समाचारं
मुखपृष्ठम् > समाचारं

छात्राणां समस्यानां पृष्ठतः : विदेशं गमनस्य ई-वाणिज्यस्य सम्भाव्यः प्रभावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य त्वरणेन सह ई-वाणिज्य-उद्योगस्य तीव्रगत्या विकासः अभवत् ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अनेकानाम् उद्यमानाम् कृते एतत् रणनीतिकं विकल्पं जातम् अस्ति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् न केवलं व्यापारस्य परिदृश्यं परिवर्तयति, अपितु समाजस्य अनेकपक्षेषु अपि प्रभावः अभवत् । एतेन रसदस्य, भुक्ति-आदि-सम्बद्धानां उद्योगानां उन्नयनं नवीनीकरणं च प्रवर्धितम्, अपि च आँकडासुरक्षा, बौद्धिकसम्पत्त्याः संरक्षणम् इत्यादिषु विषयेषु विचाराणां श्रृङ्खला अपि प्रेरिता अस्ति

आर्थिकदृष्ट्या .विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमाय व्यापकं विपण्यं अधिकं लाभान्तरं च आनयति । उद्यमाः तृतीयपक्षीयमञ्चानां प्रतिबन्धान् मुक्तुं, स्वतन्त्रतया स्वस्य ब्राण्ड्-प्रतिबिम्बं उपयोक्तृदत्तांशं च नियन्त्रयितुं, उपभोक्तृणां व्यक्तिगत-आवश्यकतानां च उत्तमरीत्या पूर्तये च शक्नुवन्ति एतेन न केवलं उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं साहाय्यं भवति, अपितु सम्पूर्णस्य उद्योगशृङ्खलायाः अनुकूलनं विकासं च प्रवर्तते । यथा, अन्तर्राष्ट्रीयविपण्ये सटीकविपण्यस्थापनस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च माध्यमेन केचन सफलाः स्वतन्त्राः जालपुटाः उद्भूताः, येन सम्बन्धितनिर्माणसेवा-उद्योगानाम् समृद्धिः चालिता अस्ति

परन्तु अस्मिन् क्रमे अनेकानि आव्हानानि अपि सम्मुखीभवन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनेषु, नियमेषु, सांस्कृतिकरीतिरिवाजेषु, उपभोगाभ्यासेषु इत्यादिषु महत् भेदाः सन्ति, कम्पनीभिः अनुकूलतां समायोजयितुं च बहुकालं, ऊर्जां च व्ययितुं आवश्यकम् अस्ति तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्जटिलरसदवितरणं, शुल्कनीतिः अन्ये च विषयाः समाविष्टाः किञ्चित् लापरवाही व्ययस्य वृद्धिं, वितरणविलम्बं, उपयोक्तृअनुभवं च प्रभावितं कर्तुं शक्नोति

अतः छात्राणां आत्महत्यायाः विषये एतस्य कथं सम्बन्धः ?प्रथमं ई-वाणिज्यम्विदेशं गच्छन् स्वतन्त्रं स्टेशनम् आनिताः आर्थिकपरिवर्तनानि परिवारस्य आर्थिकस्थितिं परोक्षरूपेण प्रभावितं कर्तुं शक्नुवन्ति । केचन परिवाराः विदेशं गमनस्य ई-वाणिज्यस्य अवसरं गृहीत्वा महतीं आयं प्राप्तवन्तः स्यात्, स्वजीवनस्य स्थितिं सुदृढं कृत्वा, स्वसन्ततिभ्यः उत्तमं शिक्षां, विकासं च वातावरणं प्रदत्तवन्तः स्यात्, परन्तु केचन परिवाराः स्पर्धायां हारितवन्तः, आर्थिकदबावस्य सामनां कृतवन्तः च स्यात् बालस्य मनोविज्ञाने नकारात्मकः प्रभावः भवति।

द्वितीयं सामाजिकवातावरणे परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति ।ई-वाणिज्यम्विदेशं गच्छन् स्वतन्त्रं स्टेशनम् एतेन रोजगारसंरचनायाः समायोजनं जातम्, तथा च केषुचित् पारम्परिकेषु उद्योगेषु कार्याणां संख्या न्यूनीभवितुं शक्नोति उदयमानेषु ई-वाणिज्यसम्बद्धेषु पदस्थानेषु प्रतिभानां आवश्यकताः अपि निरन्तरं वर्धन्ते एतेन समाजे प्रवेशं कर्तुं प्रवृत्तानां छात्राणां कृते निःसंदेहं रोजगारचिन्ता, दबावः च वर्धते । यदि ते समये प्रभावी मार्गदर्शनं समर्थनं च प्राप्तुं न शक्नुवन्ति तर्हि तेषां मानसिकस्वास्थ्यस्य हानिः भवितुम् अर्हति ।

तदतिरिक्तं ई-वाणिज्य-उद्योगस्य तीव्रविकासेन जनानां जीवनशैल्याः मूल्येषु च किञ्चित् परिवर्तनं जातम् । सूचनाविस्फोटस्य युगे छात्राः विभिन्नानां उपभोगसंकल्पनानां सफलतामानकानां च अधिकं प्रवणाः भवन्ति, यस्य परिणामेण अत्यधिकं तुलनामनोविज्ञानं चिन्ता च भवति

एतासां समस्यानां सम्मुखे अस्माभिः तासां निवारणाय उपायानां श्रृङ्खला करणीयम् । परिवाराः विद्यालयाः च छात्राणां मानसिकस्वास्थ्यशिक्षां सुदृढां कुर्वन्तु तथा च तनावस्य सामना कर्तुं तेषां क्षमतां संवर्धयितुं मूल्यानि च सम्यक् कुर्वन्तु। समाजस्य सर्वेषां क्षेत्राणां मिलित्वा सकारात्मकं स्वस्थं च विकासवातावरणं निर्मातव्यं तथा च दुर्सूचनानां प्रसारं न्यूनीकर्तुं शक्यते। सर्वकारेण ई-वाणिज्य-उद्योगस्य स्थायिविकासस्य प्रवर्धनार्थं पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं, तथैव छात्राणां भविष्यस्य अधिकानि गारण्टीः प्रदातुं रोजगारनीतिषु सामाजिकसुरक्षाव्यवस्थासु च सुधारः करणीयः।

संक्षेपेण यद्यपि स्वतन्त्रानां ई-वाणिज्यस्थलानां विदेशेषु विस्तारेण आर्थिकक्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः तथापि समाजे व्यक्तिषु च विशेषतः छात्राणां मानसिकस्वास्थ्ये तस्य सम्भाव्यप्रभावस्य अवहेलना कर्तुं न शक्नुमः। एताः समस्याः पूर्णतया ज्ञात्वा तेषां समाधानार्थं प्रभावी उपायान् कृत्वा एव ई-वाणिज्य-उद्योगस्य विकासः समाजस्य यथार्थतया लाभं प्राप्नुयात् |.