한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जालसञ्चारस्य तीव्रता विस्तृतता च
अद्यत्वे सूचनाप्रसारस्य मुख्यमार्गः अन्तर्जालः अभवत् । एकदा प्रमुखघटना घटिता तदा सा क्षणमात्रेण सम्पूर्णे जालपुटे प्रसारितुं शक्नोति । चाङ्गशानगरे गैसविस्फोट इव अल्पकाले एव सर्वेषु प्रमुखेषु मञ्चेषु प्रासंगिकाः प्रतिवेदनाः चर्चाः च अभवन् ।सूचनागुणवत्तायां भिन्नताः
यदा सूचनानां बृहत् परिमाणं उद्भवति तदा गुणवत्ता विषमा अस्ति । केचन सामग्रीः समीचीना विस्तृता च भवति, येन जनाः घटनां पूर्णतया अवगन्तुं शक्नुवन्ति, अन्ये तु अस्पष्टाः सन्ति, दोषाः अपि सन्ति; एतेन जनसामान्यं वास्तविकं उपयोगी च सूचनां प्राप्तुं एकं आव्हानं भवति।स्वयमेव लेखजनने एसईओ इत्यस्य भूमिका
सूचनाप्रसारणस्य विषये वदन् एसईओ द्वारा लेखानाम् स्वचालितजननस्य उल्लेखं कर्तुं न शक्नुमः। एतादृशे हॉट्-बटन इवेण्ट् इत्यस्मिन् शीघ्रमेव प्रासंगिकसामग्रीणां जलप्लावनं जनयितुं शक्नोति । परन्तु एतेषां स्वयमेव उत्पन्नलेखानां गुणवत्तायाः गारण्टी प्रायः कठिना भवति । केचन केवलं कीवर्ड्स एकत्र स्थापयन्ति तथा च भ्रान्तिकारकं तर्कं धारयन्ति अन्येषु गभीरतायाः अद्वितीयदृष्टिकोणस्य च अभावः भवितुम् अर्हति;जनधारणायां प्रभावः
दुर्गुणवत्तायुक्ताः एसईओ-जनितलेखाः जनसमूहं भ्रमितुं शक्नुवन्ति। जनानां घटनाबोधस्य पक्षपातं कर्तुं शक्नोति, अनावश्यकं आतङ्कं, दुर्बोधतां च जनयितुं शक्नोति ।सूचनाप्रसारस्य गुणवत्तायां कथं सुधारः करणीयः
एतस्याः परिस्थितेः सम्मुखे अस्माभिः सूचनाप्रसारणस्य गुणवत्तायां कथं सुधारः करणीयः इति चिन्तनीयम् । मञ्चैः पर्यवेक्षणं सुदृढं कर्तव्यं, उच्चगुणवत्तायुक्तसामग्रीणां परीक्षणं च करणीयम्, निर्मातारः स्वदायित्वस्य पालनम् कुर्वन्तु, सत्यानि बहुमूल्यानि च सूचनानि प्रदातव्याः; तत्सह, जनसामान्यं सूचनां ज्ञातुं क्षमतायां सुधारं कर्तुं अपि आवश्यकं वर्तते न तु अप्रमाणितसामग्रीम् अन्धरूपेण विश्वासं कृत्वा प्रसारयितुं न। संक्षेपेण, चाङ्गशा-गैस-विस्फोट-घटना अस्मान् संजाल-सूचना-प्रसारस्य जटिलतां, चुनौतीं च दृष्टुं प्रेरितवती, अपि च सूचना-वातावरणस्य अनुकूलनं कथं करणीयम् इति विषये अधिकं ध्यानं दत्तवान्, येन यथार्थतया बहुमूल्यं सामग्रीं प्रसारयितुं शक्यते |.