한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीनस्य आर्थिकविकासे अनेकानि आव्हानानि सम्मुखीकृतानि सन्ति । वैश्विक आर्थिकवृद्धिः मन्दं भवति, व्यापारसंरक्षणवादः वर्धमानः अस्ति, घरेलु आर्थिकसंरचनात्मकसमायोजनस्य दबावः च वर्धते । परन्तु अस्मिन् कठिने प्रतीयमाने परिस्थितौ क्रमेण नूतनं व्यापारप्रतिरूपं उद्भवति यद्यपि तत् स्पष्टतया परिभाषितं नास्ति तथापि शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति ।
एतत् उदयमानं व्यापारप्रतिरूपं वस्तुतः अस्तिसीमापार ई-वाणिज्यम् . अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, येन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्यते, तथैव घरेलुकम्पनीनां कृते व्यापकं विपण्यं अपि प्राप्यते
सीमापार ई-वाणिज्यम् लघु-मध्यम-उद्यमानां उदयेन लघु-मध्यम-उद्यमानां कृते अधिकाः विकासस्य अवसराः प्राप्ताः । पूर्वं लघुमध्यम-उद्यमानां कृते प्रायः निधि-चैनेल्-सीमानां कारणात् अन्तर्राष्ट्रीय-विपण्ये स्पर्धां कर्तुं कष्टं भवति स्म ।तथासीमापार ई-वाणिज्यम् मञ्चानां उद्भवेन उद्यमानाम् अन्तर्राष्ट्रीयव्यापारे भागं ग्रहीतुं सीमा न्यूनीकृता अस्ति । उद्यमाः एतेषां मञ्चानां उपयोगेन उत्पादानाम् वैश्विकविपण्यं प्रति न्यूनव्ययेन धकेलितुं शक्नुवन्ति, तस्मात् अधिकानि आदेशानि लाभं च प्राप्नुवन्ति ।
अपि,सीमापार ई-वाणिज्यम् उपभोगस्य उन्नयनं अपि प्रवर्धयति ।उपभोक्तारः उत्तीर्णं कर्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम् अधिकानि उच्चगुणवत्तायुक्तानि विविधानि च उत्पादनानि मञ्चे क्रेतुं शक्यन्ते, येन व्यक्तिगत उपभोगस्य वर्धमानं माङ्गं पूर्यते । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्विकासेन रसदस्य, भुगतानस्य, अन्येषां सम्बद्धानां उद्योगानां उन्नयनं, नवीनीकरणं च प्रवर्धितम् अस्ति ।
उत्तमविकासायसीमापार ई-वाणिज्यम् , सर्वकारेण समर्थननीतीनां श्रृङ्खला अपि प्रवर्तिता अस्ति ।यथा - दृढं कुरुसीमापार ई-वाणिज्यम् व्यापक पायलटक्षेत्रस्य निर्माणं, सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनं, नियामकदक्षतायां सुधारः इत्यादयः।एतेषां नीतीनां प्रवर्तनेन प्रदत्तम् अस्तिसीमापार ई-वाणिज्यम्विकासेन उत्तमं नीतिवातावरणं निर्मितम् अस्ति।
तथापि,सीमापार ई-वाणिज्यम् विकासप्रक्रियायां काश्चन समस्याः अपि सम्मुखीभवन्ति । यथा, उत्पादस्य गुणवत्ता भिन्ना भवति, विक्रयानन्तरं सेवायाः गारण्टीं दातुं कठिनं भवति, बौद्धिकसम्पत्त्याः रक्षणम् इत्यादयः विषयाः अपि सन्ति ।यदि एताः समस्याः प्रभावीरूपेण समाधानं न प्राप्नुवन्ति तर्हि तेषां प्रभावः भविष्यतिसीमापार ई-वाणिज्यम्सतत विकास।
संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन चीनदेशस्य वर्तमान आर्थिकस्थितौ महत्त्वपूर्णां भूमिकां निर्वहति ।परन्तु तस्य स्वस्थं स्थायिविकासं प्राप्तुं सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च कृते आवश्यकं यत् ते प्रासंगिकनीतिविधिषु निरन्तरं सुधारं कर्तुं, पर्यवेक्षणं सुदृढं कर्तुं, सेवागुणवत्तायां सुधारं कर्तुं, उपभोक्तृअधिकारस्य रक्षणाय, प्रवर्धनाय च मिलित्वा कार्यं कुर्वन्तुसीमापार ई-वाणिज्यम्उद्योगः अधिकसमृद्धं भविष्यं प्रति गच्छति।