समाचारं
मुखपृष्ठम् > समाचारं

स्मार्टफोन, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स इत्यनेन चालितं मार्केट् गतिशीलता परिवर्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्टफोनस्य व्यापकप्रयोगेन जनाः कदापि कुत्रापि सूचनां प्राप्तुं शक्नुवन्ति । न केवलं संचारसाधनम्, अपितु उपयोक्तृभ्यः विविधसेवाभिः सह सम्बद्धं सेतुः अपि अस्ति । उपयोक्तारः स्वस्य मोबाईल-फोने विविध-अनुप्रयोगानाम् माध्यमेन शॉपिंग, सामाजिक-संजाल-मनोरञ्जनम् इत्यादीनां विविध-आवश्यकतानां साक्षात्कारं कुर्वन्ति, येन विपणस्य सीमाः बहुधा विस्तारिताः भवन्ति

बृहत्-दत्तांशस्य उद्भवेन उद्यमानाम् अपूर्व-अन्तर्दृष्टिः प्राप्यते । उपयोक्तृणां समीचीनरूपेण प्रोफाइलं कर्तुं तेषां प्राधान्यानि, व्यवहाराणि, आवश्यकतानि च अवगन्तुं विशालमात्रायां आँकडानां विश्लेषणं खननं च कर्तुं शक्यते । एतस्य दत्तांशस्य आधारेण कम्पनयः उत्पादानाम् सेवानां च अनुकूलनं कर्तुं, अधिकं सटीकं विपणनं प्राप्तुं, तस्मात् विपण्यप्रतिस्पर्धायां सुधारं कर्तुं च शक्नुवन्ति ।

कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः विपण्यपरिवर्तनं चालयति प्रमुखं बलम् अस्ति । बुद्धिमान् अनुशंसप्रणाल्याः बुद्धिमान् ग्राहकसेवा च इत्यादयः अनुप्रयोगाः उपयोक्तृअनुभवं परिचालनदक्षतां च सुधारयन्ति । उत्पादनक्षेत्रे कृत्रिमबुद्धिः स्वचालितं उत्पादनं साक्षात्कर्तुं शक्नोति तथा च उत्पादस्य गुणवत्तां उत्पादनदक्षतां च सुधारयितुम् अर्हति ।

परन्तु एतेषां प्रौद्योगिकीनां विकासः अपि केचन आव्हानाः आनयति । दत्तांशगोपनीयतायाः सुरक्षायाश्च विषयाः अधिकाधिकं प्रमुखाः अभवन्, उपयोक्तृसूचनायाः रक्षणं च महत्त्वपूर्णः विषयः अभवत् । तत्सह प्रौद्योगिक्याः द्रुतगत्या अद्यतनीकरणेन उद्यमानाम् व्यक्तिनां च अनुकूलतायाः विषये अपि अधिकानि आवश्यकतानि अग्रे स्थापयन्ति ।

एतादृशे विपण्यवातावरणे परिवर्तनस्य अनुकूलतायै, अवसरान् च ग्रहीतुं कम्पनीभिः व्यक्तिभिः च निरन्तरं शिक्षितुं नवीनतां च कर्तुं आवश्यकता वर्तते । प्रौद्योगिकीविकासस्य गतिं पालयित्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयः एव तिष्ठितुं शक्नुमः।

यद्यपि उपर्युक्ताः पक्षाः सम्बद्धाः इव दृश्यन्तेअन्वेषणयन्त्रक्रमाङ्कनम् प्रत्यक्षः सहसम्बन्धः नास्ति, परन्तु वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति । सर्च इन्जिन एल्गोरिदम्स् उपयोक्तृअनुभवः, वेबसाइट् इत्यस्य दत्तांशगुणवत्ता इत्यादीनां कारकानाम् विचारं करिष्यति । स्मार्टफोनस्य लोकप्रियतायाः कारणेन मोबाईल-अन्वेषणस्य मागः वर्धितः, उत्तम-क्रमाङ्कनं प्राप्तुं वेबसाइट्-स्थानानां मोबाईल-यन्त्राणां लक्षणानाम् अनुकूलनं करणीयम् बृहत् आँकडा तथा कृत्रिमबुद्धिप्रौद्योगिकी अन्वेषणयन्त्राणां कृते उपयोक्तृआवश्यकतानां अधिकसटीकरूपेण अवगन्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् अन्वेषणपरिणामान् प्रदातुं शक्नोति ये उपयोक्तुः अपेक्षां अधिकतया पूरयन्तिभद्रं चअन्वेषणयन्त्रक्रमाङ्कनम् ऑनलाइन-विपण्ये कम्पनीयाः प्रकाशनाय, व्यापार-विकासाय च महत्त्वपूर्णम् अस्ति । अन्वेषणयन्त्रेषु उच्चस्थाने स्थिता जालपुटं अधिकं यातायातस्य आकर्षणं कर्तुं शक्नोति, तस्मात् ब्राण्ड्-जागरूकतां वर्धयितुं विक्रय-अवकाशान् च वर्धयितुं शक्नोति ।

संक्षेपेण स्मार्टफोनस्य, बृहत् आँकडानां, कृत्रिमबुद्धिप्रौद्योगिकीनां च विकासेन वर्तमानस्य विपण्यवातावरणस्य संयुक्तरूपेण आकारः प्राप्तः, तथा च...अन्वेषणयन्त्रक्रमाङ्कनम्अस्य प्रभावः अपि गहनतया अभवत्, तथा च क्रमेण ऑनलाइन-जगति उद्यमानाम्, व्यक्तिनां च विकासं प्रभावितं करोति ।