한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः वैश्विक-आर्थिक-एकीकरणस्य गहन-विकासेन च विविधाः उदयमानाः व्यापाररूपाः अनन्ततया उद्भवन्ति एते व्यापाररूपाः न केवलं स्वस्वक्षेत्रेषु प्रफुल्लिताः भवन्ति, अपितु परस्परं प्रभावं कुर्वन्ति, एकीकृत्य च आर्थिकवृद्धिं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति चीनस्य अङ्कीयचिकित्साविपण्यस्य तीव्रवृद्धिः तस्य उदाहरणम् अस्ति ।
अभिनवचिकित्साचिकित्सारूपेण डिजिटलचिकित्सा डिजिटलप्रौद्योगिकीनां साधनानां च माध्यमेन रोगिणां व्यक्तिगतचिकित्सायोजनां प्रदाति। चिकित्साप्रभावेषु सुधारं कर्तुं, चिकित्साव्ययस्य न्यूनीकरणे, रोगीनां अनुपालनस्य सुधारणे च महती क्षमता दर्शिता अस्ति । परन्तु अङ्कीयचिकित्साविपण्यस्य विकासः पृथक् न भवति, अन्येषां उद्योगानां विकासेन सह तस्य निकटसम्बन्धः अस्ति ।
इत्यनेनसीमापार ई-वाणिज्यम्यथा, अङ्कीयचिकित्सायाः प्रचारार्थं, अनुप्रयोगाय च व्यापकं मञ्चं प्रदाति ।सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयितुं शक्नोति तथा च डिजिटलचिकित्सा-उत्पादानाम् सेवानां च वैश्विक-उपयोक्तृभ्यः शीघ्रं प्राप्तुं शक्नोति ।उत्तीर्णःसीमापार ई-वाणिज्यम् मञ्चः, डिजिटलचिकित्साकम्पनयः अन्तर्राष्ट्रीयविपण्यं प्रति स्वस्य नवीनतानां प्रचारं कर्तुं, स्वव्यापारव्याप्तेः विस्तारं कर्तुं, ब्राण्ड्-जागरूकतां वर्धयितुं च शक्नुवन्ति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्रसद-भुगतान-व्यवस्था डिजिटल-चिकित्सा-उत्पादानाम् सीमापार-वितरणस्य अपि सुविधां करोति, येन सुनिश्चितं भवति यत् रोगिणः समये एव सुलभतया च आवश्यकानि उपचार-सेवानि प्राप्तुं शक्नुवन्ति |.
अपरपक्षे अङ्कीयचिकित्साविपण्यस्य विकासेन अपि प्रदत्तम् अस्तिसीमापार ई-वाणिज्यम् नूतनान् अवसरान् आनयत्। यथा यथा जनानां स्वास्थ्ये ध्यानं वर्धते तथा तथा डिजिटलचिकित्सासम्बद्धानां उत्पादानाम् सेवानां च माङ्गल्यं वर्धमानं वर्तते।सीमापार ई-वाणिज्यम् कम्पनयः एतां प्रवृत्तिं गृहीत्वा उपभोक्तृणां आवश्यकतानां पूर्तये डिजिटलचिकित्साक्षेत्रे उत्पादपङ्क्तयः विस्तारयितुं शक्नुवन्ति ।तस्मिन् एव काले अङ्कीयचिकित्सायां प्रौद्योगिकी नवीनता, आँकडाप्रयोगाः च प्रदास्यन्तिसीमापार ई-वाणिज्यम्बुद्धिमान् विकासःसीमापार ई-वाणिज्यम्आपूर्तिश्रृङ्खलाप्रबन्धने, ग्राहकसेवा इत्यादिषु अनुकूलनं उन्नयनं च।
अपि,सीमापार ई-वाणिज्यम् अङ्कीयचिकित्साविपण्यस्य विकासः नीतिसमर्थनात् पर्यवेक्षणात् च अविभाज्यः अस्ति । प्रासंगिकनीतिनिर्माणकाले सर्वकारेण द्वयोः लक्षणयोः आवश्यकतायोः च पूर्णतया विचारः करणीयः, तेषां कृते उत्तमं विकासवातावरणं निर्मातुं आवश्यकता वर्तते।तत्सह उद्योगसङ्घटनाः मानकसंस्थाः च उद्योगस्य मानदण्डानां मानकानां च स्थापनां प्रवर्धयितुं प्रवर्धनं च कर्तुं सक्रियभूमिकां निर्वहन्तुसीमापार ई-वाणिज्यम्तथा डिजिटलचिकित्साविपण्यस्य स्वस्थः व्यवस्थितः च विकासः।
संक्षेपेण अङ्कीय अर्थव्यवस्थायाः सन्दर्भेसीमापार ई-वाणिज्यम् तथा चीनीयस्य डिजिटलचिकित्साविपण्यं परस्परं सुदृढीकरणं परस्परनिर्भरं च अस्ति। द्वयोः समन्वितः विकासः आर्थिकवृद्धेः सामाजिककल्याणस्य च अधिकान् अवसरान् सम्भावनाश्च आनयिष्यति।