समाचारं
मुखपृष्ठम् > समाचारं

"गैससुरक्षादुर्घटनाभ्यः उदयमानप्रौद्योगिकीनां विकासं चुनौतीं च दृष्ट्वा"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेबसाइटनिर्माणस्य क्षेत्रं उदाहरणरूपेण गृहीत्वा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन पारम्परिकजालस्थलनिर्माणप्रतिरूपं परिवर्तितम्। एतेन व्यावसायिकतांत्रिकपृष्ठभूमिं विना उपयोक्तारः स्वकीयं जालपुटं सहजतया निर्मातुं शक्नुवन्ति । एषा सुविधा निःसंदेहं अन्तर्जालस्य लोकप्रियतां विकासं च प्रवर्धयति ।

परन्तु यथा सर्वस्य पक्षद्वयं भवति तथा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति। एकतः जालपुटनिर्माणस्य तान्त्रिकदहलीजं न्यूनीकरोति, यस्य परिणामेण भिन्नगुणवत्तायुक्तानां बहूनां जालपुटानां उद्भवः भवति एतेन भ्रान्ताः अविश्वसनीयाः च जालसूचनाः उत्पद्यन्ते । अपरपक्षे, केषाञ्चन उद्यमानाम् अथवा संस्थानां कृते येषां कृते वेबसाइट् कार्यक्षमतायाः सुरक्षायाश्च अधिकानि आवश्यकतानि सन्ति, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेषां जटिलानि आवश्यकतानि पूर्तयितुं न शक्नोति।

गैससुरक्षाघटनानां उपमया वयं केचन समानताः प्राप्नुमः । प्रायः उपयोक्तृणां गैस-उपयोग-नियमानाम् उपेक्षायाः, उपकरणानां वृद्धत्वस्य अथवा अनुचित-रक्षणस्य कारणेन गैस-दुर्घटनानि भवन्ति । तथैव SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगं कुर्वन् यदि उपयोक्तारः प्रासंगिकं तकनीकीज्ञानं सुरक्षाविनियमं च न अवगच्छन्ति तर्हि वेबसाइट् दुर्बलता, हैकर-आक्रमणम् इत्यादीनां समस्यानां कारणं अपि भवितुम् अर्हति

तदतिरिक्तं सास् स्वसेवाजालस्थलनिर्माणप्रणालीनां तीव्रविकासेन सम्बन्धितउद्योगेषु अभ्यासकानां कृते नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति। पारम्परिकजालस्थलविकासकानाम् विपण्यपरिवर्तनस्य अनुकूलतायै स्वकौशलस्य निरन्तरं उन्नयनस्य आवश्यकता भवितुम् अर्हति । उद्यमानाम् व्यक्तिगतप्रयोक्तृणां च कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं चयनं कुर्वन् तेषां अधिकसावधानतायाः आवश्यकता वर्तते तथा च स्वकीयानां आवश्यकतानां तथा प्रणाल्याः सुरक्षायाः स्थिरतायाः च विषये पूर्णतया विचारः करणीयः।

संक्षेपेण, गैससुरक्षाघटना वा SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासः वा, अस्मान् स्मार्यते यत् नूतनप्रौद्योगिक्याः आनयितसुविधायाः आनन्दं लभन्ते सति वयं तया आनेतुं शक्यमाणानां जोखिमानां, आव्हानानां च अवहेलनां कर्तुं न शक्नुमः। अस्माकं नूतनानां प्रौद्योगिकीनां विषये अस्माकं अवगमनं निपुणतां च सुदृढं कर्तुं आवश्यकं तथा च तेषां सुरक्षितं प्रभावी च अनुप्रयोगं सुनिश्चित्य तदनुरूपं मानदण्डं मानकं च निर्मातव्यम्। एवं एव वयं प्रौद्योगिकीप्रगतेः यथार्थतया लाभं प्राप्नुमः, समाजस्य स्थायिविकासं च प्रवर्धयितुं शक्नुमः।