한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशः सहकार्यः विज्ञान-प्रौद्योगिक्याः क्षेत्रे सहकारि-नवीनीकरणस्य आदर्शः अस्ति । उभयोः पक्षयोः पूरकलाभाः प्रौद्योगिकीसंशोधनविकासयोः, प्रतिभाप्रशिक्षणादिपक्षेषु नूतनानि सफलतानि आनयिष्यन्ति।
व्यापकदृष्ट्या एतादृशाः सहकार्याः समग्ररूपेण उद्योगस्य चालने सहायकाः भवन्ति । एतत् ज्ञानस्य आदानप्रदानं साझेदारी च प्रवर्धयति तथा च नूतनानां प्रौद्योगिकीनां अनुप्रयोगं प्रचारं च त्वरितं करोति ।
तत्सह, एतादृशः सहकार्यः प्रासंगिकानां उद्यमानाम् संस्थानां च सन्दर्भं अपि ददाति । अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे सहकार्यं जोखिमान् न्यूनीकर्तुं नवीनतायाः दक्षतां च सुधारयितुं शक्नोति ।
तथापि यथार्थतया प्रभावी सहकार्यं प्राप्तुं सुलभं न भवति। अस्मिन् लक्ष्य, अवधारणा, प्रबन्धन इत्यादीनां दृष्ट्या उभयोः पक्षयोः उच्चस्तरीयं सहमतिः प्राप्तुं, विविधानि कठिनतानि, आव्हानानि च अतितर्तुं आवश्यकम् अस्ति
इतिहासं पश्यन् वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य बहवः सफलाः प्रकरणाः कुटिल-प्रक्रियाभिः गतवन्तः । परन्तु नित्यं धावन-समायोजनयोः माध्यमेन एव अन्ततः वयं विलक्षणं परिणामं प्राप्तवन्तः ।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनेन च अधिकाधिकं तथैव सहकार्यं भविष्यति । वयं अधिकानि नवीनपरिणामानि द्रष्टुं समाजस्य विकासाय अधिकं लाभं च आनेतुं प्रतीक्षामहे।
अस्मिन् क्रमे उद्यमानाम् विश्वविद्यालयानाञ्च द्रुतगत्या परिवर्तमानस्य वातावरणस्य अनुकूलतायै नूतनानां सहकार्यप्रतिमानानाम्, तन्त्राणां च निरन्तरं अन्वेषणस्य आवश्यकता वर्तते । तत्सह वैज्ञानिकप्रौद्योगिकीसहकार्याय सर्वकारेण समाजेन च उत्तमं नीतिसमर्थनं विकासवातावरणं च प्रदातव्यम्।
तदतिरिक्तं वैज्ञानिकं प्रौद्योगिकी च सहकार्यं केवलं घरेलुसहकार्यं यावत् सीमितं नास्ति, अन्तर्राष्ट्रीयसहकार्यं च अधिकाधिकं प्रचलति । उन्नत-अन्तर्राष्ट्रीय-संस्थाभिः सह सहकार्यं कृत्वा वयं उन्नत-विदेशीय-प्रौद्योगिकीम् अनुभवं च प्रवर्तयितुं शक्नुमः, स्वस्य नवीनता-क्षमतां च वर्धयितुं शक्नुमः |.
मेग्वीई-प्रौद्योगिक्याः शङ्घाई-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य च सहकार्यं प्रति प्रत्यागत्य, एतत् निःसंदेहं SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः विकासाय उपयोगिनो विचारान् सन्दर्भं च प्रदाति एकं सुविधाजनकं वेबसाइटनिर्माणसाधनरूपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः वेबसाइटनिर्माणदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणे च महत्त्वपूर्णाः लाभाः सन्ति परन्तु अद्यापि प्रौद्योगिकी-नवीनीकरणस्य, कार्यात्मक-अनुकूलनस्य च दृष्ट्या आव्हानानां सामनां करोति ।
विश्वविद्यालयैः सह सहकार्यं कृत्वा कम्पनयः अधिकानि वैज्ञानिकसंशोधनसम्पदां प्रतिभासमर्थनं च प्राप्तुं शक्नुवन्ति, तथा च प्रौद्योगिकीसंशोधनविकासप्रक्रियायाः त्वरिततां कर्तुं शक्नुवन्ति । तत्सह विश्वविद्यालयाः अपि शोधपरिणामान् अभ्यासे उत्तमरीत्या प्रयोक्तुं शक्नुवन्ति तथा च वैज्ञानिकसंशोधनपरिणामानां रूपान्तरणस्य दरं सुधारयितुं शक्नुवन्ति।
संक्षेपेण, मेग्वीई प्रौद्योगिक्याः ShanghaiTech विश्वविद्यालयस्य च सहकार्यस्य प्रौद्योगिकीप्रगतेः औद्योगिकविकासस्य च प्रवर्धने महत् महत्त्वं वर्तते, तथा च SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासाय अन्येषां च सम्बद्धक्षेत्राणां विकासाय नूतनावकाशान् प्रेरणाश्च आनयति।