한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम् इदं अदृश्यं जातिः इव अस्ति, यत्र साइट्-स्थानानि उच्चतरपदार्थं प्रयतन्ते । अस्य मूलं एल्गोरिदम्स् इत्यत्र निहितं भवति, येषु वेबसाइट् सामग्रीयाः गुणवत्ता, कीवर्ड-अनुकूलनम्, पृष्ठ-लोडिंग्-वेगः इत्यादयः अनेके कारकाः गृह्णन्ति । उच्चगुणवत्तायुक्ता, मूल्यवान्, उपयोक्तृआवश्यकताभिः सह निकटतया सम्बद्धा सामग्री क्रमाङ्कनेषु लाभं प्राप्नोति ।
यथा, यदि ई-वाणिज्यजालस्थले विस्तृतानि सटीकानि च उत्पादविवरणानि, उत्तमाः उपयोक्तृसमीक्षाः, द्रुतपृष्ठभारणं च भवति तर्हि अन्वेषणयन्त्रेषु अधिकं स्थानं प्राप्तुं शक्नोति, अधिकान् सम्भाव्यग्राहकान् आकर्षयितुं च शक्नोति अपरपक्षे यदि वेबसाइट् सामग्री न्यूनगुणवत्तायुक्ता सूचनाभिः परिपूर्णा भवति, अत्यधिकविज्ञापनं भवति, अथवा मन्दं लोड् भवति तर्हि अन्वेषणयन्त्रैः तस्याः अवनतिः भवितुम् अर्हति, यस्य परिणामेण यातायातस्य न्यूनता भवति
अपि,अन्वेषणयन्त्रक्रमाङ्कनम् जालस्थलस्य तकनीकीवास्तुकला, लिङ्क् रणनीत्या च अस्य निकटसम्बन्धः अस्ति । एकः उचितः वेबसाइट् संरचना तथा स्पष्टः नेविगेशन-पट्टिका अन्वेषण-इञ्जिन-क्रॉलर्-क्रीडकानां कृते पृष्ठस्य सामग्रीं अधिकतया क्रॉल-करणाय, अवगन्तुं च सहायकं भवति । बाह्यलिङ्कानां परिमाणं गुणवत्ता च महत्त्वपूर्णविचाराः अपि सन्ति । प्रामाणिकजालस्थलेभ्यः उच्चगुणवत्तायुक्ताः पृष्ठसम्बद्धाः भवतः जालस्थलस्य विश्वसनीयतां श्रेणीं च वर्धयितुं शक्नुवन्ति ।
उपयोक्तृदृष्ट्या .अन्वेषणयन्त्रक्रमाङ्कनम् तेषां प्राप्तानां सूचनानां कार्यक्षमतां गुणवत्तां च प्रभावितं करोति । यदा उपयोक्तारः अन्वेषणार्थं कीवर्ड्स प्रविशन्ति तदा प्रायः प्रथमं शीर्षपरिणामाः क्लिक् भवन्ति । यदि एते परिणामाः उपयोक्तुः आवश्यकताः पूर्तयितुं शक्नुवन्ति तर्हि तस्य विपरीतरूपेण अन्वेषणपरिणामानां विषये उपयोक्तुः सन्तुष्टिः वर्धते, यदि अन्वेषणपरिणामाः अशुद्धाः अथवा न्यूनगुणवत्तायुक्ताः सन्ति तर्हि उपयोक्ता अन्येषु अन्वेषणयन्त्रेषु गन्तुं शक्नोति;
उद्यमानाम् कृते .अन्वेषणयन्त्रक्रमाङ्कनम् जीवनमरणयोः विषयः अस्ति। प्रतिस्पर्धात्मके विपण्ये उच्चपदवीयाः अर्थः अधिकः एक्सपोजरः सम्भाव्यग्राहकाः च इति । अनेकाः व्यवसायाः अन्वेषणपरिणामेषु स्वस्थानं सुधारयितुम् अन्वेषणइञ्जिन-अनुकूलने (SEO) महत्त्वपूर्ण-सम्पदां निवेशयन्ति । परन्तु अति-अनुकूलनम् अथवा वञ्चना अपि अन्वेषण-इञ्जिन-दण्डं जनयितुं शक्नोति, यत् लाभस्य योग्यं नास्ति ।
अन्वेषणयन्त्रक्रमाङ्कनम् इदं स्थिरं नास्ति, यथा यथा एल्गोरिदम् अद्यतनं भवति तथा च मार्केट् परिवर्तनं भवति तथा गतिशीलरूपेण समायोजितं भविष्यति । एतदर्थं वेबसाइट्-सञ्चालकानां कृते उद्योग-प्रवृत्तिषु सर्वदा ध्यानं दत्तुं, अन्वेषण-इञ्जिनेषु परिवर्तनस्य अनुकूलतायै स्व-जालस्थलानां निरन्तरं अनुकूलनं कर्तुं च आवश्यकम् अस्ति । तस्मिन् एव काले अन्वेषणयन्त्रकम्पनयः अधिकसटीकं उपयोगिनो च अन्वेषणपरिणामं दातुं स्वस्य एल्गोरिदम्-सुधारार्थं निरन्तरं कार्यं कुर्वन्ति ।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् एषः जटिलः महत्त्वपूर्णः च विषयः अस्ति यस्य व्यक्तिषु, उद्यमेषु, सम्पूर्णे जालपारिस्थितिकीतन्त्रे च गहनः प्रभावः भवति । अस्माभिः तस्य पृष्ठतः सिद्धान्तानां तन्त्राणां च गहनबोधः भवितुमर्हति, अस्य साधनस्य पूर्णतया उपयोगः करणीयः, अस्माकं जीवने कार्ये च अधिकं सुविधां मूल्यं च आनेतव्यम् |.