한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोक्तृक्षेत्रं उदाहरणरूपेण गृहीत्वा 4.5G इत्यनेन ऑनलाइन-शॉपिङ्ग्-अनुभवः समृद्धः, अधिक-सुलभः च भवति । उच्चगतिजालं उत्पादसूचनाः अधिकशीघ्रं स्पष्टतया च प्रदर्शयितुं शक्नोति, उपभोक्तारः उच्चपरिभाषाचित्रैः, भिडियोभिः च उत्पादं पूर्णतया अवगन्तुं शक्नुवन्ति तस्मिन् एव काले एआर/वीआर प्रौद्योगिक्याः अनुप्रयोगेन उपभोक्तृभ्यः वस्त्राणि उत्पादानि च वस्तुतः प्रयत्नः कर्तुं शक्यते, येन शॉपिङ्गस्य मजा, निर्णयस्य सटीकता च वर्धते
अन्तर्राष्ट्रीयव्यापारे यद्यपि साक्षात् उल्लेखः न भवतिसीमापार ई-वाणिज्यम् , परन्तु वस्तुतः तस्य सूक्ष्मः प्रभावः अपि अस्ति । सुविधाजनकजालम् अन्तर्राष्ट्रीयसूचनाविनिमयं शीघ्रं करोति, अन्तर्राष्ट्रीयव्यापारस्य विस्ताराय च दृढं समर्थनं प्रदाति ।
४.५जी इत्यनेन बहवः नूतनाः सेवाः अपि उत्पन्नाः । मेघक्रीडायाः उदयेन उपयोक्तारः बृहत्क्रीडाग्राहकानाम् अवतरणं विना कदापि कुत्रापि उच्चगुणवत्तायुक्तानां गेमिंग-अनुभवानाम् आनन्दं लब्धुं शक्नुवन्ति । एतेन न केवलं क्रीडाविकासकानाम् कृते व्यापकं विपण्यं भवति, अपितु क्रीडा-उद्योगस्य लाभ-प्रतिरूपं अपि परिवर्तते ।
रसदस्य दृष्ट्या 4.5G प्रौद्योगिक्याः अनुप्रयोगेन रसदसूचनायाः अनुसरणं अधिकं वास्तविकसमये सटीकं च भवति । उपभोक्तारः कदापि क्रीतवस्तूनाम् स्थानं परिवहनस्य स्थितिं च ज्ञातुं शक्नुवन्ति, येन सुरक्षायाः भावः उपभोगस्य सन्तुष्टिः च वर्धते ।
समग्रतया ४.५जी स्मार्टफोनानां लोकप्रियतायाः कारणात् विभिन्नक्षेत्रेषु नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । उद्यमानाम् व्यक्तिनां च अस्य परिवर्तनस्य सक्रियरूपेण अनुकूलनस्य आवश्यकता वर्तते यत् ते अत्यन्तं प्रतिस्पर्धात्मके विपण्ये पदस्थानं प्राप्तुं विकसितुं च शक्नुवन्ति।