한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेबसाइटनिर्माणक्षेत्रे वर्तमानस्थितिः, आव्हानानि च
अन्तर्जालस्य तीव्रविकासेन उद्यमानाम् व्यक्तिनां च कृते स्वस्य प्रतिबिम्बं प्रदर्शयितुं व्यापारस्य विस्तारार्थं च जालपुटनिर्माणं महत्त्वपूर्णं साधनं जातम् । परन्तु जालस्थलस्य निर्माणस्य पारम्परिकमार्गे प्रायः बहवः समस्याः सन्ति । दीर्घविकासचक्रं, उच्चव्ययः, उच्चतांत्रिकसीमाः इत्यादयः कारकाः अनेकेषां कम्पनीनां व्यक्तिनां च वेबसाइटनिर्माणस्य इच्छां साक्षात्कर्तुं प्रतिबन्धितवन्तः SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन एतासां समस्यानां समाधानार्थं नूतनाः विचाराः पद्धतयः च प्राप्यन्ते ।SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लाभाः
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सुविधा, कार्यक्षमता, व्यय-प्रभावशीलता च इत्यादयः महत्त्वपूर्णाः लाभाः सन्ति । उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानं तकनीकीक्षमता च आवश्यकं नास्ति, तथा च सरलसञ्चालनद्वारा व्यक्तिगतजालस्थलानि निर्मातुं शक्नुवन्ति । तस्मिन् एव काले भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये टेम्पलेट्-कार्यात्मक-मॉड्यूल्-इत्येतयोः धनं प्रदाति । एतत् प्रतिरूपं जालस्थलस्य निर्माणस्य सीमां न्यूनीकरोति, येन अधिकाः जनाः स्वकीयं जालस्थलस्य स्वामित्वं सुलभतया कर्तुं शक्नुवन्ति ।ऐशिदे तथा चाइना यूनिकॉम इत्येतयोः सहकार्यं कृत्वा आगताः अवसराः
चाइना यूनिकॉम ऐशिडे कम्पनी लिमिटेड् इत्यस्य कृते तकनीकीसमर्थनं, मार्केट् प्रचारं च प्रदाति, यत् निःसंदेहं मार्केट् प्रतियोगितायां ऐशिदे इत्यस्य कृते शक्तिशाली सहायतां योजयति। एकतः चीन यूनिकॉमस्य तकनीकीसमर्थनेन ऐशिडे इत्यस्य उत्पादानाम् सेवानां च गुणवत्तायां सुधारः भविष्यति, अपरतः विपणनप्रचारस्य सुदृढीकरणेन ऐशिडे इत्यस्य ब्राण्ड् प्रभावः विस्तारितः भविष्यति, अधिकान् उपयोक्तृन् भागिनान् च आकर्षयिष्यति।वेबसाइटनिर्माणक्षेत्रे सहकार्यस्य सम्भाव्यः प्रभावः
अस्य सहकार्यस्य जालपुटनिर्माणक्षेत्रे बहवः प्रभावाः भवितुम् अर्हन्ति । प्रथमं, एतत् वेबसाइट् निर्माणप्रौद्योगिक्याः अग्रे नवीनतां विकासं च प्रवर्धयितुं शक्नोति। चीन यूनिकॉमस्य तकनीकीशक्तिः संसाधननिवेशः च एसएएस स्वसेवावेबसाइटनिर्माणप्रणाल्याः कार्याणि, कार्यप्रदर्शनं, उपयोक्तृअनुभवं च सुधारयितुम् अपेक्षितम् अस्ति। द्वितीयं, सहकार्यं विपण्यसंरचनायाः परिवर्तनं प्रेरयितुं शक्नोति। सशक्ततरं समर्थनं प्राप्य ऐशिदे मार्केट्-शेयर-मध्ये सफलतां प्राप्तुं शक्नोति, येन सम्पूर्णस्य वेबसाइट्-निर्माण-विपण्यस्य प्रतिस्पर्धात्मक-स्थितिः प्रभाविता भवति तदतिरिक्तं उपयोक्तारः अधिकानि उच्चगुणवत्तायुक्तानि, सुविधाजनकाः, व्यक्तिगतजालस्थलनिर्माणसेवाः च आनन्दयितुं शक्नुवन्ति ।उद्योगस्य खिलाडिनां कृते निहितार्थाः
अन्येषां वेबसाइट् निर्माणसेवाप्रदातृणां कृते ऐशिडे तथा चाइना यूनिकॉम इत्येतयोः सहकार्यं महत्त्वपूर्णा प्रेरणा अस्ति । एतत् उद्योगस्य प्रतिभागिभ्यः स्मरणं करोति यत् तेषां प्रतिस्पर्धां वर्धयितुं प्रौद्योगिकीनवाचारं सहकार्यं च निरन्तरं सुदृढं कुर्वन्तु। तत्सह, अस्माभिः विपण्यमागधायां परिवर्तनं प्रति ध्यानं दातव्यं तथा च विकसितविपण्यवातावरणे अनुकूलतायै उत्पादसेवारणनीतयः शीघ्रमेव समायोजितव्याः।भविष्यस्य दृष्टिकोणम्
प्रौद्योगिक्याः निरन्तरप्रगतेः परिवर्तनशीलविपण्यस्य च सह वेबसाइटनिर्माणक्षेत्रे विकासस्य सम्भावनाः अनन्तसंभावनाभिः परिपूर्णाः सन्ति वयं अपेक्षां कर्तुं शक्नुमः यत् SAAS स्वसेवाजालस्थलनिर्माणप्रणाली भविष्ये अधिका बुद्धिमान्, व्यक्तिगतं, विविधं च भविष्यति, उपयोक्तृभ्यः उत्तमसेवाः प्रदास्यति। तस्मिन् एव काले सर्वेषां पक्षानां संयुक्तप्रयत्नेन जालस्थलनिर्माणक्षेत्रं अधिकसमृद्धविकासस्थितेः आरम्भं करिष्यति इति मम विश्वासः।