한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लाभस्य विषये वदामः ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली सुविधाजनकं कुशलं च अस्ति। सरलसञ्चालनद्वारा पूर्णतया कार्यात्मकं सुन्दरं च जालस्थलं निर्मातुं उपयोक्तृणां गहनं तकनीकीज्ञानस्य आवश्यकता नास्ति । एतेन लघुमध्यम-उद्यमानां उद्यमिनः च बहुकालस्य व्ययस्य च रक्षणं भवति, येन ते स्वस्य उत्पादानाम् सेवानां च शीघ्रं अन्तर्जाल-माध्यमेन प्रदर्शनं कर्तुं शक्नुवन्ति
परन्तु तस्य आव्हानानि विना नास्ति।
दत्तांशसुरक्षा महत्त्वपूर्णः विषयः अस्ति । उपयोक्तृदत्तांशः मेघे संगृह्यते, यदि सुरक्षाभङ्गः भवति तर्हि संवेदनशीलसूचनाः लीक् भवितुम् अर्हन्ति । अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः टेम्पलेट् डिजाइनेन व्यक्तिगतीकरणं किञ्चित्पर्यन्तं सीमितं भवति तथा च कतिपयानां विशेषाणां आवश्यकतानां पूर्तये कठिनं भवति
अधुना पुनः आरम्भे उक्तं दुर्घटनाम्।
यद्यपि दुर्घटनायाः कारणम् अद्यापि स्पष्टं नास्ति, तथापि एषः जालसम्बद्धः दुर्घटना इति कल्पयित्वा, यथा सर्वरस्य विफलता अथवा जालप्रहारः, तथापि SAAS स्वसेवाजालस्थलभवने अवलम्बितानां उपयोक्तृणां उपरि एतस्य प्रभावस्य श्रृङ्खला भवितुम् अर्हति व्यवस्था। यथा - जालपुटे प्रवेशः न भवति तथा च व्यापारः बाधितः भवति, यस्य परिणामेण आर्थिकहानिः प्रतिष्ठाक्षतिः च भवति ।
अग्रे चिन्तयन् अस्याः स्थितिः उद्योगस्य कृते के निहितार्थाः सन्ति ?
एकतः SAAS सेवाप्रदातृणां प्रणाल्याः स्थिरतां सुरक्षां च सुनिश्चित्य प्रौद्योगिकीसंशोधनविकासः सुरक्षासंरक्षणं च सुदृढं कर्तुं आवश्यकता वर्तते। अपरपक्षे उपयोक्तारः स्वयमेव स्वस्य जोखिमजागरूकतां अपि वर्धयित्वा आँकडानां बैकअपं आपत्कालीनयोजनां च सज्जीकर्तव्याः । तत्सह, नियामकप्राधिकारिभिः सास् उद्योगस्य नियमनं पर्यवेक्षणं च सुदृढं कर्तव्यं तथा च उपयोक्तृणां वैधाधिकारस्य हितस्य च रक्षणार्थं प्रासंगिकमानकानां नियमानाञ्च निर्माणं कर्तव्यम्।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अस्मान् सुविधां जनयति चेदपि सम्भाव्यजोखिमैः सह अपि आगच्छति।
अस्माभिः तस्य लाभहानिः पूर्णतया ज्ञातव्याः, तेषां यथोचितप्रयोगः करणीयः, अङ्कीकरणस्य तरङ्गे निरन्तरं अग्रे गन्तुं च विविधाः आपत्कालाः निबद्धुं सज्जाः भवेयुः |.