समाचारं
मुखपृष्ठम् > समाचारं

वैश्वीकरणस्य सन्दर्भे नवीनव्यापाररूपेषु सामाजिकघटनानां च सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् प्रतिरूपं पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, मालस्य विश्वे अधिकस्वतन्त्रतया परिसञ्चरणं कर्तुं च समर्थयति । एतत् अन्तर्जालप्रौद्योगिक्याः उपयोगं करोति यत् उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति, तथैव कम्पनीभ्यः व्यापकं विपण्यस्थानं अपि प्रदाति ।

परन्तु अस्य आदर्शस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं बहवः आव्हानाः सन्ति, यथा रसदस्य वितरणस्य च जटिलता, विभिन्नेषु देशेषु कानूनविनियमानाम् अन्तरं, मुद्राविनिमयदरेषु उतार-चढावः च एताः आव्हानाः न केवलं उद्यमानाम् परिचालनक्षमतायाः परीक्षणं कुर्वन्ति, अपितु सर्वकारीयनिरीक्षणार्थं उच्चतराः आवश्यकताः अपि अग्रे स्थापयन्ति ।

सामाजिकदृष्ट्या अस्य प्रतिरूपस्य केचन परिणामाः अपि सन्ति । एकतः विशेषतः रसद, गोदाम, ग्राहकसेवा इत्यादिषु क्षेत्रेषु रोजगारस्य अवसरानां वृद्धिं प्रवर्धयति । अपरपक्षे, केषाञ्चन स्थानीयकम्पनीनां अधिकतीव्रप्रतिस्पर्धायाः सामना अपि भवितुम् अर्हति, केषाञ्चन प्रदेशानां औद्योगिकसंरचनायाः अपि प्रभावः भवितुम् अर्हति ।

तदतिरिक्तं अस्य प्रतिरूपस्य विकासः सामाजिकसांस्कृतिककारकैः सह निकटतया सम्बद्धः अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां उपभोगस्य आदतयः सांस्कृतिकाः प्राधान्याः च भिन्नाः सन्ति । तत्सह, एतत् प्रतिरूपं सांस्कृतिकविनिमयं, एकीकरणं च किञ्चित्पर्यन्तं प्रवर्धयति ।

संक्षेपेण वक्तुं शक्यते यत् एतत् व्यापाररूपं यस्य प्रत्यक्षं उल्लेखः न कृतः परन्तु अस्माकं जीवनेन सह निकटतया सम्बद्धः अस्ति, वैश्वीकरणस्य तरङ्गे अवसरानां, आव्हानानां च सम्मुखीभवति। तस्य स्थायिविकासं प्राप्तुं समाजाय अधिकलाभान् आनेतुं च अस्माभिः अधिकमुक्तेन नवीनचिन्तनेन प्रतिक्रिया दातव्या।