समाचारं
मुखपृष्ठम् > समाचारं

सेन्सटाइम् तथा शङ्घाई लिङ्गङ्ग इत्येतयोः सहकार्यस्य पृष्ठतः प्रौद्योगिकीपरिवर्तनस्य तरङ्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः क्षेत्रे अग्रणीरूपेण सेन्सटाइम् इत्यस्य मूल एल्गोरिदम् इत्यस्य चित्रपरिचयः, प्राकृतिकभाषाप्रक्रियाकरणम् इत्यादिषु महत्त्वपूर्णाः लाभाः सन्ति । एतेषां एल्गोरिदम्-प्रयोगेन न केवलं बुद्धिमान् सुरक्षा, बुद्धिमान् परिवहनम् इत्यादीनां क्षेत्राणां कार्यक्षमतां सटीकता च सुधारयितुम् शक्यते, अपितु बुद्धिमान् निर्माणं, चिकित्सास्वास्थ्यं च इत्यादिषु उद्योगेषु नूतनाः विकासस्य अवसराः अपि आनेतुं शक्यन्ते

एकः महत्त्वपूर्णः औद्योगिकः आधारः इति नाम्ना शङ्घाई लिङ्गङ्ग्-नगरे प्रचुरं भूसंसाधनं, सम्पूर्णं आधारभूतसंरचना, प्राधान्यनीतिसमर्थनं च अस्ति । SenseTime इत्यनेन सह अस्य सहकार्यं एल्गोरिदम् विकासाय अनुप्रयोगाय च विस्तृतं स्थानं श्रेष्ठं वातावरणं च प्रदाति । उभयपक्षस्य लाभं एकीकृत्य न केवलं कृत्रिमबुद्धिप्रौद्योगिक्याः औद्योगिकीकरणप्रक्रियायाः त्वरिततां करिष्यति, अपितु औद्योगिकसमूहप्रभावं निर्मातुं अधिककम्पनीनां प्रतिभानां च आकर्षणं करिष्यति

व्यापकदृष्ट्या अयं सहकार्यः प्रौद्योगिकीनवाचारस्य औद्योगिकविकासस्य च निकटसमायोजनमपि प्रतिबिम्बयति । वर्धमानस्य तीव्रवैश्विकप्रतिस्पर्धायाः सन्दर्भे केवलं प्रौद्योगिकी-नवीनीकरणं निरन्तरं सुदृढं कृत्वा औद्योगिक-उन्नयनस्य प्रचारं कृत्वा एव वयं अन्तर्राष्ट्रीय-मञ्चे स्थानं धारयितुं शक्नुमः |. तत्सह, एषः सहकार्यः अन्येषां प्रदेशानां उद्यमानाञ्च सन्दर्भं प्रेरणाञ्च प्रदाति, सम्पूर्णस्य उद्योगस्य समन्वितविकासं च प्रवर्धयति

परन्तु प्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । कृत्रिमबुद्धि-उद्योगस्य विकासस्य प्रक्रियायां तस्य समक्षं केचन आव्हानाः समस्याः च सन्ति । यथा, दत्तांशगोपनीयतायाः सुरक्षायाश्च विषयाः अधिकाधिकं प्रमुखाः अभवन्, दत्तांशसुरक्षां सुनिश्चित्य दत्तांशस्य मूल्यस्य पूर्णतया लाभः कथं भवति इति तात्कालिकः विषयः यस्य समाधानं करणीयम् तदतिरिक्तं प्रौद्योगिक्याः तीव्रविकासेन केषाञ्चन उद्योगानां रोजगारसंरचनायाः परिवर्तनमपि भवितुम् अर्हति यत् प्रतिभानां प्रशिक्षणं पुनः नियोजनं च कथं करणीयम् इति अपि ध्यानस्य आवश्यकता वर्तते।

अनेकचुनौत्यस्य अभावेऽपि सेन्सटाइम्-शङ्घाई-लिङ्गाङ्गयोः सहकार्यं अद्यापि कृत्रिमबुद्धि-उद्योगस्य विकासाय आशां विश्वासं च आनयति मम विश्वासः अस्ति यत् उभयपक्षयोः संयुक्तप्रयत्नेन भविष्ये अधिकानि भङ्गाः परिणामाः च प्राप्यन्ते, मानवसमाजस्य प्रगतेः कृते अधिकं योगदानं च भविष्यति।