समाचारं
मुखपृष्ठम् > समाचारं

अद्यतनजालसूचनाजगति या गुप्तशक्तिः न्यूनीकर्तुं न शक्यते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वयं प्रतिदिनं प्रचण्डायां सूचनासु निमग्नाः स्मः । भवान् शैक्षणिकसामग्रीम्, शॉपिङ्ग् सूचनां, मनोरञ्जनवार्ता वा अन्विष्यति वा, अन्तर्जालं विना भवन्तः कर्तुं न शक्नुवन्ति । अस्मिन् क्रमे वयं प्रायः केनचित् प्रकारेण शीघ्रमेव यत् आवश्यकं तत् प्राप्नुमः ।अस्य पृष्ठतः वस्तुतः सह सम्बन्धः निगूढः अस्तिअन्वेषणयन्त्रक्रमाङ्कनम्सम्बन्धित तन्त्र।

यथा, यदा वयं कीवर्डं प्रविशामः तदा अन्वेषणयन्त्रं तत्क्षणमेव अस्मान् जाललिङ्कानां श्रृङ्खलां दर्शयिष्यति । परन्तु एतेषां लिङ्कानां क्रमः यादृच्छिकः नास्ति, अपितु एल्गोरिदम्-नियमानां जटिलः समुच्चयः अस्ति । ये जालपुटाः उच्चस्थानं प्राप्नुवन्ति तेषु प्रायः अस्माभिः क्लिक् कृत्वा भ्रमणस्य सम्भावना अधिका भवति । अस्य अर्थः अस्ति यत् वेबसाइट्-स्वामिनः अधिकं यातायातम्, ध्यानं च प्राप्तुं उत्तम-क्रमाङ्कनार्थं प्रयतन्ते ।

अतः, प्रभावःअन्वेषणयन्त्रक्रमाङ्कनम् के कारकाः सन्ति ? सामग्रीयाः गुणवत्ता निःसंदेहं कुञ्जीषु अन्यतमम् अस्ति । यदि जालपुटं सटीकं, व्यापकं, बहुमूल्यं सूचनां प्रदाति यत् स्पष्टतया प्रस्तुतं भवति, सुलभतया च अवगन्तुं शक्यते, तर्हि तस्य उच्चतरस्थानं प्राप्तुं अधिका सम्भावना वर्तते । अपरं तु यदि सामग्री दोषपूर्णा, अस्पष्टा, पदार्थाभावेन वा भवति तर्हि स्पर्धायाः विशिष्टतां प्राप्तुं कठिनं भविष्यति ।

सामग्रीगुणवत्तायाः अतिरिक्तं जालपुटानां भारवेगः अपि महत्त्वपूर्णः कारकः अस्ति । अस्मिन् द्रुतगतियुगे जनानां धैर्यं सीमितं भवति । यदि जालपुटस्य लोड् भवितुं बहुकालं भवति तर्हि बहवः जनाः तत् पिधाय अन्यं पृष्ठं गन्तुं शक्नुवन्ति यत् द्रुततरं भवति ।अतः जालपृष्ठानां भारवेगस्य अनुकूलनं सुधारार्थं महत्त्वपूर्णम् अस्तिअन्वेषणयन्त्रक्रमाङ्कनम्निर्णायकः।

तदतिरिक्तं कीवर्डस्य उचितप्रयोगः अपि श्रेणीं प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति । लोकप्रियकीवर्डानाम् अनुसन्धानं विश्लेषणं च कृत्वा, तथा च जालपुटस्य शीर्षके, पाठे, चित्रवर्णने अन्येषु भागेषु चतुरतापूर्वकं एकीकृत्य, अन्वेषणयन्त्रेषु जालपृष्ठस्य प्रासंगिकतायां सुधारः कर्तुं शक्यते, तस्मात् क्रमाङ्कनं सुदृढं कर्तुं शक्यते परन्तु ज्ञातव्यं यत् कीवर्डस्य अतिपूरणं अन्वेषणयन्त्रैः वञ्चना इति गणनीयं भवेत्, यस्य क्रमाङ्कनस्य उपरि नकारात्मकः प्रभावः भविष्यति ।

अन्वेषणयन्त्रक्रमाङ्कनम् महत्त्वं न केवलं जालस्थलस्वामिनः यातायातस्य, ध्यानस्य च प्राप्तौ प्रतिबिम्बितं भवति, अपितु उपयोक्तृषु अपि गहनः प्रभावः भवति । यदा वयं सूचनां अन्वेषयामः तदा उच्चपदवीं प्राप्ताः जालपुटाः प्रायः अधिकं प्रामाणिकाः विश्वसनीयाः च इति मन्यन्ते । परन्तु अस्य अर्थः न भवति यत् निम्नस्तरीयजालपृष्ठानां मूल्यं नास्ति, परन्तु अनेकविकल्पानां सम्मुखे वयं उच्चस्तरीयपरिणामानां प्राथमिकताम् अददामः ।

तथापि,अन्वेषणयन्त्रक्रमाङ्कनम् इदमपि सम्पूर्णतया न्याय्यं सिद्धं च नास्ति। केचन असैय्यव्यापारिणः स्वस्य श्रेणीसुधारार्थं अन्यायपूर्णसाधनानाम् उपयोगं कुर्वन्ति, उपयोक्तृन् च भ्रमितुं शक्नुवन्ति । अस्य कृते अन्वेषणयन्त्राणां कृते क्रमाङ्कनस्य निष्पक्षतां सटीकता च सुनिश्चित्य स्वस्य एल्गोरिदम्स्, पर्यवेक्षणतन्त्राणि च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति ।

सामान्यतया, २.अन्वेषणयन्त्रक्रमाङ्कनम् यद्यपि रहस्यमयं दृश्यते तथापि अस्माकं ऑनलाइन-जीवने अस्य महती भूमिका अस्ति । तस्य संचालनतन्त्रस्य, प्रभावकारककारकाणां च अवगमनं वेबसाइट् स्वामिनः साधारणप्रयोक्तृणां च कृते महत् महत्त्वपूर्णम् अस्ति ।