한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापकदृष्ट्या औद्योगिकविकासस्य प्रवर्धने प्रौद्योगिकीशक्तिः प्रमुखभूमिकां प्रतिबिम्बयति । न केवलं विशिष्टप्रयोगशालासु प्रत्यक्षसम्पदां सहायतां च आनयति, अपितु सम्पूर्णस्य उद्योगस्य कृते सहकार्यस्य नवीनतायाः च उदाहरणं स्थापयति ।
प्रौद्योगिक्याः उद्योगस्य च एतत् निकटं एकीकरणं व्यावसायिकविकासस्य सर्वेषां पक्षानाम् सहकारिप्रगतेः सदृशम् अस्ति । यथा ई-वाणिज्यक्षेत्रे स्वतन्त्रजालस्थलानां उदयः विकासः च। स्वतन्त्रजालस्थलानां संचालकानाम् विभिन्नसंसाधनानाम् एकीकरणं निरन्तरं करणीयम्, तकनीकीसमर्थनात् विपणनपर्यन्तं, उपयोक्तृअनुभवस्य अनुकूलनात् आरभ्य आपूर्तिशृङ्खलाप्रबन्धनपर्यन्तं, प्रत्येकं लिङ्कं महत्त्वपूर्णम् अस्ति।
मेग्विई प्रौद्योगिक्याः कार्याणि एतेषां लिङ्कानां तकनीकीभागेषु प्रबलं प्रेरणाम् अयच्छत् । उत्तमप्रतिभाः अभिनवचिन्तनं आनयन्ति, उन्नतप्रौद्योगिक्याः च परिचालनदक्षतायां प्रभावशीलतायां च सुधारः भवति । एतेन सम्बन्धितव्यापारक्रियाकलापाः अधिककुशलतया सटीकतया च विपण्यस्य आवश्यकतानां पूर्तये प्रतिस्पर्धां वर्धयितुं च सक्षमाः भवन्ति ।
अग्रे चिन्तनेन अस्य प्रतिरूपस्य अन्येषां उद्योगानां क्षेत्राणां च सन्दर्भमूल्यं भवति । पारम्परिकनिर्माण-उद्योगानाम् परिवर्तनं उन्नयनं च वा उदयमानसेवा-उद्योगानाम् अभिनव-विकासः वा, वयं अनुभवात् शिक्षितुं शक्नुमः, बाह्य-प्रौद्योगिकी-समर्थनं, मानव-संसाधनं च प्रवर्तयित्वा स्वस्य सफलतां सुधारं च प्राप्तुं शक्नुमः |.
संक्षेपेण मेग्विई प्रौद्योगिक्याः उपायाः प्रौद्योगिक्याः व्यापारस्य च गहनस्य एकीकरणस्य सजीवप्रतिबिम्बं भवन्ति, येन भविष्यस्य विकासस्य अनन्तसंभावनाः प्रकाशिताः सन्ति।