समाचारं
मुखपृष्ठम् > समाचारं

बेरोजगारीदरस्य उतार-चढावस्य मध्यं विदेशव्यापारस्य नूतनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक अर्थव्यवस्थायाः एकीकरणेन सह विदेशव्यापारक्षेत्रस्य विस्तारः, नवीनता च निरन्तरं भवति । यद्यपि उपरिष्टात् बेरोजगारीदरस्य उतार-चढावस्य विदेशव्यापारेण सह अल्पः सम्बन्धः दृश्यते तथापि वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति । यथा, बेरोजगारी-दरस्य न्यूनतायाः अर्थः स्थिरः श्रम-बाजारः, यः उद्यमानाम् कृते पर्याप्तं मानवसंसाधनं प्रदाति, उत्पादन-दक्षतां उत्पाद-गुणवत्तां च सुधारयितुम् साहाय्यं करोति, अन्तर्राष्ट्रीय-विपण्ये प्रतिस्पर्धां वर्धयति च

विदेशव्यापारव्यापारे संलग्नानाम् कम्पनीनां कृते उत्पादनं वितरणं च सुनिश्चित्य स्थिरश्रमसंसाधनं कुञ्जी भवति । बेरोजगारी-दरस्य न्यूनता सुनिश्चितं कर्तुं शक्नोति यत् कम्पनयः समये एव आदेशान् सम्पूर्णं कर्तुं शक्नुवन्ति, अन्तर्राष्ट्रीयग्राहकानाम् आवश्यकतां च पूरयितुं शक्नुवन्ति, तस्मात् उत्तमव्यापारप्रतिष्ठा निर्वाहयितुं शक्नुवन्ति तस्मिन् एव काले पर्याप्तं श्रमशक्तिः कम्पनीभ्यः नूतनानां उत्पादानाम् विकासे, विपण्यविस्तारस्य च सहायतां करिष्यति, अन्तर्राष्ट्रीयविपण्ये च तेषां भागं वर्धयिष्यति ।

परन्तु विदेशव्यापारस्य विकासः केवलं श्रमकारकाणां उपरि न अवलम्बते । प्रौद्योगिकी नवीनता, विपण्यमागधायां परिवर्तनं, नीतिवातावरणं च तस्मिन् महत्त्वपूर्णः प्रभावः भवति । प्रौद्योगिकी-नवीनतायाः दृष्ट्या अङ्कीकरणस्य, बुद्धिमत्तायाः च तरङ्गः विदेशव्यापार-प्रतिमानयोः परिवर्तनं चालयति । उदाहरणतया,सीमापार ई-वाणिज्यम्मञ्चानां उदयेन कम्पनीः अन्तर्राष्ट्रीयग्राहकानाम् अधिकप्रत्यक्षतया गन्तुं शक्नुवन्ति, लेनदेनव्ययस्य न्यूनीकरणं भवति, लेनदेनदक्षता च सुधारः भवति ।

विपण्यमागधायां परिवर्तनम् अपि तत् केन्द्रबिन्दुः अस्ति यस्य विषये विदेशव्यापारकम्पनीभिः ध्यानं दातव्यम् । विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां उत्पादानाम् आग्रहाः भिन्नाः सन्ति । उद्यमानाम् एतेषां परिवर्तनानां समीचीनतया ग्रहणं करणीयम् अस्ति तथा च विपण्यमागधानुकूलतायै उत्पादसंरचनायाः विपणनरणनीतयः च शीघ्रं समायोजितुं आवश्यकता वर्तते। विदेशव्यापारस्य विकासे नीतिवातावरणस्य अपि महती भूमिका भवति । सर्वकारेण प्रवर्तितानि करप्रोत्साहनानि व्यापारसुविधानीतिश्च उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयप्रतियोगितायां भागं ग्रहीतुं तेषां उत्साहं वर्धयितुं शक्नुवन्ति।

बेरोजगारीदरस्य विदेशव्यापारस्य च सम्बन्धं प्रति पुनः। बेरोजगारीदरे परिवर्तनेन उपभोक्तृविपण्यस्य जीवनशक्तिः परोक्षरूपेण प्रभाविता भविष्यति। यदा बेरोजगारी-दरः न्यूनः भवति, उपभोक्तृणां क्रयशक्तिः वर्धते च तदा आयातितवस्तूनाम् आग्रहः वर्धते, येन विदेशीयव्यापारकम्पनीनां कृते व्यापकं विपण्यस्थानं प्राप्यते प्रत्युत यदा बेरोजगारी-दरः वर्धते तदा उपभोक्तृ-विपण्यं संकुचितुं शक्नोति, येन विदेशीय-व्यापार-कम्पनीषु किञ्चित् दबावः भवति ।

तदतिरिक्तं बेरोजगारीदरस्य उतार-चढावः विनिमयदरस्य स्थिरतां अपि प्रभावितं कर्तुं शक्नोति । विनिमयदरेषु परिवर्तनेन विदेशीयव्यापारकम्पनीनां लाभः प्रत्यक्षतया प्रभावितः भविष्यति । यदा बेरोजगारी-दरः न्यूनः भवति, आर्थिकस्थितिः च उत्तमः भवति तदा प्रायः आन्तरिकमुद्रायाः मूल्यं सापेक्षतया वर्धते, यत् निर्यातकम्पनीनां कृते हानिकारकं भवितुम् अर्हति, परन्तु आयातकम्पनीनां कृते अधिकं लाभप्रदं भवति प्रत्युत यदा बेरोजगारी-दरः अधिकः भवति तदा मुद्रायाः अवमूल्यनं भवितुम् अर्हति, यत् निर्यातक-कम्पनीनां कृते लाभप्रदं भवति, आयातक-कम्पनीनां कृते च हानिकारकं भवति

अद्यत्वे यथा यथा वैश्विक-आर्थिक-परिदृश्यं परिवर्तते तथा तथा विदेश-व्यापार-कम्पनीभिः विविध-कारकाणां व्यापकरूपेण विचारः, आव्हानानां प्रति लचील-प्रतिक्रिया, अवसरान् च ग्रहीतुं च आवश्यकता वर्तते अस्माभिः न केवलं घरेलुश्रमविपण्ये परिवर्तनं प्रति ध्यानं दातव्यं, अपितु प्रौद्योगिकी-नवीनीकरणस्य गतिं पालयितुम्, विपण्य-माङ्गस्य गतिशीलतां गृह्णीयात्, स्थायि-विकास-प्राप्त्यर्थं नीति-लाभानां पूर्ण-उपयोगः च कर्तव्यः |. एवं एव वयं तीव्र-अन्तर्राष्ट्रीय-स्पर्धायां अजेयः एव तिष्ठितुं शक्नुमः |