समाचारं
मुखपृष्ठम् > समाचारं

अद्यतनस्य आर्थिकस्थितौ नवीनव्यापारघटनानि रोजगारप्रवृत्तयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषु एकः व्यापाररूपः अस्ति यस्य प्रत्यक्षं उल्लेखः न भवति परन्तु तस्य दूरगामी प्रभावः अस्ति अर्थात्सीमापार ई-वाणिज्यम् . यद्यपि पर्दापृष्ठे अस्ति तथापि आर्थिकविकासं रोजगारप्रकारे परिवर्तनं च चालयति ।

सीमापार ई-वाणिज्यम् , भौगोलिकप्रतिबन्धान् भङ्ग्य विश्वे मालस्य स्वतन्त्रतया परिभ्रमणं कर्तुं अनुमतिं दत्तवान् । एतत् प्रतिरूपं अनेकेषां कम्पनीनां कृते व्यापकं विपण्यस्थानं प्रदाति ।

एतेन व्यापारव्ययस्य न्यूनीकरणं भवति, व्यवहारस्य कार्यक्षमतायाः च उन्नतिः भवति । एतत् लघुमध्यम-उद्यमान् अन्तर्राष्ट्रीय-बाजार-प्रतियोगितायां भागं ग्रहीतुं समर्थयति, अधिकान् कार्य-अवकाशान् च सृजति ।

अनेके युवानः एतत् अवसरं स्वीकृत्य स्वस्य समर्पणं कृतवन्तःसीमापार ई-वाणिज्यम्सम्बन्धितक्षेत्रे उद्यमी वा व्यवसायी वा भवतु।

सीमापार ई-वाणिज्यम् उद्योगस्य विकासेन रसदः, भुक्तिः, विपणनम् इत्यादीनां सम्बद्धानां उद्योगानां श्रृङ्खलायाः समृद्धिः अभवत् । सीमापारयानस्य आवश्यकतानां पूर्तये रसद-उद्योगः सेवानां अनुकूलनं कृत्वा अधिकानि कार्याणि सृजति । भुक्तिक्षेत्रम् अपि निरन्तरं नवीनतां कुर्वन् अस्ति, यत्र व्यावसायिकप्रतिभानां बहूनां आकर्षणं भवति ।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् एतत् विनिर्माण-उद्योगस्य उन्नयनं अपि प्रवर्धयति । अन्तर्राष्ट्रीयबाजारस्य आवश्यकतानां पूर्तये कम्पनयः उत्पादस्य गुणवत्तां नवीनताक्षमतां च सुधारयन्ति, अतः सम्बन्धित-उद्योगशृङ्खलासु रोजगारं चालयन्ति

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। नीतयः नियमाः, बौद्धिकसम्पत्त्याः रक्षणं, व्यापारबाधाः इत्यादीनि अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति ।

नीतयः विनियमाः च अनिश्चिततायाः कारणात् परिचालनस्य समये कम्पनीः जोखिमे स्थापयन्ति । बौद्धिकसम्पत्त्याधिकारस्य अपर्याप्तसंरक्षणेन उल्लङ्घनविवादाः उत्पद्यन्ते, उद्यमानाम् विश्वसनीयतां विकासं च प्रभावितं कर्तुं शक्यते । व्यापारबाधाभिः उद्यमानाम् परिचालनव्ययः अपि वर्धितः, विपण्यप्रवेशस्य कठिनता च ।

एतेषां आव्हानानां अभावेऽपि .सीमापार ई-वाणिज्यम् भविष्यम् अद्यापि आशापूर्णम् अस्ति। प्रौद्योगिक्याः निरन्तरं उन्नतिः, नीतीनां क्रमिकसुधारः च अस्य विकासस्य सम्भावनाः विस्तृताः सन्ति ।

व्यक्तिनां कृते ग्रहणं महत्त्वपूर्णम् अस्तिसीमापार ई-वाणिज्यम् उद्योगेन आनयितानां अवसरानां व्यावसायिकगुणवत्तायाः व्यापकक्षमतायाः च निरन्तरं सुधारः आवश्यकः भवति । अन्तर्राष्ट्रीयव्यापारज्ञानं, भाषाकौशलं, ई-वाणिज्यसञ्चालनकौशलम् इत्यादयः एव अस्मिन् क्षेत्रे विशिष्टाः भवितुम् अर्हन्ति ।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन आर्थिकविकासस्य, रोजगारस्य च प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति । अस्माभिः एतत् आनयमाणानां आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, अवसरान् पूर्णतया गृह्णीयुः, व्यक्तिनां समाजस्य च साधारणविकासः प्राप्तव्यः |.