समाचारं
मुखपृष्ठम् > समाचारं

अद्यतनस्य उपभोक्तृप्रवृत्तीनां तथा च ऑनलाइनसूचनाप्रस्तुतियोः गहनः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं सूचनाविस्फोटस्य युगे जीवामः, अन्तर्जालः जनानां सूचनाप्राप्त्यर्थं महत्त्वपूर्णः मार्गः अभवत् । उपभोगस्य दृष्ट्या उपभोक्तारः प्रायः क्रयणनिर्णयात् पूर्वं अन्तर्जालस्य सम्बन्धित-उत्पादानाम् अथवा सेवानां विषये सूचनां अन्वेषयन्ति । एषा सूचना यथाक्रमं प्रदर्श्यते, तथैव उपभोक्तृणां विकल्पान् बहु प्रभावितं करोति ।

यथा, यदा वयं उत्पादं ऑनलाइन अन्वेषयामः तदा अन्वेषणपरिणामानां उपरि दृश्यमानानि उत्पादानि प्रायः अधिकं ध्यानं क्लिक् च प्राप्नुवन्ति । इदं अदृश्यं "छिद्रकं" इव अस्ति यत् केचन उत्पादाः उपभोक्तृणां दृष्ट्या धक्कायति, अन्ये तु पृष्ठपङ्क्तौ "गुप्ताः" भवन्ति । एतत् अन्वेषणयन्त्रस्य एल्गोरिदम्, श्रेणीतन्त्रेण च निकटतया सम्बद्धम् अस्ति ।

अन्वेषणयन्त्रक्रमाङ्कनं यादृच्छिकं न भवति अपितु कारकसमूहस्य जटिलसमूहस्य आधारेण भवति । वेबसाइट् इत्यस्य सामग्रीगुणवत्ता, कीवर्डस्य प्रासंगिकता, उपयोक्तृअनुभवः, लिङ्कानां अधिकारः इत्यादयः सर्वे अन्वेषणपरिणामेषु जालपुटस्य स्थितिं प्रभावितं करिष्यन्ति उद्यमानाम् कृते यदि तेषां उत्पादपृष्ठानि प्रासंगिकसन्धानेषु उत्तमं श्रेणीं प्राप्तुं शक्नुवन्ति तर्हि निःसंदेहं उपभोक्तृभिः तेषां उत्पादानाम् आविष्कारस्य क्रयणस्य च सम्भावना बहु वर्धयिष्यति।

ई-वाणिज्य-मञ्चान् उदाहरणरूपेण गृहीत्वा, अन्वेषण-क्रमाङ्कने उच्च-स्थानं प्राप्ताः व्यापारिणः प्रायः अधिकं यातायातम् आकर्षयितुं शक्नुवन्ति तथा च अधिकं विक्रयं प्राप्तुं शक्नुवन्ति । एतेन व्यापारिणः अपि अन्वेषणयन्त्रेषु स्वक्रमाङ्कनं सुधारयितुम् स्वजालस्थलानां अनुकूलनार्थं बहु संसाधनं निवेशयितुं प्रेरिताः सन्ति ।

तथापि,अन्वेषणयन्त्रक्रमाङ्कनम् प्रभावः केवलं ई-वाणिज्यक्षेत्रे एव सीमितः नास्ति । सेवाउद्योगेषु, यथा पर्यटनम्, भोजनव्यवस्था, शिक्षा, प्रशिक्षणम् इत्यादिषु उपभोक्तारः अपि उपयुक्तसेवाप्रदातृन् अन्वेष्टुं अन्तर्जालस्य अन्वेषणं करिष्यन्ति । एकः उत्तमः अन्वेषणक्रमाङ्कनं अन्यथा अज्ञातस्य लघुव्यापारस्य कृते शीघ्रमेव प्रकाशनं प्राप्तुं शक्नोति तथा च सम्भाव्यग्राहकान् आकर्षयितुं शक्नोति।

परन्तु अस्माभिः अपि द्रष्टव्यं,अन्वेषणयन्त्रक्रमाङ्कनम् न सम्पूर्णतया न्याय्यं वस्तुनिष्ठं च। केचन असैय्यव्यापारिणः स्वस्य श्रेणीसुधारार्थं कीवर्ड-स्टफिंग्, मिथ्यालिङ्क् इत्यादीन् अन्यायपूर्णसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति । एषः व्यवहारः न केवलं उपभोक्तृणां हितस्य हानिं करोति, अपितु विपण्यां निष्पक्षप्रतिस्पर्धावातावरणं अपि नाशयति ।

स्वस्थं ऑनलाइन-वातावरणं निर्वाहयितुम् अन्वेषण-इञ्जिन-प्रदातारः धोखाधड़ी-निवारणाय स्वस्य एल्गोरिदम्-मध्ये निरन्तरं सुधारं कुर्वन्ति । तत्सह उपभोक्तृभ्यः अपि स्वस्य परिचयस्य क्षमतायां सुधारः करणीयः, मिथ्याक्रमाङ्कनेन न भ्रान्ताः भवेयुः ।

आरम्भे उल्लिखितानां उपभोक्तृप्रवृत्तिषु प्रत्यागत्य, ऑनलाइन-खुदरा-विक्रयस्य वृद्धिः च...अन्वेषणयन्त्रक्रमाङ्कनम् तयोः मध्ये सम्बन्धः परस्परं दृढः भवति । एकतः, २.अन्वेषणयन्त्रक्रमाङ्कनम्ऑनलाइन-शॉपिङ्गस्य अनुकूलनेन उद्यमानाम् अधिकविक्रय-अवकाशाः प्राप्यन्ते, अपरपक्षे उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-विषये निर्भरता अपि उद्यमानाम् अधिकं ध्यानं दातुं प्रेरयतिअन्वेषणयन्त्रक्रमाङ्कनम्

भविष्ये प्रौद्योगिक्याः निरन्तरविकासेन उपभोक्तृव्यवहारस्य परिवर्तनेन चअन्वेषणयन्त्रक्रमाङ्कनम् अतः अधिकं महत्त्वपूर्णं भवितुम् अर्हति। उद्यमानाम् अस्य परिवर्तनस्य निरन्तरं अनुकूलनं करणीयम् यत् ते तीव्रविपण्यप्रतिस्पर्धायां विशिष्टाः भवेयुः ।उपभोक्तृणां कृते अवगमनम्अन्वेषणयन्त्रक्रमाङ्कनम्तन्त्रम् अस्मान् उपभोगनिर्णयान् अधिकतर्कसंगतरूपेण कर्तुं साहाय्यं कर्तुं शक्नोति।

संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् अद्यतनस्य उपभोक्तृक्षेत्रे अस्य महती भूमिका अस्ति, उपभोक्तृप्रवृत्तौ तस्य प्रभावः अपि उपेक्षितुं न शक्यते । निगमविकासः उपभोक्तृसन्तुष्टिः च प्राप्तुं अस्माभिः एतस्य घटनायाः सम्यक् अवलोकनं उपयोगः च करणीयः।