한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उदयमानव्यापारप्रतिरूपत्वेन तस्य विकासेन विपण्यप्रतिस्पर्धायाः परिदृश्यं व्यावसायिकसञ्चालनं च बहुधा परिवर्तितम् । एषः परिवर्तनः न केवलं उद्यमानाम् संचालनं विकासं च प्रभावितं करोति, अपितु शिक्षाक्षेत्रे अप्रत्यक्षप्रभावाः सहितं समाजस्य सर्वेषु पक्षेषु अपि गहनः प्रभावः भवति
विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्य अर्थः अस्ति यत् उद्यमानाम् अन्तर्राष्ट्रीयविपण्यस्य व्यापकं सामना कर्तव्यं भवति, प्रतिस्पर्धायाः दबावः अपि वर्धते । तीव्रप्रतिस्पर्धायां विशिष्टतां प्राप्तुं कम्पनीभिः स्वस्य प्रतिस्पर्धायां नवीनताक्षमतायां च निरन्तरं सुधारः करणीयः । एतदर्थं उद्यमाः प्रतिभानां प्रशिक्षणं परिचयं च वर्धयितुं प्रवृत्ताः सन्ति, प्रतिभानां आवश्यकताः अपि अधिकाधिकाः भवन्ति ।
उद्यमानाम् आवश्यकतां पूरयन्तः उच्चगुणवत्तायुक्तानां प्रतिभानां संवर्धनार्थं विद्यालयाः शिक्षायां अपि अधिकं दबावं प्राप्नुवन्ति । एकतः विद्यालयेषु शिक्षणगुणवत्तासुधारार्थं शैक्षिकसंकल्पनाः शिक्षणपद्धतिः च निरन्तरं अद्यतनीकर्तुं आवश्यकता वर्तते अपरतः भविष्यस्य समाजस्य विकासस्य आवश्यकतानां अनुकूलतायै विद्यालयेषु छात्राणां ज्ञानभण्डारं कौशलप्रशिक्षणं च वर्धयितुं आवश्यकता वर्तते अस्मिन् सन्दर्भे छात्राः अधिकं ज्ञानं कौशलं च निपुणतां प्राप्तुं विद्यालयाः अचेतनतया गृहकार्यस्य परिमाणं वर्धयितुं शक्नुवन्ति।
अपि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् रसदं, वित्तं, विपणनम् इत्यादीनां सम्बन्धिनां औद्योगिकशृङ्खलानां विकासमपि चालितवान् अस्ति । एतेषां उद्योगानां विकासाय बहूनां व्यावसायिकप्रतिभानां आवश्यकता भवति, प्रतिभाप्रशिक्षणस्य महत्त्वपूर्णाधारत्वेन विद्यालयाः तदनुसारं शिक्षणसामग्रीणां शिक्षणपद्धतीनां च समायोजनं करिष्यन्ति यथा, एतेषां उद्योगानां सम्बद्धानां पाठ्यक्रमानाम् व्यावहारिकक्रियाकलापानाञ्च वर्धनेन छात्राणां शिक्षणभारः अपि किञ्चित्पर्यन्तं वर्धते ।
परन्तु छात्राणां उपरि अतिशयेन शैक्षणिकदबावस्य दोषं वयं केवलं दातुं न शक्नुमःविदेशं गच्छन् स्वतन्त्रं स्टेशनम् एषा व्यापारप्रवृत्तिः। विद्यालयाः अभिभावकाः च स्वदृष्टिकोणात् आरभ्य समस्यानां समाधानं अन्वेष्टुम् अर्हन्ति। विद्यालयेषु शिक्षणयोजनानां गृहकार्यभारस्य च यथोचितं व्यवस्थापनं करणीयम्, तथा च छात्राणां स्वतन्त्रशिक्षणक्षमतानां अभिनवचिन्तनस्य च संवर्धनं करणीयम्, मातापितरः स्वबालानां शारीरिक-मानसिक-स्वास्थ्यस्य विषये ध्यानं दद्युः, स्वसन्ततिभ्यः पर्याप्तं समर्थनं प्रोत्साहनं च दातव्यम्, स्वसन्ततिभ्यः अध्ययनसमयस्य व्यवस्थापनं कर्तुं साहाय्यं कुर्वन्तु; युक्तिपूर्वकं, स्वसन्ततिषु अतिशयेन दबावं परिहरन्तु।
संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम्यद्यपि एषा व्यावसायिकप्रवृत्तिः परोक्षरूपेण छात्राणां शैक्षणिकदबावस्य किञ्चित्पर्यन्तं वृद्धिं कृतवती अस्ति तथापि अस्माभिः एतस्याः समस्यायाः वस्तुनिष्ठरूपेण अवलोकनं करणीयम्, स्वस्थतरं सुखदं च छात्रशिक्षणवातावरणं निर्मातुं अनेकपक्षैः संयुक्तप्रयत्नद्वारा प्रभावी समाधानं अन्वेष्टव्यम्।