한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य द्रुतप्रौद्योगिकीविकासस्य युगे विविधाः नवीनाः प्रौद्योगिकयः अवधारणाः च निरन्तरं उद्भवन्ति, येन अस्माकं जीवनं समाजस्य संचालनस्य च मार्गं गहनतया परिवर्तते। वैश्विकं डिजिटलचिकित्साविपण्यं २०२२ तमे वर्षे ९.९ अरब अमेरिकीडॉलर् यावत् भविष्यति तथा च २०२७ तमे वर्षे ३१.२ अरब अमेरिकीडॉलर् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति।एषा आश्चर्यजनकवृद्धिप्रवृत्तिः न केवलं संख्यायां परिवर्तनं भवति, अपितु नूतनचिकित्साप्रतिरूपस्य क्रमिकवृद्धिं अपि प्रतिनिधियति।
अङ्कीयप्रौद्योगिक्याः आधारेण नूतनचिकित्सापद्धत्या डिजिटलचिकित्सा कृत्रिमबुद्धिः, बृहत्दत्तांशः, मोबाईल-अन्तर्जालम् इत्यादीनां उन्नतप्रौद्योगिकीनां एकीकरणं कृत्वा रोगिणां कृते अधिकव्यक्तिगतं, सटीकं, कुशलं च चिकित्सायोजनां प्रदाति यथा, स्मार्टफोन-एप्स्-माध्यमेन रोगिणः वास्तविकसमये स्वस्य स्वास्थ्यस्य निरीक्षणं कर्तुं, व्यक्तिगत-उपचार-अनुशंसाः प्राप्तुं, स्वस्य चिकित्सा-दलेन सह दूरतः संवादं कर्तुं च शक्नुवन्ति । एतत् सुविधाजनकं चिकित्सासेवाप्रतिरूपं न केवलं चिकित्साप्रभावेषु सुधारं करोति, अपितु चिकित्साव्ययस्य अपि महतीं न्यूनीकरणं करोति, चिकित्सासंसाधनानाम् इष्टतमविनियोगाय नूतनान् विचारान् प्रदाति
परन्तु अङ्कीयचिकित्सायाः विकासः सुचारुरूपेण न अभवत् । व्यावहारिकप्रयोगेषु डिजिटलचिकित्सा अनेकानि आव्हानानि सम्मुखीभवति, यथा आँकडासुरक्षागोपनीयतासंरक्षणस्य विषयाः, चिकित्सापरिवेक्षणे विलम्बः, रोगिणां नूतनप्रौद्योगिकीनां स्वीकारः च डिजिटलचिकित्सानां स्थायिविकासं प्रवर्धयितुं अस्माकं प्रौद्योगिकीनवाचारे, नीतयः नियमाः, सार्वजनिकशिक्षा च निवेशं वर्धयितुं आवश्यकं यत् संयुक्तरूपेण स्वस्थं व्यवस्थितं च डिजिटलचिकित्सापारिस्थितिकीतन्त्रं निर्मातुं शक्यते।
तत्सह, अन्येषु उदयमानप्रौद्योगिकीषु विकासेन डिजिटलचिकित्साशास्त्रेषु यः प्रभावः भविष्यति तस्य वयं अवहेलनां कर्तुं न शक्नुमः। उदाहरणार्थं, डिजिटलचिकित्सायां आभासीयवास्तविकता (VR) तथा संवर्धितवास्तविकता (AR) प्रौद्योगिक्याः अनुप्रयोगः रोगिणां कृते अधिकं विसर्जनशीलं उपचारस्य अनुभवं प्रदाति यदा तु ब्लॉकचेन् प्रौद्योगिकी चिकित्सासमाधानस्य विश्वसनीयं भण्डारणं साझेदारी च प्रदाति एतेषां उदयमानप्रौद्योगिकीनां एकीकरणेन डिजिटलचिकित्सायाः अनुप्रयोगपरिदृश्यानां विस्तारः अधिकः भविष्यति तथा च तस्य चिकित्साप्रभावः, विपण्यप्रतिस्पर्धा च वर्धते।
अङ्कीयचिकित्सायाः विकासस्य चर्चायां अस्माभिः तत्सम्बद्धस्य औद्योगिकशृङ्खलायाः निर्माणे विकासे च ध्यानं दातव्यम् । अङ्कीयचिकित्सायाः उदयेन चिकित्सासॉफ्टवेयरविकासकाः, आँकडाविश्लेषणकम्पनयः, चिकित्सायन्त्रनिर्मातारः इत्यादयः अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां श्रृङ्खलायाः विकासः अभवत् एतेषां कम्पनीनां मध्ये समन्वयः संयुक्तरूपेण डिजिटलचिकित्सा-उद्योगस्य समृद्धिं प्रवर्धयिष्यति |
संक्षेपेण, डिजिटल-चिकित्सा, महती क्षमतायुक्तस्य चिकित्सा-नवीनीकरण-प्रतिरूपस्य रूपेण, व्यापक-विकास-संभावनाः सन्ति, परन्तु अस्माकं निरन्तरं अन्वेषणं, सुधारं च कर्तुं अपि आवश्यकम् |. अस्मिन् क्रमे अस्माभिः विज्ञानस्य प्रौद्योगिक्याः च लाभस्य पूर्णं क्रीडां दातव्यं, विविधानि आव्हानानि अतिक्रान्तव्यानि, मानवस्वास्थ्ये च अधिकं योगदानं दातव्यम् |.