한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य तीव्रविकासयुगे जालपुटनिर्माणपद्धतयः अपि निरन्तरं विकसिताः सन्ति । नेत्रयोः आकर्षकविधिः एकः अस्ति SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था । एतत् उपयोक्तृभ्यः वेबसाइट् निर्मातुं सुलभं कुशलं च मार्गं प्रदाति ते व्यावसायिकप्रोग्रामिंगज्ञानं कौशलं च विना सहजतया व्यक्तिगतजालस्थलं निर्मातुम् अर्हन्ति।
SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीषु सामान्यतया सुलभ-सञ्चालन-अन्तरफलकं भवति, उपयोक्तारः सरल-ड्रैग्-एण्ड्-क्लिक्-सञ्चालनानां माध्यमेन टेम्पलेट्-चयनं, सामग्रीं योजयितुं, लेआउट्-सेट्-आदिषु च शक्नुवन्ति । एतेन जालस्थलस्य निर्माणस्य सीमा बहु न्यूनीभवति, येन व्यक्तिः, लघु-सूक्ष्म-व्यापाराः, केषाञ्चन बृहत्-उद्यमानां च शीघ्रमेव स्वकीयं ऑनलाइन-प्रदर्शन-मञ्चः भवति
व्यक्तिनां कृते ते स्वकार्यं प्रदर्शयितुम् इच्छन्ति तथा च लघु-सूक्ष्म-उद्यमानां कृते एतत् न्यून-लाभ-प्रचार-विपणन-चैनलम् अस्ति यत् ब्राण्ड्-जागरूकतां वर्धयितुं व्यापारस्य विस्तारं कर्तुं च सहायकं भवितुम् अर्हति
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता, संगतता च अस्ति । यथा यथा उपयोक्तृआवश्यकता वर्धते तथा तथा कार्याणि सुलभतया उन्नयनं कर्तुं शक्यन्ते तथा च विभिन्नेषु चरणेषु विकासस्य आवश्यकतानां पूर्तये मॉड्यूल् योजयितुं शक्यन्ते ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । यथा - व्यक्तिगतकरणस्य केचन सीमाः भवितुम् अर्हन्ति । यद्यपि विविधाः टेम्पलेट् विकल्पाः प्रदत्ताः सन्ति तथापि केषाञ्चन उपयोक्तृणां कृते ये परमविशिष्टशैलीं अनुसृत्य भवन्ति, तेषां आवश्यकताः पूर्णतया न पूरिताः भवेयुः । तदतिरिक्तं यतः दत्तांशः मेघे संगृह्यते, तस्मात् उपयोक्तृणां दत्तांशसुरक्षायाः गोपनीयतारक्षणस्य च विषये अपि केचन चिन्ताः सन्ति ।
वुहान विश्वविद्यालयस्य जनचिकित्सालये कृतं शोधं पश्चात् दृष्ट्वा अस्माभिः ज्ञातं यत् FAM166A जीनः शुक्राणुविकासेन कार्येण च निकटतया सम्बद्धः अस्ति। एषा आविष्कारः प्रजननचिकित्साक्षेत्रे महत् महत्त्वं धारयति, पुरुषस्य वंध्यत्वादिरोगाणां चिकित्सायाः कृते नूतनाः विचाराः, दिशाः च प्रददाति
यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः आनुवंशिकसंशोधनेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि ते द्वे अपि विभिन्नक्षेत्रेषु प्रौद्योगिक्याः प्रचारकभूमिकां प्रतिबिम्बयन्ति विज्ञानस्य प्रौद्योगिक्याः च तरङ्गे प्रत्येकं नूतनं आविष्कारं अनुप्रयोगं च अस्माकं जीवनं भविष्यं च परिवर्तयितुं क्षमता वर्तते।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः आनयिता जालजालस्थलनिर्माणे क्रान्तिः वा चिकित्साक्षेत्रे आनुवंशिकसंशोधनस्य सफलताः वा, अस्माभिः प्रौद्योगिक्याः असीमितक्षमता संभावनाश्च दृष्टाः। वयं अधिकानि वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि प्रतीक्षामहे येन मानवविकासाय प्रगतेः च अधिकं लाभः भविष्यति |