समाचारं
मुखपृष्ठम् > समाचारं

"मेग्वीई प्रौद्योगिक्याः नेतृत्वे कृत्रिमबुद्धौ नवीनाः प्रवृत्तयः तत्सम्बद्धाः घटनाः च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालस्य तीव्रविकासेन सूचनानां प्रसारणं, अधिग्रहणं च पूर्वस्मात् अपि अधिकं सुलभं जातम् । परन्तु तत्सह, बहुधा न्यूनगुणवत्तायुक्ता, पुनरावर्तनीयसामग्री अपि तस्य प्लावनं करोति। अस्मिन् स्वचालितसाधनद्वारा उत्पन्नाः केचन लेखाः अपि अन्तर्भवन्ति । एतेषु स्वयमेव उत्पन्नलेखेषु प्रायः गभीरतायाः विशिष्टतायाः च अभावः भवति तथा च ते केवलं विद्यमानसूचनायाः पट्टिकायाः ​​पुनर्गठनं च भवन्ति ।

यथा, केषुचित् सामग्रीमञ्चेषु परिमाणस्य अनुसरणं कर्तुं परन्तु गुणवत्तायाः अवहेलनाय पृष्ठानि पूरयितुं SEO-जनितलेखानां बहूनां उपयोगः भवति यद्यपि एतेन अल्पकालीनरूपेण पृष्ठस्य विषयवस्तु वर्धयितुं शक्यते तथापि पाठकानां कृते तस्मात् बहुमूल्यं सूचनां प्राप्तुं कठिनं भवति । दीर्घकालं यावत् एतेन न केवलं मञ्चस्य प्रतिष्ठां उपयोक्तृअनुभवं च क्षतिः भविष्यति, अपितु सम्पूर्णस्य अन्तर्जालपारिस्थितिकीतन्त्रस्य स्वस्थविकासाय अपि हानिकारकं भविष्यति

तस्य तीक्ष्णविपरीतरूपेण Megvii Technology इत्यस्य प्रयत्नाः उपलब्धयः च कृत्रिमबुद्धेः क्षेत्रे। मेग्वीई प्रौद्योगिकी उन्नतकृत्रिमबुद्धिप्रौद्योगिक्याः अनुसन्धानविकासयोः केन्द्रीभूता अस्ति तथा च अनेकविश्वविद्यालयैः सह सहकार्यं कृत्वा प्रौद्योगिकीनवाचारं अनुप्रयोगं च निरन्तरं प्रवर्तयति। तेषां शोधपरिणामेषु प्रतिबिम्बपरिचयः, मुखपरिचयः, बुद्धिमान् सुरक्षा इत्यादिक्षेत्रेषु महत्त्वपूर्णाः सफलताः प्राप्ताः

मेग्विई प्रौद्योगिक्याः सफलता आकस्मिकं न भवति, अपितु प्रौद्योगिक्याः निरन्तरं अनुसरणं, नवीनतायां अदम्यप्रयत्नात् च उद्भूतम् अस्ति । ते प्रतिभाप्रशिक्षणाय महत् महत्त्वं ददति, एकीकृतं उद्योग-विश्वविद्यालय-संशोधनप्रतिरूपं स्थापयितुं विश्वविद्यालयैः सह सहकार्यं कुर्वन्ति, उद्योगाय च बहूनां उत्कृष्टव्यावसायिकप्रतिभानां प्रदानं कुर्वन्ति तत्सह ते प्रौद्योगिक्याः व्यावहारिकप्रयोगे अपि ध्यानं ददति, विविधक्षेत्रेषु कृत्रिमबुद्धेः कार्यान्वयनपरिदृश्यानां निरन्तरं अन्वेषणं कुर्वन्ति, समाजस्य कृते विशालं मूल्यं च निर्मान्ति

तस्य विपरीतम्, SEO स्वयमेव लेखं जनयति इति घटना केषाञ्चन अभ्यासकानां अल्पकालिकरुचिनां अनुसरणं सामग्रीगुणवत्तायाः उपेक्षां च प्रतिबिम्बयति एषः उपायः न केवलं स्वस्य दीर्घकालीनविकासाय हानिकारकः अस्ति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिबिम्बे प्रतिष्ठायां च नकारात्मकः प्रभावः भविष्यति ।

भविष्यस्य विकासे वयं आशास्महे यत् मेग्वीई टेक्नोलॉजी इत्यादीनां अधिकानि कम्पनयः संस्थाश्च नवीनतायाः गुणवत्तायाश्च सिद्धान्तानां पालनम् कुर्वन्ति तथा च उद्योगस्य प्रगतेः समाजस्य विकासे च सकारात्मकं योगदानं दातुं शक्नुवन्ति। तस्मिन् एव काले वयम् अपि अपेक्षामहे यत् अन्तर्जाल-उद्योगः आत्म-अनुशासनं सुदृढं करिष्यति, सामग्री-उत्पादनस्य पद्धतीनां मानकानां च मानकीकरणं करिष्यति, SEO-जनित-लेखानां इत्यादीनां न्यून-गुणवत्ता-सामग्रीणां उद्भवं निवारयिष्यति, उपयोक्तृभ्यः अधिक-उच्च-गुणवत्ता-युक्तानि च... बहुमूल्यं सूचनासेवाः।