समाचारं
मुखपृष्ठम् > समाचारं

चीनीयलक्षणैः सह सुधारस्य एकीकरणस्य विषये अन्वेषणं, उदयमानैः आर्थिकप्रतिमानैः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुधारस्य आवश्यकता वर्तते यत् राष्ट्रियपरिस्थितौ आधारितं स्वलक्षणं च पालनीयं तत्सह अन्येषां श्रेष्ठेभ्यः शिक्षितुं अन्यदेशानां अनुभवेभ्यः च शिक्षितुं आवश्यकम्। एषा अवधारणा न केवलं राजनैतिकक्षेत्रे प्रवर्तते, अपितु आर्थिकक्षेत्रे अपि महत् महत्त्वं वर्तते ।

ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृह्यताम्, यद्यपि अत्र प्रत्यक्षतया उल्लेखः न कृतःसीमापार ई-वाणिज्यम्, परन्तु ई-वाणिज्यस्य विकासप्रवृत्तिः भिन्ना अस्तिसीमापार ई-वाणिज्यम् निकटसम्बन्धी। पारम्परिकः ई-वाणिज्यः क्रमेण घरेलुविपण्ये संतृप्तः भवति, कम्पनयः च नूतनानि वृद्धिबिन्दून् अन्विषन्ति ।सीमापार ई-वाणिज्यम्अस्तित्वं प्राप्तम् ।

सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः वैश्विकपदार्थानाम् सुविधानुसारं क्रयणं कर्तुं शक्नोति । वैश्विकव्यापारजालस्य निर्माणार्थं अन्तर्राष्ट्रीयव्यापारस्य विकासाय च अन्तर्जालप्रौद्योगिक्याः उपरि अवलम्बते ।

उद्यमानाम् कृते .सीमापार ई-वाणिज्यम् एतत् विपण्यप्रवेशस्य सीमां न्यूनीकरोति, लघुमध्यम-उद्यमानां विकासाय व्यापकं स्थानं प्रदाति च ।स्वस्य लचीलसञ्चालनप्रतिमानेन अभिनवभावनायाश्च सह लघुमध्यम-उद्यमाः शक्नुवन्ति...सीमापार ई-वाणिज्यम्क्षेत्रं द्रुतगत्या उद्भवति।

तथापि,सीमापार ई-वाणिज्यम् अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । रसदवितरणस्य समयसापेक्षता, व्ययः च प्रमुखः विषयः अस्ति । विभिन्नदेशानां क्षेत्राणां च रसदव्यवस्थाः बहु भिन्नाः सन्ति वितरणप्रक्रियायाः अनुकूलनं परिवहनव्ययस्य न्यूनीकरणं च उद्यमानाम् कृते कठिनसमस्या अभवत्

भुक्तिसुरक्षा अपि अस्तिसीमापार ई-वाणिज्यम् प्रक्रियायां महत्त्वपूर्णः कडिः। यतो हि विभिन्नदेशानां मुद्राः, भुक्तिविधयः च सम्मिलिताः सन्ति, अतः सूचनाप्रसारणं, धोखाधड़ी च इत्यादयः जोखिमाः सन्ति । उद्यमानाम्, प्रासंगिकविभागानाञ्च भुगतानप्रक्रियायाः सुरक्षां विश्वसनीयतां च सुनिश्चित्य प्रौद्योगिकीसंशोधनविकासः पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति।

तदतिरिक्तं कानूनविनियमयोः भेदाः, व्यापारबाधाः अपि आरोपयन्तिसीमापार ई-वाणिज्यम् केचन विघ्नाः आनयत्। विभिन्नेषु देशेषु उत्पादस्य गुणवत्ता, मानकानि, बौद्धिकसम्पत्त्याधिकाराः इत्यादीनां विषये भिन्नाः नियमाः सन्ति।उद्यमानां कानूनीजोखिमानां परिहाराय प्रासंगिकविनियमानाम् गहनबोधः, अनुपालनं च आवश्यकम्।

एतेषां आव्हानानां सम्मुखे सर्वकाराः, व्यवसायाः, समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तव्यम्।सर्वकारेण प्रासंगिकनीतिविनियमसुधारः करणीयः, आधारभूतसंरचनानिर्माणं सुदृढं कर्तव्यं, प्रदातव्यं चसीमापार ई-वाणिज्यम् उत्तमं विकासवातावरणं निर्मायताम्। उद्यमाः व्यावसायिकप्रतिमानानाम् नवीनतां निरन्तरं कुर्वन्ति, तेषां प्रतिस्पर्धां च वर्धयितुं अर्हन्ति। समाजस्य सर्वेषु क्षेत्रेषु सहकार्यं सुदृढं करणीयम्, समन्वितविकासाय च समन्वयः निर्मातव्यः।

संक्षेपेण कालज्वारे .सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन चीनीयलक्षणैः सह सुधारस्य अवधारणायाः निकटतया सम्बद्धम् अस्ति ।सुधारमार्गे निरन्तरं अन्वेषणेन नवीनतायाः च माध्यमेन एव वयं साधयितुं शक्नुमःसीमापार ई-वाणिज्यम्सततविकासं कृत्वा आर्थिकवृद्धौ नूतनं गतिं प्रविशति।