समाचारं
मुखपृष्ठम् > समाचारं

"डिजिटल थेरेपिस्टिक मार्केट् इत्यस्य सम्भाव्यः चौराहः तथा च उदयमानाः वेबसाइट् निर्माणप्रौद्योगिकयः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डिजिटल चिकित्साबाजारे प्रोटियस डिजिटल हेल्थ, ओत्सुका फार्मास्यूटिकल, क्लिक् थेरेपिटिक्स् इत्यादयः प्रमुखाः खिलाडयः रोगिभ्यः अधिकव्यक्तिगतं प्रभावी च उपचारविकल्पं प्रदातुं स्वस्य अद्वितीयप्रौद्योगिकीनां सेवानां च उपरि निर्भराः सन्ति ते स्मार्टयन्त्राणां, आँकडाविश्लेषणस्य च माध्यमेन रोगानाम् वास्तविकसमयनिरीक्षणं हस्तक्षेपं च प्राप्नुवन्ति ।

तस्मिन् एव काले जालपुटनिर्माणक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणम् इति प्रौद्योगिकी अपि शान्ततया उद्भवति । यद्यपि लेखे प्रत्यक्षतया उल्लेखः न कृतः तथापि अङ्कीयचिकित्साविपण्यस्य केचन सम्भाव्यसम्बन्धाः सन्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली उपयोक्तृभ्यः वेबसाइट्-निर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, व्यावसायिक-प्रोग्रामिंग-ज्ञानं विना उपयोक्तारः सरल-सञ्चालनानां माध्यमेन स्वकीयानि वेबसाइट्-निर्माणं कर्तुं शक्नुवन्ति इदं प्रतिरूपं डिजिटलचिकित्सायां व्यक्तिगतसेवानां सदृशं भवति, ये उपयोक्तृणां विशिष्टापेक्षाणाम् आधारेण अनुकूलितसमाधानं प्रदास्यन्ति ।

तकनीकीदृष्ट्या डिजिटलचिकित्सा तथा SAAS स्वसेवाजालस्थलनिर्माणं च क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादिषु उन्नतप्रौद्योगिकीषु निर्भरं भवति क्लाउड् कम्प्यूटिङ्ग् डिजिटल चिकित्सायाः कृते शक्तिशाली कम्प्यूटिंग् तथा भण्डारणक्षमताम् प्रदाति, येन चिकित्सादत्तांशस्य बृहत् परिमाणं शीघ्रं संसाधितं विश्लेषितं च भवति तथैव, SAAS स्वसेवा वेबसाइट् भवने अपि कुशलसंसाधनस्य उपयोगं शीघ्रं परिनियोजनं च प्राप्तुं क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उपयोगः भवति डिजिटल चिकित्सायां रोगिणां स्वास्थ्यदत्तांशस्य खननार्थं बृहत् आँकडानां उपयोगः भवति यत् SAAS स्वसेवाजालस्थलनिर्माणे आधारं प्रदातुं शक्नोति, एतत् उपयोक्तृणां वेबसाइटनिर्माणस्य आवश्यकतां व्यवहारं च अवगन्तुं सहायकं भवितुम् अर्हति तथा च वेबसाइटनिर्माणस्य टेम्पलेट्-कार्यं च अनुकूलितुं शक्नोति . कृत्रिमबुद्धिः डिजिटलचिकित्सायां रोगस्य पूर्वानुमानं निदानं च साकारं कर्तुं शक्नोति तथा च SAAS स्वसेवाजालस्थलनिर्माणे, उपयोक्तृअनुभवं सुधारयितुम् बुद्धिमान् वेबसाइटनिर्माणं बुद्धिमान् ग्राहकसेवा इत्यादीनां कार्याणां साक्षात्कारं कर्तुं शक्नोति।

व्यावसायिकप्रतिमानस्य दृष्ट्या डिजिटलचिकित्साबाजारे प्रमुखाः खिलाडयः सामान्यतया चिकित्सासंस्थाभिः औषधकम्पनीभिः सह सहकार्यस्य उपयोगं कुर्वन्ति यत् ते स्वस्य उत्पादानाम् सेवानां च विपण्यं प्रति आनयन्ति, यदा तु SAAS स्वसेवाजालस्थलनिर्माणप्रणाली डोमेननामपञ्जीकरणकर्तृभिः, होस्टिंगप्रदातृभिः, सहकार्यं करोति; इत्यादि , उपयोक्तृभ्यः एकविरामजालस्थलनिर्माणसेवाः प्रदातुं। तदतिरिक्तं, उपयोक्तृ-अनुभवं मुख-मुख-विपणनं च केन्द्रीक्रियते, तथा च उपयोक्तृ-आवश्यकतानां पूर्तये उपयोक्तृ-सन्तुष्टिं च सुधारयित्वा व्यावसायिक-वृद्धिं प्राप्तुं च

परन्तु डिजिटलचिकित्साविपण्यं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली च अपि केषाञ्चन सामान्यचुनौत्यस्य सामनां कुर्वन्ति । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च एतादृशाः विषयाः सन्ति येषु द्वयोः अपि महत् ध्यानस्य आवश्यकता वर्तते । यदि चिकित्सादत्तांशस्य, उपयोक्तृजालस्थलनिर्माणदत्तांशस्य च बृहत् परिमाणं लीक् भवति तर्हि उपयोक्तृभ्यः गम्भीरहानिः भविष्यति । तदतिरिक्तं प्रौद्योगिक्याः निरन्तरं उन्नयनार्थं उद्यमानाम् अपि प्रतिस्पर्धां निर्वाहयितुम् अनुसन्धानविकासयोः निवेशः निरन्तरं करणीयः अस्ति । तत्सह, विपण्यजागरूकता, स्वीकारः च उभयोः विकासं प्रतिबन्धयन्तः कारकेषु अन्यतमम् अस्ति, उपयोक्तृणां मूल्यस्य विषये जागरूकतां वर्धयितुं प्रभावी विपणनं शिक्षा च आवश्यकी भवति।

सामान्यतया यद्यपि डिजिटलचिकित्साविपण्यं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली च भिन्नक्षेत्रेषु सन्ति तथापि प्रौद्योगिक्याः, व्यापारप्रतिमानस्य, चुनौतीनां च दृष्ट्या केचन समानताः सम्भाव्यसहसंबन्धाः च सन्ति विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन नवीनतायाश्च सह भविष्ये जनानां जीवने स्वास्थ्ये च अधिका सुविधा परिवर्तनं च आनयिष्यन्ति इति मम विश्वासः अस्ति।