한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकम्,विदेशीय व्यापार केन्द्र प्रचारनवीनाः आव्हानाः सम्मुखीकृताः
बहुराष्ट्रीयकम्पनीनां कृते मेजबानदेशसर्वकारस्य वर्धितानां सामाजिकदायित्वस्य आवश्यकतानां कारणात् विदेशव्यापारकेन्द्रेभ्यः प्रचारप्रक्रियायाः कालखण्डे निगमप्रतिबिम्बस्य आकारे अधिकं ध्यानं दातुं आवश्यकता वर्तते। पूर्वं विदेशव्यापारकेन्द्राणि उत्पादप्रदर्शने, मूल्यलाभेषु इत्यादिषु अधिकं ध्यानं दत्तवन्तः स्यात् । परन्तु अधुना उपभोक्तृणां भागिनानां च कृते निगमसामाजिकदायित्वस्य निष्पादनं विचारणीयं महत्त्वपूर्णं कारकं जातम्। यथा, पर्यावरणसंरक्षणं, श्रमाधिकारः, सामुदायिकविकासः इत्यादिषु प्रदर्शनं विदेशीयव्यापारकम्पनीषु उपभोक्तृणां विश्वासं क्रयणाभिप्रायं च प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति।2. ब्राण्ड्-प्रतिबिम्बस्य आकारे सामाजिकदायित्वस्य भूमिका
अधिकानि सामाजिकदायित्वं स्वीकृत्य विदेशव्यापारकम्पनीनां ब्राण्ड्-प्रतिबिम्बं वर्धयितुं साहाय्यं भविष्यति। यः कम्पनी सक्रियरूपेण स्वस्य सामाजिकदायित्वं निर्वहति सः प्रायः उपभोक्तृणां दृष्टौ अधिकं आकर्षकं विश्वसनीयं च भवति । विदेशीयव्यापारजालस्थलेषु सामाजिकदायित्वस्य विषये कम्पनीयाः प्रयत्नाः उपलब्धयः च प्रदर्श्य, यथा जनकल्याणक्रियाकलापयोः भागं ग्रहीतुं, स्थायिविकासस्य प्रवर्धनं च कृत्वा, उपभोक्तृणां अनुकूलतां वर्धयितुं शक्नोति तथा च उत्पादविक्रयणं, विपण्यभागविस्तारं च प्रवर्धयितुं शक्नोति3. अनुपालनप्रबन्धनं स्थायिविकासश्च
मेजबानदेशसर्वकारस्य नियामकआवश्यकतानां अनुकूलतायै विदेशव्यापारकम्पनीभिः अनुपालनकार्यक्रमं सुदृढं कर्तव्यम् । अस्मिन् न केवलं कानूनविनियमानाम् अनुपालनं, अपितु व्यापारसञ्चालने नैतिकसामाजिकसिद्धान्तानां पालनम् अपि अन्तर्भवति । स्थायिविकासं प्राप्य एव वयं विदेशव्यापारविपण्ये दीर्घकालीनपदं प्राप्तुं शक्नुमः। उद्यमाः सामाजिकदायित्वं सामरिकनियोजने दैनन्दिनसञ्चालने च एकीकृत्य, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं ऊर्जायाः उपभोगं न्यूनीकर्तुं च इत्यादीनां उपायानां माध्यमेन अर्थव्यवस्थायाः, समाजस्य, पर्यावरणस्य च कृते विजय-विजय-परिणामान् प्राप्तुं शक्नुवन्ति4. सामाजिकदायित्वस्य अवधारणां प्रसारयितुं विदेशव्यापारस्थानकानाम् उपयोगः
विदेशीयव्यापारकेन्द्राणि न केवलं उत्पादप्रचारस्य मञ्चः, अपितु निगममूल्यानां सामाजिकदायित्वसंकल्पनानां च प्रसारणार्थं महत्त्वपूर्णमार्गः अपि अस्ति सुविकसितपृष्ठानां, सजीवप्रकरणप्रदर्शनानां, नियमितरूपेण च अद्यतनीकरणस्य माध्यमेन अधिकाः जनाः सामाजिकदायित्वस्य उद्यमानाम् योगदानं अवगन्तुं शक्नुवन्ति। तस्मिन् एव काले वयं उपभोक्तृभिः सह संवादं कुर्मः, तेषां मतं सुझावं च शृणोमः, सामाजिकदायित्वनिर्वाहस्य उपायानां निरन्तरं सुधारं सुधारं च कुर्मः।5. सामाजिक उत्तरदायित्व एवं बाजार प्रतिस्पर्धा लाभ
भयंकरप्रतिस्पर्धायुक्ते विदेशव्यापारविपण्ये सामाजिकदायित्वं उद्यमानाम् कृते विभेदितः प्रतिस्पर्धात्मकः लाभः अभवत् । ये कम्पनयः सक्रियरूपेण स्वसामाजिकदायित्वं निर्वहन्ति तेषां सर्वकारीयसमर्थनं, भागिनानां विश्वासः, उपभोक्तृणां अनुग्रहः च अधिकतया प्राप्यते । सामाजिकदायित्वस्य अवहेलनां कुर्वन्ति ये कम्पनयः प्रतिष्ठाक्षतिः, विपण्यभागस्य न्यूनता इत्यादीनां जोखिमानां सामनां कर्तुं शक्नुवन्ति ।6. भविष्यं दृष्ट्वा
यथा यथा निगमसामाजिकदायित्वस्य विषये वैश्विकं ध्यानं वर्धते तथा तथाविदेशीय व्यापार केन्द्र प्रचार सामाजिकदायित्वसहितं एकीकरणं निकटतरं भविष्यति। उद्यमाः एतां प्रवृत्तिं गृहीत्वा उत्तमविकासं प्राप्तुं स्वस्य सामाजिकदायित्वजागरूकतां क्षमतां च निरन्तरं सुधारयितुम् अर्हन्ति। तत्सह, विदेशव्यापार-उद्योगस्य स्थायिविकासं संयुक्तरूपेण प्रवर्धयितुं सर्वकारेण समाजस्य सर्वैः क्षेत्रैः च पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यम् |.