한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SenseTime’s original algorithm: नवीनतायाः मूलचालकशक्तिः
सेन्सटाइम् इत्यस्य उत्कृष्टमूल-अल्गोरिदम्-सहितं कृत्रिमबुद्धेः क्षेत्रे उद्भूतम् अस्ति । एते एल्गोरिदम् न केवलं अत्यन्तं सटीकाः कुशलाः च सन्ति, अपितु विविधजटिल-अनुप्रयोग-परिदृश्यानां अनुकूलतां प्राप्तुं समर्थाः अपि सन्ति । यथा, चित्रपरिचयक्षेत्रे, SenseTime इत्यस्य एल्गोरिदम् शीघ्रं सटीकतया च वस्तुनां, जनानां, दृश्यानां च पहिचानं कर्तुं शक्नोति, बुद्धिमान् सुरक्षा, स्वायत्तवाहनचालन इत्यादीनां क्षेत्राणां कृते ठोसतांत्रिकसमर्थनं प्रदाति प्राकृतिकभाषासंसाधनस्य दृष्ट्या तस्य एल्गोरिदम् मानवभाषां अवगन्तुं जनयितुं च शक्नोति, बुद्धिमान् ग्राहकसेवा, बुद्धिमान् लेखनम् इत्यादीनां अनुप्रयोगानाम् कृते शक्तिशालिनः साधनानि प्रदातिशङ्घाई लिङ्गङ्गस्य संसाधनलाभाः : औद्योगिकविकासाय ठोसः आधारः
राष्ट्रियस्तरीय औद्योगिकनिकुञ्जत्वेन शङ्घाई लिङ्गङ्ग-नगरे प्रचुरं भूसंसाधनं, सम्पूर्णं आधारभूतसंरचना, प्राधान्यनीतिसमर्थनं च अस्ति । एते संसाधनाः उद्यमानाम् विकासाय उत्तमं वातावरणं, परिस्थितयः च प्रददति । सर्वप्रथमं लिङ्गङ्ग-नगरे उद्यमानाम् बृहत्-स्तरीय-उत्पादनस्य, अनुसंधान-विकासस्य च आवश्यकतानां पूर्तये पर्याप्ताः भू-सम्पदाः सन्ति । द्वितीयं, अस्य सम्पूर्णमूलसंरचनायाः परिवहनं, संचारः, विद्युत् इत्यादयः सन्ति, येन उद्यमानाम् संचालनस्य गारण्टी प्राप्यते । तदतिरिक्तं लिङ्गङ्गस्य प्राधान्यनीतयः कम्पनीनां निवासार्थं औद्योगिकविकासस्य प्रवर्धनार्थं च आकर्षयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति ।पक्षद्वयस्य सहकार्यस्य समन्वयः : कृत्रिमबुद्धि-उद्योगस्य विकासस्य प्रवर्धनम्
SenseTime इत्यस्य मूल-एल्गोरिदम्-इत्यस्य, Shanghai Lingang इत्यस्य संसाधन-लाभानां च संयोजनेन महत्त्वपूर्णं समन्वयं निर्मितम् अस्ति । एकतः सेन्सटाइम् लिङ्गङ्गस्य संसाधनमञ्चस्य साहाय्येन प्रौद्योगिक्याः औद्योगिकप्रयोगं विपण्यप्रवर्धनं च त्वरितुं शक्नोति । अपरपक्षे लिङ्गङ्ग इत्यनेन सेन्सटाइम् इत्यस्मात् उन्नतप्रौद्योगिकीनां परिचयं कृत्वा उद्यानस्य औद्योगिकप्रतिस्पर्धायां नवीनताक्षमतायां च सुधारः कृतः एषः समन्वयः न केवलं उभयपक्षस्य साधारणविकासं प्रवर्धयति, अपितु सम्पूर्णस्य कृत्रिमबुद्धि-उद्योगस्य विकासे नूतनं जीवनं प्रविशति |.सहकार्यस्य पृष्ठतः आव्हानानि, सामनाकरणरणनीतयः च
परन्तु अस्मिन् सहकार्यप्रक्रियायां अनिवार्यतया केचन आव्हानाः सन्ति । यथा, प्रौद्योगिक्याः संसाधनानाञ्च एकीकरणं कठिनं भवति, अतः प्रबन्धनस्य संस्कृतिस्य च दृष्ट्या उभयपक्षयोः मध्ये प्रभावी संचारः समन्वयः च आवश्यकः भवति तदतिरिक्तं विपण्यस्पर्धा तीव्रा अस्ति, अनेकेषु प्रतियोगिषु कथं विशिष्टः भवेत् इति अपि एकः समस्या अस्ति यस्याः समाधानं करणीयम् । एतेषां आव्हानानां प्रतिक्रियारूपेण उभयोः पक्षयोः प्रतिक्रियारणनीतयः श्रृङ्खला स्वीकुर्वितुं आवश्यकता वर्तते । दलनिर्माणं सुदृढं कुर्वन्तु तथा च दलसहकार्यं निष्पादनक्षमतां च सुधारयन्तु। प्रौद्योगिकी नेतृत्वं निर्वाहयितुम् अनुसन्धानविकासे निवेशं निरन्तरं वर्धयन्तु। तस्मिन् एव काले वयं सक्रियरूपेण मार्केट्-चैनेल्-विस्तारं कुर्मः, ब्राण्ड्-निर्माणं विपणनं च सुदृढं कुर्मः |भविष्यस्य दृष्टिकोणः : कृत्रिमबुद्धि-उद्योगे नूतनं अध्यायं उद्घाटयति
भविष्यं दृष्ट्वा सेन्सटाइम्-शङ्घाई-लिङ्गाङ्ग-योः सहकार्यस्य व्यापकाः सम्भावनाः सन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च अधिकक्षेत्रेषु द्वयोः पक्षयोः सफलताः, नवीनताः च प्राप्तुं शक्यन्ते एतत् सहकार्यं कृत्रिमबुद्धि-उद्योगस्य विकासाय नूतनं मापदण्डं निर्धारयिष्यति, सम्पूर्णं उद्योगं उच्चस्तरं प्रति धकेलति च। तत्सङ्गमे सामाजिक-आर्थिक-विकासाय अपि महत् लाभं जनयिष्यति, जनानां जीवने अपि अधिकसुविधां परिवर्तनं च आनयिष्यति | संक्षेपेण, SenseTime तथा Shanghai Lingang इत्येतयोः मध्ये सहकार्यं प्रौद्योगिक्याः संसाधनानाञ्च सम्यक् संयोजनम् अस्ति, तथा च कृत्रिमबुद्धि-उद्योगस्य विकासं प्रवर्धयितुं महत्त्वपूर्णः उपायः अस्ति। अनेकानाम् आव्हानानां सामनां कृत्वा अपि यावत् उभयपक्षः मिलित्वा कार्यं करोति, स्वस्वलाभानां कृते पूर्णं क्रीडां च ददाति तावत् ते अवश्यमेव अधिकानि तेजस्वी उपलब्धयः प्राप्तुं मानवसमाजस्य प्रगतेः अधिकं योगदानं दातुं च समर्थाः भविष्यन्ति |.