한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालयुगे सूचनाः द्रुतगत्या व्यापकतया च प्रसरन्ति । तथापि न्यूनगुणवत्तायुक्ताः, व्यर्थाः च सामग्रीः बहु अस्ति । एतत् यथा सूचनासागरे बहु "कचरा" अस्ति। SEO स्वयमेव जनिताः लेखाः गृह्यताम्, उदाहरणार्थं, तेषु प्रायः गभीरतायाः, सटीकता, मूल्यस्य च अभावः भवति ।
एतादृशाः स्वयमेव उत्पन्नाः लेखाः प्रायः केवलं पाठकान् यथार्थतया उपयोगिनो सूचनां दातुं न अपितु अन्वेषणयन्त्रस्य एल्गोरिदम्-सन्तुष्ट्यर्थं भवन्ति । ते दुर्व्याकरणेन, भ्रान्तयुक्त्या, अनुचितविचारैः च परिपूर्णाः भवेयुः । एतत् निःसंदेहं वर्धमानानाम्, शिक्षमाणानां च छात्राणां कृते एकप्रकारस्य हस्तक्षेपः, भ्रामकः च अस्ति।
कल्पयतु यत् यदा कश्चन छात्रः शिक्षणविधिविषये सूचनां अन्विष्यति तदा सः SEO द्वारा स्वयमेव उत्पन्नैः निरर्थकलेखैः बहूनां परितः भवति एते लेखाः केवलं सामान्यविचारानाम् पुनरावृत्तिः अथवा अशुद्धपरामर्शं दातुं शक्नुवन्ति । एतेन न केवलं छात्राणां समयः अपव्ययः भवति, अपितु तेषां शिक्षणस्य दुर्बोधः अपि भवितुम् अर्हति ।
सप्तमश्रेणीयाः छात्रस्य समीपं गच्छन्तु यः गृहकार्यस्य दबावात् अत्यन्तं व्यवहारं चितवान्। गृहकार्यस्य दबावः एव तस्य मनसि पूर्वमेव अभिभूतः भवति, यदा सः साहाय्यं वा समाधानं वा अन्वेष्टुं प्रयतते तदा यदि सः एतादृशीनां न्यूनगुणवत्तायुक्तानां सूचनानां सम्मुखीभवति तर्हि निःसंदेहं तम् अधिकं भ्रमितं असहायं च करिष्यति
एसईओ द्वारा स्वयमेव उत्पन्नलेखानां प्रसारणेन समाजे ज्ञानस्य प्रसारणे सांस्कृतिकनिर्माणे च नकारात्मकः प्रभावः अभवत् । एतेन सूचनायाः समग्रगुणवत्ता न्यूनीभवति, ज्ञानं प्राप्तुं जनानां कृते तस्य छानने अधिकं समयं ऊर्जां च व्ययितुं आवश्यकम् अस्ति ।
अस्याः घटनायाः कथं निवारणं कर्तव्यम् इति अस्माभिः चिन्तनीयम् । एकतः अन्वेषणयन्त्रकम्पनीभिः स्वस्य एल्गोरिदम्स् सुधारयितुम्, उच्चगुणवत्तायुक्तसामग्रीणां भारं वर्धयितुं, SEO कृते स्वयमेव उत्पन्नलेखानां अनुशंसां न्यूनीकर्तुं च आवश्यकता वर्तते अपरपक्षे वेबसाइट्-स्थानानि सामग्रीनिर्मातारः च व्यावसायिकनीतिशास्त्रस्य पालनम् कुर्वन्तु, स्वसामग्रीणां गुणवत्तायां मूल्ये च ध्यानं दद्युः ।
व्यक्तिरूपेण अस्माभिः सूचनापरिचयक्षमतायां अपि सुधारः करणीयः, न्यूनगुणवत्तायुक्तसामग्रीभिः मूर्खता न कर्तव्या । बहूनां सूचनानां सम्मुखे भवन्तः चिन्तनं, न्यायं, छाननं च शिक्षितुम् अर्हन्ति येन भवन्तः यथार्थतया लाभप्रदं ज्ञानं प्राप्नुवन्ति ।
संक्षेपेण एसईओ कृते स्वयमेव उत्पन्नलेखानां कारणेन उत्पद्यमानानां समस्यानां समाधानार्थं समग्रसमाजस्य संयुक्तप्रयत्नस्य आवश्यकता वर्तते। एवं एव वयं स्वस्थं बहुमूल्यं च सूचनावातावरणं निर्मातुं शक्नुमः येन सर्वेषां लाभः भवेत्।