한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु .सीमापार ई-वाणिज्यम् द्रुतगत्या विकासः भवति। एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः वैश्विकपदार्थानाम् सुविधानुसारं क्रयणं कर्तुं शक्नोति । तत्सह, अनेकेषां उद्यमानाम् कृते नूतनाः व्यापारावकाशाः, आव्हानानि च आनयत् ।अस्तिसीमापार ई-वाणिज्यम्पारिस्थितिकीतन्त्रे आपूर्तिशृङ्खलायाः अनुकूलनं, रसदस्य वितरणस्य च कार्यक्षमता, विपण्यप्रतिस्पर्धायाः तीव्रता च सर्वेषां सम्बन्धित-उद्योगेषु गहनः प्रभावः अभवत्
एकतः, २.सीमापार ई-वाणिज्यम् उद्यमानाम् उदयेन उद्यमाः निरन्तरं नवीनतां कर्तुं उत्पादस्य गुणवत्तायाः सेवास्तरस्य च सुधारं कर्तुं प्रेरिताः सन्ति । वैश्विकविपण्ये विशिष्टतां प्राप्तुं कम्पनीभिः अनुसन्धानविकासयोः निवेशः वर्धितः, अतः प्रौद्योगिकीप्रगतिः प्रवर्धिता । एषा प्रगतिः न केवलं उद्योगस्य समग्रप्रतिस्पर्धां वर्धयति, अपितु शिक्षाक्षेत्रं परोक्षरूपेण अपि प्रभावितं करोति । अभिभावकाः अधिकाधिकं चिन्तिताः सन्ति यत् तेषां बालकानां भविष्ये रोजगारस्य आवश्यकता भविष्यति तथा च विद्यालयाः अधिकव्यापकं अग्रे-दृष्टि-शिक्षां प्रदास्यन्ति इति अपेक्षां कुर्वन्ति, येन गृहकार्यस्य परिमाणस्य कठिनतायाः च अधिका आवश्यकता भवति।
अपरं तु .सीमापार ई-वाणिज्यम् तीव्रविकासेन आर्थिकसंरचनायाः समायोजनं जातम् । केचन पारम्परिकाः उद्योगाः प्रभाविताः अभवन्, रोजगारस्थानेषु परिवर्तनेन मातापितरः स्वसन्ततिनां शैक्षिकसाधनानां विषये अधिकाः अपेक्षाः स्थापयन्ति ते आशान्ति यत् तेषां बालकाः अधिक अध्ययनस्य गृहकार्यस्य च माध्यमेन भविष्ये स्पर्धायां लाभं प्राप्तुं शक्नुवन्ति।
परन्तु अस्माभिः इदमपि द्रष्टव्यं यत् छात्राणां गृहकार्यस्य अतिशयेन दबावः पूर्णतया तस्य कारणेन न भवतिसीमापार ई-वाणिज्यम् विकासेन कारणीभूता । शिक्षाव्यवस्था, सामाजिकसंकल्पना इत्यादयः कारकाः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । उच्चगुणवत्तायुक्तशिक्षायाः अनुसरणप्रक्रियायां बालानाम् शारीरिक-मानसिक-स्वास्थ्यस्य विषये ध्यानं दातव्यं, अत्यधिकं दबावं च परिहर्तव्यम् ।
संक्षेपेण, २.सीमापार ई-वाणिज्यम् शिक्षायाः विकासेन छात्राणां गृहकार्यस्य दबावे किञ्चित्पर्यन्तं प्रभावः अभवत्, परन्तु एतत् अनेकेषां कारकानाम् एकः भागः एव । अस्माकं विविधकारकाणां व्यापकरूपेण विचारः करणीयः, बालकानां कृते स्वस्थं सुखदं च विकासवातावरणं निर्मातुं अधिकवैज्ञानिकानि उचितानि च शिक्षापद्धतयः अन्वेष्टव्याः।