समाचारं
मुखपृष्ठम् > समाचारं

शेन्झेन् ऐशिडे तथा चाइना यूनिकॉम इत्येतयोः सहकार्यात् विदेशव्यापारव्यापारस्य सम्भाव्यप्रवर्धनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे उद्यमानाम् मध्ये सामरिकसहकार्यं अधिकाधिकं महत्त्वपूर्णं च जातम् । शेन्झेन् ऐशिडे कम्पनी लिमिटेड् तथा चाइना यूनिकॉम इत्येतयोः सहकार्यं निःसंदेहं उद्योगे उच्चस्तरीयः कार्यक्रमः अभवत् । अस्य सहकार्यस्य न केवलं उभयतः उद्यमानाम् विकासाय महत् महत्त्वं वर्तते, अपितु विदेशव्यापारव्यापारसहितस्य व्यापक-आर्थिकक्षेत्रे अपि गहनः प्रभावः भवितुम् अर्हति

गहनसञ्चययुक्तः उद्यमः, उद्योगे व्यापकः प्रभावः च अस्ति इति नाम्ना ऐशिदे इत्यस्य विपण्यमार्गेषु, ग्राहकसंसाधनेषु इत्यादिषु महत्त्वपूर्णाः लाभाः सन्ति । मम देशस्य संचारक्षेत्रे एकः विशालकायः इति नाम्ना चीन-यूनिकॉम-संस्थायाः सशक्तं जाल-कवरेजं, तकनीकी-बलं च अस्ति । द्वयोः मध्ये सहकार्यं संसाधनानाम् इष्टतमं एकीकरणं पूरकं च प्राप्तुं शक्नोति, तस्मात् बहुव्यापारक्षेत्रेषु सफलतां नवीनतां च प्राप्तुं शक्यते।

विदेशव्यापारक्षेत्रे सूचनानां कुशलसञ्चारः, स्थिरजालसंयोजनं च महत्त्वपूर्णम् अस्ति । चाइना यूनिकॉमस्य उन्नतसञ्चारप्रौद्योगिकी तथा विस्तृतजालकवरेजः ऐशिदे विदेशव्यापारव्यापारस्य कृते ठोसतकनीकीसमर्थनं प्रदातुं शक्नोति, सीमापारदत्तांशसञ्चारस्य समयसापेक्षतां सटीकतां च सुनिश्चितं कर्तुं शक्नोति, विदेशव्यापारव्यवहारस्य दक्षतायां गुणवत्तायां च सुधारं कर्तुं शक्नोति। तस्मिन् एव काले ऐ शी डे इत्यस्य समृद्धः मार्केट् अनुभवः ग्राहकसंसाधनं च चाइना यूनिकॉम इत्यस्य विदेशव्यापारग्राहकानाम् आधारस्य विस्तारं कर्तुं तथा च संयुक्तरूपेण अनुकूलितसञ्चारसमाधानं विकसितुं साहाय्यं करिष्यति ये विदेशीयव्यापारकम्पनीनां आवश्यकतां पूरयन्ति।

एतादृशः सहकार्यः उभयपक्षस्य प्रयत्नस्य सुविधां अपि कर्तुं शक्नोति यत्...सीमापार ई-वाणिज्यम् क्षेत्रस्य विन्यासः । वैश्विक ई-वाणिज्यस्य तीव्रविकासेन सह,सीमापार ई-वाणिज्यम् विदेशव्यापारस्य महत्त्वपूर्णः वृद्धिध्रुवः भवतु।ऐशिडे अधिकं कुशलं सुविधाजनकं च निर्मातुं चाइना यूनिकॉमस्य प्रौद्योगिकीमञ्चस्य उपयोगं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम् सेवाप्रणाली, उपभोक्तृणां शॉपिङ्ग-अनुभवं सुधारयितुम् रसद-भुक्ति-आदि-लिङ्कानां अनुकूलनं।चीन यूनिकॉम इत्यस्य गहनबोधः प्राप्तुं शक्नोतिसीमापार ई-वाणिज्यम्उद्योगस्य आवश्यकतां पूरयति तथा च तस्य सेवास्तरं प्रतिस्पर्धां च अधिकं सुधारयति।

तदतिरिक्तं द्वयोः पक्षयोः सहकार्यं बृहत् आँकडानां, कृत्रिमबुद्धिप्रयोगेषु च प्रगतिः भविष्यति इति अपेक्षा अस्ति । विशालदत्तांशस्य विश्लेषणस्य खननस्य च माध्यमेन वयं विपण्यगतिशीलतां ग्राहकानाम् आवश्यकतां च अधिकसटीकरूपेण ग्रहीतुं शक्नुमः, तथा च विदेशव्यापारकम्पनीभ्यः अधिकलक्षितबाजाररणनीतयः उत्पादसेवाश्च प्रदातुं शक्नुमः। स्वचालितग्राहकसेवा, जोखिमचेतावनी इत्यादीनां कार्याणां साकारीकरणाय, परिचालनव्ययस्य न्यूनीकरणाय, कम्पनीयाः परिचालनदक्षतायां जोखिमप्रबन्धनक्षमतायां च सुधारं कर्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कुर्वन्तु।

संक्षेपेण यद्यपि शेन्झेन् ऐशिडे कम्पनी लिमिटेड् तथा चाइना यूनिकॉम इत्येतयोः मध्ये सामरिकसहकार्यं मुख्यतया घरेलुबाजारे केन्द्रितं दृश्यते तथापि विदेशव्यापारव्यापारस्य विकासं प्रवर्धयितुं विशालक्षमता अस्ति। भविष्ये विकासे द्वयोः पक्षयोः निकटतया सहकार्यं करणीयम्, स्वस्वलाभानां कृते पूर्णं क्रीडां दातुं, संयुक्तरूपेण नवीनप्रतिमानानाम् समाधानानाञ्च अन्वेषणं, मम देशस्य विदेशव्यापार-उद्योगस्य विकासे नूतनजीवनशक्तिः च प्रविष्टुं आवश्यकता वर्तते |.