समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : बहुराष्ट्रीयकम्पनीनां कृते नवीनाः अवसराः चुनौतीः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमः,सीमापार ई-वाणिज्यम् एतत् पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति तथा च बहुराष्ट्रीयकम्पनयः स्वउत्पादानाम् प्रचारं व्यापकरूपेण अन्तर्राष्ट्रीयविपण्ये कर्तुं समर्थं करोति । ऑनलाइन-मञ्चानां माध्यमेन कम्पनयः विश्वस्य उपभोक्तृभ्यः सहजतया प्राप्तुं शक्नुवन्ति, येन स्वस्य विक्रय-मार्गस्य ग्राहक-आधारस्य च महती विस्तारः भवति ।

तथापि,सीमापार ई-वाणिज्यम् न सर्वं सुचारु नौकायानं जातम्। विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमाः, करनीतीः, सांस्कृतिकभेदाः इत्यादयः कारकाः बहुराष्ट्रीयकम्पनीनां कार्याणि पर्याप्तं कष्टं जनयन्ति यथा, केषुचित् देशेषु विशिष्टवस्तूनाम् आयाते कठोरप्रतिबन्धाः निरीक्षणमानकाः च सन्ति, येन उत्पादानाम् विपण्यां सुचारुतया प्रवेशः न भवतितदतिरिक्तं बौद्धिकसम्पत्त्याः रक्षणं भवतिसीमापार ई-वाणिज्यम् डोमेन् अपि कण्टकयुक्तः विषयः अस्ति । यदि बहुराष्ट्रीयकम्पनयः अस्मिन् पक्षे पर्याप्तं ध्यानं न ददति तर्हि ते सहजतया उल्लङ्घनविवादेषु पतितुं शक्नुवन्ति, येन निगमस्य प्रतिबिम्बस्य आर्थिकहितस्य च क्षतिः भवितुम् अर्हति

तत्सह रसदं वितरणं च अपि अस्तिसीमापार ई-वाणिज्यम् प्रक्रियायां कीललिङ्कः। सीमापारयानयानस्य दीर्घदूरता, बहवः लिङ्काः च सन्ति, अतः संकुलाः नष्टाः, क्षतिग्रस्ताः, विलम्बिताः इत्यादयः भवितुम् अर्हन्ति । ग्राहकसन्तुष्टिं सुनिश्चित्य बहुराष्ट्रीयकम्पनीनां विश्वसनीयरसदसाझेदारैः सह दीर्घकालीनस्थिरसहकारीसम्बन्धस्थापनं, रसदसमाधानस्य अनुकूलनं, वितरणदक्षतायां सेवागुणवत्तायां च सुधारः करणीयः

विपण्यप्रतिस्पर्धायाः दृष्ट्या २.सीमापार ई-वाणिज्यम् न्यूनसीमायाः कारणात् अनेकेषां कम्पनीनां प्रवाहः आकृष्टः, विपण्यस्पर्धा च अधिकाधिकं तीव्रा अभवत् । बहुराष्ट्रीयकम्पनीभ्यः न केवलं अन्येभ्यः बृहत् उद्यमेभ्यः, अपितु लघुमध्यम-उद्यमेभ्यः व्यक्तिगत-उद्यमिनेभ्यः च प्रतिस्पर्धायाः सामना कर्तव्यः भवति । प्रतिस्पर्धातः भिन्नतां प्राप्तुं बहुराष्ट्रीयकम्पनीनां निरन्तरं नवीनतां कर्तुं, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम्, अद्वितीयं ब्राण्ड्-प्रतिबिम्बं निर्मातुं च आवश्यकता वर्तते

तदतिरिक्तं प्रौद्योगिक्याः तीव्रविकासेन बहुराष्ट्रीयकम्पनीषु अपि दबावः उत्पन्नः अस्ति ।बृहत् आँकडा, कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादिभिः प्रौद्योगिकीभिः सहसीमापार ई-वाणिज्यम्यथा यथा सूचनाप्रौद्योगिकी-प्रयोगः अधिकाधिकं व्यापकः भवति तथा तथा बहुराष्ट्रीयकम्पनीनां प्रौद्योगिक्यां निवेशं निरन्तरं वर्धयितुं, विपण्यपरिवर्तनानां ग्राहकानाम् आवश्यकतानां च अनुकूलतायै स्वस्य सूचनाकरणस्य स्तरं सुधारयितुम् आवश्यकम् अस्ति

एतेषां अवसरानां, आव्हानानां च सम्मुखे बहुराष्ट्रीयकम्पनीभिः विविधाः रणनीतयः स्वीक्रियन्ते । एकतः विपण्यसंशोधनं विश्लेषणं च सुदृढं कर्तुं, विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां आवश्यकतानां प्राधान्यानां च गहनबोधं प्राप्तुं, लक्षितरूपेण उत्पादानाम् विकासं प्रचारं च आवश्यकम् अस्ति अपरपक्षे अस्माभिः ब्राण्ड्-निर्माणे विपणन-प्रचारे च ध्यानं दातव्यं, ब्राण्ड्-जागरूकतां प्रतिष्ठां च सुधारयितुम्, विपण्य-प्रतिस्पर्धां वर्धयितुं च करणीयम् | तस्मिन् एव काले अस्माभिः आपूर्तिकर्ताभिः, रसदकम्पनीभिः, भुक्तिसंस्थाभिः च इत्यादिभिः भागिनेयैः सह सहकार्यं सुदृढं कर्तव्यं, संसाधनानाम् एकीकरणं करणीयम्, पूरकलाभान् प्राप्तुं, विपण्यजोखिमानां प्रति संयुक्तरूपेण प्रतिक्रियां कर्तुं च करणीयम्।

संक्षेपेण, २.सीमापार ई-वाणिज्यम्बहुराष्ट्रीयकम्पनीनां कृते विकासाय विस्तृतं स्थानं प्रदाति, परन्तु बहुराष्ट्रीयकम्पनीनां कृते रणनीतिकनियोजने, परिचालनप्रबन्धने, प्रौद्योगिकीनवाचारे इत्यादिषु निरन्तरं प्रयत्नाः करणीयाः, तथा च, तीव्रबाजारप्रतिस्पर्धायां अजेयः भवितुं विविधचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकम् अस्ति .