समाचारं
मुखपृष्ठम् > समाचारं

"हाइड्रोजन सल्फाइडस्य सम्भाव्यं परस्परं गुञ्जनं तथा उदयमानप्रौद्योगिकीघटना"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं हाइड्रोजनसल्फाइड् इत्यस्य विषये वदामः । हाइड्रोजनसल्फाइड् सामान्यतया तीक्ष्णगन्धयुक्तः विषाक्तवायुः इति मन्यते, मानवशरीरस्य कृते हानिकारकः च भवति । परन्तु पृथिव्यां केषुचित् चरमपर्यावरणेषु सूक्ष्मजीवाः सन्ति ये चतुराईपूर्वकं तस्य उपयोगं जीवितुं कुर्वन्ति । एषा घटना जीवनस्य दृढतां अनुकूलतां च दृष्ट्वा जनान् आश्चर्यचकितं करोति । एते सूक्ष्मजीवाः अद्वितीयचयापचयमार्गेण हाइड्रोजनसल्फाइड् इत्यस्य आवश्यकता ऊर्जायां सामग्रीषु च परिवर्तयन्ति, येन ते कठोरवातावरणेषु मूलं धारयितुं वर्धयितुं च शक्नुवन्ति

सूचनाप्रौद्योगिक्याः जगति अपि एकः घटना अस्ति या व्यापकं ध्यानं आकर्षितवती, सा च स्वयमेव लेखजननस्य प्रौद्योगिकी यद्यपि हाइड्रोजनसल्फाइड इव जीवनस्य अस्तित्वेन सह प्रत्यक्षतया सम्बद्धः नास्ति तथापि सूचनाप्रसारणे सामग्रीनिर्माणे च महत्त्वपूर्णः प्रभावः अभवत्

स्वयमेव लेखजननस्य सिद्धान्तः सूक्ष्मजीवैः हाइड्रोजनसल्फाइडस्य उपयोगेन सह किञ्चित् सदृशः अस्ति । एतत् शीघ्रमेव बृहत्प्रमाणेन दत्तांशस्य, एल्गोरिदम्-इत्यस्य च आधारेण संगठित-प्रतीत-लेखान् जनयितुं शक्नोति । परन्तु अस्याः जननपद्धत्या अपि काश्चन समस्याः, आव्हानानि च सन्ति ।

एकतः स्वयमेव लेखजननस्य वेगः, कार्यक्षमता च यथार्थतया आश्चर्यजनकः अस्ति । अल्पकाले एव महतीं सामग्रीं जनयितुं शक्नोति, येन केचन परिदृश्याः सन्तुष्टाः भवन्ति येषु महती सूचना आवश्यकी भवति । यथा, केषुचित् वार्ताजालस्थलेषु शीघ्रं बहूनां सरलप्रतिवेदनानां प्रकाशनस्य आवश्यकता भवेत्, स्वचालितलेखजननप्रौद्योगिकी च कार्ये आगन्तुं शक्नोति ।

परन्तु अन्यतरे स्वयमेव उत्पन्नलेखेषु प्रायः गभीरतायाः आत्मायाश्च अभावः भवति । यथा रूक्षं रिक्तं यत् सावधानीपूर्वकं न उत्कीर्णं, यद्यपि तस्य आकारः अस्ति तथापि तस्य आन्तरिकगुणस्य मूल्यस्य च अभावः भवति । यतः एतत् दत्तांशस्य, प्रतिमानस्य च आधारेण उत्पद्यते, अतः प्रायः समानतायाः, सृजनशीलतायाः अभावस्य, व्यक्तिगतीकरणस्य च समस्याः भवन्ति ।

हाइड्रोजनसल्फाइडस्य सूक्ष्मजीवानां उपयोगस्य विपरीतम् स्वचालितलेखजननप्रौद्योगिक्याः नैतिककानूनीविचारानाम् अपि सामना भवति । यथा - उत्पन्नलेखानां चोरी, उल्लङ्घनम् इत्यादीनां समस्याः भवितुम् अर्हन्ति । अपि च, यदि बहुसंख्याकाः न्यूनगुणवत्तायुक्ताः स्वयमेव उत्पन्नाः लेखाः अन्तर्जालं प्लावयन्ति तर्हि पाठकानां कृते बहुमूल्यं सूचनां प्राप्तुं कष्टं जनयिष्यति ।

अतः, एतत् प्रौद्योगिकीघटना कथं द्रष्टव्यं, कथं निबद्धव्यं च? प्रथमं वयं भयात् भोजनं त्यक्त्वा स्वचालितलेखजननप्रौद्योगिक्याः अस्तित्वं विकासं च पूर्णतया अङ्गीकुर्वितुं न शक्नुमः। कतिपयेषु विशिष्टक्षेत्रेषु अस्य मूल्यं अनुप्रयोगपरिदृश्यानि च अवश्यं सन्ति । परन्तु तत्सह तस्य कानूनी उचितं च उपयोगं सुनिश्चित्य पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यम्।

सामग्रीनिर्माणे संलग्नानाम् व्यक्तिनां संस्थानां च कृते तेषां स्वकीयानां सृजनात्मकक्षमतानां स्तरानाञ्च उन्नयनं अधिकं ध्यानं दातव्यं, उच्चगुणवत्तायुक्तैः गहनैः कार्यैः पाठकान् आकर्षयितुं च। स्वयमेव उत्पन्नलेखानां उपरि अवलम्बनस्य स्थाने, ये सुविधाजनकाः प्रतीयन्ते परन्तु भवतः दीर्घकालीनप्रतिष्ठायाः क्षतिं कर्तुं शक्नुवन्ति ।

संक्षेपेण, चाहे चरमवातावरणेषु हाइड्रोजनसल्फाइडस्य विशेषभूमिका वा सूचनायुगे स्वयमेव उत्पन्नस्य लेखप्रौद्योगिक्याः प्रभावः वा, अस्मान् स्मार्यते यत् विविधघटनानां वस्तुनिष्ठतया तर्कसंगततया च व्यवहारं कर्तुं, तस्य लाभाय पूर्णं क्रीडां दातुं, तथा च तस्य नकारात्मकप्रभावान् परिहरन्तु।