한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं सुविधाजनकं ऑनलाइन-जालस्थल-निर्माण-उपकरणं भवति, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली अनेकेभ्यः कम्पनीभ्यः व्यक्तिभ्यः च कुशलतया वेबसाइट्-निर्माणस्य मार्गं प्रदाति उपयोगस्य सुगमतायाः, न्यूनलाभस्य, द्रुतप्रक्षेपणस्य च लाभैः पारम्परिकजालस्थलनिर्माणस्य जटिलप्रतिरूपं परिवर्तयति ।
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः आनयितसुविधायाः विषये ध्यानं दत्त्वा किशोरस्य मानसिकस्वास्थ्यस्य महत्त्वपूर्णस्य विषयस्य अवहेलनां कर्तुं न शक्नुमः। अद्यतन किशोरवयस्काः द्रुतगतिना डिजिटलविकासस्य युगे जीवन्ति सूचनानां विस्फोटकवृद्धिः, सामाजिकमाध्यमानां लोकप्रियता, ऑनलाइनवातावरणस्य जटिलता, परिवर्तनं च सर्वेषां मनोविज्ञानस्य उपरि महत् प्रभावं कृतवान्
किशोरवयस्काः वर्धमानाः शैक्षणिकदबावः, सामाजिकभ्रमः, पारिवारिकसमस्याः इत्यादीनां बहूनां आव्हानानां सामनां कुर्वन्ति । दुष्टा ऑनलाइन सामग्री, साइबर-उत्पीडनम् इत्यादयः घटनाः समये समये भवन्ति, येन निःसंदेहं तेषां मनोवैज्ञानिकभारः वर्धते । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या निर्मितः ऑनलाइनजगत् सूचनाप्रसाराय सुविधां प्रदातुं दुर्सूचनाप्रसारस्य मार्गः अपि भवितुम् अर्हति
यथा, SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयुज्य निर्मिताः केषुचित् जालपुटेषु मिथ्या, हिंसकाः, अश्लीलचित्रादिहानिकारकसामग्रीः भवितुम् अर्हन्ति । किशोरवयस्काः यदा एतस्याः सूचनायाः सम्मुखीभवन्ति तदा यदि तेषां सम्यक् मार्गदर्शनस्य, विवेकक्षमतायाः च अभावः भवति तर्हि ते सहजतया भ्रमिताः भवितुम् अर्हन्ति, येन तेषां मानसिकस्वास्थ्यस्य हानिः भवति
अपरपक्षे सास् स्वसेवाजालस्थलनिर्माणव्यवस्थायाः प्रतिस्पर्धात्मकदबावस्य अवहेलना कर्तुं न शक्यते। अस्मिन् अङ्कीययुगे कम्पनयः व्यक्तिश्च ऑनलाइन-मञ्चानां माध्यमेन स्वस्य प्रदर्शनं कर्तुं अधिकान् अवसरान् प्राप्तुं च आशां कुर्वन्ति । एतेन किशोरवयस्काः वर्धमानाः स्पर्धायाः दबावं अकालं अनुभवन्ति, तथा च ऑनलाइन-जगति उपेक्षिताः वा पृष्ठतः त्यक्ताः वा इति चिन्तां कुर्वन्ति ।
किशोरवयस्कानाम् मानसिकस्वास्थ्यस्य उत्तमरक्षणार्थं अस्माभिः अनेकपक्षेभ्यः आरम्भः करणीयः । सर्वप्रथमं समाजस्य सर्वेषां क्षेत्राणां कृते विशेषतया SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उपयोगेन निर्मितानाम् विभिन्नजालस्थलानां कृते ऑनलाइनसामग्रीणां पर्यवेक्षणं सुदृढं करणीयम्, तथा च दुर्सूचनाप्रसारं निवारयितुं तेषां सामग्रीनां सख्यं समीक्षा करणीयम्। तस्मिन् एव काले शिक्षाविभागैः विद्यालयैः च किशोरवयस्कानाम् अन्तर्जालसाक्षरताशिक्षणं सुदृढं कर्तव्यं, तेषां सूचनाभेदक्षमतायां आत्मरक्षणजागरूकतां च सुदृढं कर्तव्यम्।
किशोरवयस्कानाम् वृद्धौ मातापितरौ अपि महती भूमिकां निर्वहन्ति । तेषां बालकानां अन्तर्जालप्रयोगे ध्यानं दातव्यं, बालकैः सह उत्तमं संचारं स्थापयितव्यं, तेषां मार्गदर्शनं च करणीयम् यत् ते सम्यक् ऑनलाइन-जगत् द्रष्टुं शक्नुवन्ति, ऑनलाइन-संसाधनानाम् उपयोगं कुर्वन्ति च। तदतिरिक्तं मनोवैज्ञानिकविशेषज्ञाः शिक्षाविदः च किशोरवयस्कानाम् मनोवैज्ञानिकपरामर्शपरामर्शसेवाप्रदानाय व्यावसायिकमानसिकस्वास्थ्यशिक्षामञ्चस्य निर्माणार्थं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगं कर्तुं शक्नुवन्ति।
संक्षेपेण यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अस्माकं जीवने कार्ये च बहु सुविधां आनयत् तथापि तस्य विकासे ध्यानं दत्त्वा किशोराणां मानसिकस्वास्थ्यविषयेषु अधिकं ध्यानं दत्त्वा संयुक्तरूपेण स्वस्थं सकारात्मकं च निर्मातव्यम् ऑनलाइन वातावरणं सामाजिकवातावरणं च, येन किशोरवयस्काः डिजिटलयुगे समृद्धाः भवन्ति।