한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णाः खिलाडयः इति नाम्ना बहुराष्ट्रीयनिगमानाम् आर्थिकबलं विस्तृतं च विस्तृतं संसाधनजालं च अस्ति । स्वस्य विकासस्य अनुसरणस्य, हितस्य अधिकतमीकरणस्य च प्रक्रियायां मेजबानसर्वकारैः सह तेषां अन्तरक्रियाः अधिकाधिकं बहुधा जटिलाः च अभवन् । एकतः बहुराष्ट्रीयकम्पनयः मेजबानदेशे पूंजी, प्रौद्योगिकी, प्रबन्धनस्य अनुभवं च आनयन्ति, येन स्थानीया आर्थिकवृद्धिः प्रवर्धते, रोजगारस्य अवसराः च वर्धन्ते अपरं तु पक्षद्वयस्य हित-नीति-विनियम-भेदात् काले काले विग्रहाः अपि भवन्ति ।
उदाहरणार्थं, केषुचित् उद्योगेषु बहुराष्ट्रीयकम्पनयः मेजबानदेशे स्थानीयकम्पनीषु प्रतिस्पर्धात्मकदबावं स्थापयितुं स्वस्य प्रौद्योगिकीलाभानां, स्केलप्रभावानाञ्च उपरि अवलम्बन्ते, येन विपण्यसंरचनायाः परिवर्तनं भवति एतादृशी स्पर्धायाः कारणात् यजमानदेशसर्वकारः स्थानीयोद्यमानां रक्षणार्थं तदनुरूपनीतीः प्रवर्तयितुं शक्नोति, अतः बहुराष्ट्रीयकम्पनीभिः सह विग्रहाः उत्पद्यन्ते तस्मिन् एव काले बहुराष्ट्रीयकम्पनयः स्वकार्यकाले करस्य, पर्यावरणसंरक्षणस्य, श्रमविनियमस्य इत्यादीनां दृष्ट्या आतिथ्यदेशसर्वकारेण कठोरपरिवेक्षणस्य सामनां कर्तुं शक्नुवन्ति यदि एतेषु विषयेषु पक्षद्वयं सहमतिः प्राप्तुं न शक्नोति तर्हि द्वन्द्वाः अपि उत्पद्यन्ते
सहकार्यस्य दृष्ट्या बहुराष्ट्रीयकम्पनयः, मेजबानसर्वकाराः च प्रायः केषुचित् क्षेत्रेषु विजय-विजय-परिणामान् प्राप्तुं शक्नुवन्ति । उदाहरणार्थं, आधारभूतसंरचनानिर्माणं, प्रौद्योगिकीनवीनीकरणं च इत्यादिषु क्षेत्रेषु बहुराष्ट्रीयकम्पनयः परियोजनासहकारे भागं ग्रहीतुं स्वस्य वित्तीयप्रौद्योगिकीलाभानां उपरि अवलम्ब्य मेजबानदेशानां विकासाय समर्थनं दातुं शक्नुवन्ति तदतिरिक्तं बहुराष्ट्रीयकम्पनयः समस्यानिराकरणं प्रवर्धयितुं साधारणविकासं प्राप्तुं च सहकार्यद्वारा जलवायुपरिवर्तनं, जनस्वास्थ्यसंकटम् इत्यादीनां वैश्विकचुनौत्यस्य प्रतिक्रियां दातुं मेजबानसर्वकारैः सह अपि कार्यं कर्तुं शक्नुवन्ति
अतः बहुराष्ट्रीयनिगमानाम् आतिथ्यसर्वकाराणां च सम्बन्धे परिवर्तनं के कारकाः चालयन्ति? तत्र महत्त्वपूर्णं कारकं वैश्विक-आर्थिक-संरचनायाः समायोजनम् अस्ति । उदयमानानाम् अर्थव्यवस्थानां उदयेन पारम्परिक-आर्थिकशक्तीनां सापेक्षिकक्षयेन च वैश्विक-औद्योगिकश्रमविभाजने व्यापार-प्रकारे च गहनाः परिवर्तनाः अभवन् अस्मिन् परिवर्तने अनुकूलतायै बहुराष्ट्रीयकम्पनीनां निरन्तरं स्वस्य सामरिकविन्यासस्य समायोजनं, नूतनाः सहकारीसम्बन्धाः स्थापयितुं वा विभिन्नेषु देशेषु क्षेत्रेषु च सर्वकारैः सह सम्भाव्यसङ्घर्षाणां समाधानं कर्तुं आवश्यकता वर्तते
प्रौद्योगिक्याः उन्नतिः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । अन्तर्जालः, कृत्रिमबुद्धिः, बृहत्दत्तांशः इत्यादीनां उदयमानप्रौद्योगिकीनां विकासेन न केवलं बहुराष्ट्रीयकम्पनीनां व्यावसायिकप्रतिमानं व्यावसायिकव्याप्तिः च परिवर्तिता, अपितु मेजबानसर्वकाराणां पर्यवेक्षणपद्धतिषु नीतिनिर्माणे च नूतनाः आव्हानाः अपि उत्पन्नाः यथा, अङ्कीय-अर्थव्यवस्थायाः उदयेन बहुराष्ट्रीयकम्पनीनां कृते सीमापारव्यापारः अधिकसुलभः अभवत्, परन्तु एतेन आँकडासुरक्षा, गोपनीयतासंरक्षणम् इत्यादीनां नूतनानां विषयाणां श्रृङ्खला अपि आगता, येषां सम्बोधनं पक्षद्वयेन करणीयम् अस्ति
तदतिरिक्तं अन्तर्राष्ट्रीयराजनैतिकवातावरणे परिवर्तनस्य प्रभावः बहुराष्ट्रीयनिगमानाम् आतिथ्यसर्वकाराणां च सम्बन्धे अपि भविष्यति। व्यापारसंरक्षणवादस्य भूराजनैतिकतनावस्य च उदयेन बहुराष्ट्रीयकम्पनयः विदेशेषु कार्यं कुर्वन्तीति अधिकानि अनिश्चिततानां जोखिमानां च सामना कर्तुं शक्नुवन्ति, अतः मेजबानसर्वकारैः सह तेषां सहकार्यं प्रभावितं भवति तस्मिन् एव काले स्वहितस्य राष्ट्रियसुरक्षायाश्च रक्षणार्थं विविधदेशानां सर्वकारा: बहुराष्ट्रीयकम्पनीषु अधिककठोरसमीक्षा, नियामकपरिहाराः अपि स्वीकुर्वन्ति
एतेषां परिवर्तनानां, आव्हानानां च सम्मुखे बहुराष्ट्रीयकम्पनीनां, मेजबानसर्वकाराणां च सक्रियरूपेण समाधानं अन्वेष्टुं आवश्यकता वर्तते । बहुराष्ट्रीयकम्पनयः मेजबानदेशसर्वकारैः सह संचारं सहकार्यं च सुदृढं कुर्वन्तु, स्थानीयकायदानानां, नियमानाम्, सांस्कृतिकरीतिरिवाजानां च सम्मानं कुर्वन्तु, सामाजिकदायित्वं सक्रियरूपेण निर्वहन्ति, उत्तमं निगमप्रतिबिम्बं च स्थापयन्तु। तस्मिन् एव काले बहुराष्ट्रीयकम्पनीनां अपि जोखिमानां परिवर्तनानां च प्रतिक्रियायाः क्षमतायां सुधारं कर्तुं स्वव्यापाररणनीतिषु निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते।
बहुराष्ट्रीयकम्पनीनां कृते उत्तमं निवेशं परिचालनवातावरणं च निर्मातुं मेजबानसर्वकारेण अधिकानि मुक्ताः, पारदर्शीः, स्थिराः च नीतयः नियमाः च निर्मातव्याः। तत्सह बहुराष्ट्रीयकम्पनीनां पर्यवेक्षणं मार्गदर्शनं च सर्वकारेण सुदृढं कर्तव्यं यत् तेषां व्यावसायिकक्रियाकलापाः देशस्य हितैः विकासरणनीतिभिः च अनुरूपाः सन्ति इति सुनिश्चितं भवति। तदतिरिक्तं अन्यैः देशैः क्षेत्रैः च सह सहकार्यं आदानप्रदानं च सुदृढं कर्तव्यं यत् संयुक्तरूपेण न्यायपूर्णस्य, न्यायपूर्णस्य, समावेशी-अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः स्थापनायाः प्रवर्धनं करणीयम् |.
संक्षेपेण बहुराष्ट्रीयनिगमानाम् आतिथ्यसर्वकाराणां च सम्बन्धः जटिलः गतिशीलः च प्रणाली अस्ति, या विविधकारकैः प्रभाविता प्रतिबन्धिता च अस्ति वैश्वीकरणस्य सन्दर्भे केवलं सहकार्यं सुदृढं कृत्वा, परस्परं अवगमनं, चुनौतीनां संयुक्तरूपेण सामना च कृत्वा एव उभयपक्षः परस्परं लाभं, विजय-विजय-परिणामं, स्थायिविकासं च प्राप्तुं शक्नोति