한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानी एनिमेशनस्य कृते अद्वितीयाः प्रचाररणनीतयः
जापानी-एनिमेशनस्य अद्वितीय-आकर्षणेन विश्वे बहुसंख्याकाः प्रशंसकाः सन्ति । अस्य प्रचारः न केवलं अद्भुतेषु कथानकेषु, उत्तमचित्रेषु च अवलम्बते, अपितु चतुराईपूर्वकं विविधानि तत्त्वानि अपि समाविष्टानि सन्ति । द्वितीयविश्वयुद्धस्य तत्त्वानां उपयोगेन मृदुशक्तिं प्रवर्धयितुं तस्याः प्रतिबिम्बं पुनः आकारयितुं च रणनीतिः बहु विवादं जनयति । एकतः अधिकजनानाम् ध्यानं आकर्षयति, अन्तर्राष्ट्रीयप्रभावं च वर्धयति, अपरतः ऐतिहासिकसंज्ञानस्य नैतिकनीतिशास्त्रस्य च विषये चिन्तनं अपि प्रेरयतिअन्यैः प्रचारविधिभिः सह तस्य यत् साम्यं वर्तते
एनिमे प्रचारस्य एषः मार्गः एकान्ते न विद्यते । वाणिज्यिकक्षेत्रे बहवः उत्पादप्रचाराः अपि उपभोक्तृणां आकर्षणार्थं विशिष्टतत्त्वानां उपयोगं करिष्यन्ति । यथा, उपभोक्तृणां परिचयस्य भावः वर्धयितुं केचन ब्राण्ड्-संस्थाः स्वस्य ऐतिहासिकविरासतां सांस्कृतिकविरासतां च बोधयिष्यन्ति ।तथाविदेशीय व्यापार केन्द्र प्रचारतुलने यद्यपि उद्योगाः भिन्नाः सन्ति तथापि तेषां सर्वेषां उद्देश्यं लक्षितदर्शकान् आकर्षयितुं ब्राण्ड्-जागरूकतां प्रभावं च वर्धयितुं वर्तते ।विदेशीय व्यापार केन्द्र प्रचार लक्षितविपणनरणनीतयः प्रायः लक्षितविपणनस्य लक्षणानाम् आवश्यकतानां च आधारेण निर्मिताः भवन्ति ।वेबसाइट् सामग्रीं अनुकूलितं कृत्वा सुधारं कृत्वाअन्वेषणयन्त्रक्रमाङ्कनम् तथा सम्भाव्यग्राहकानाम् आकर्षणार्थं अन्ये साधनानि। इदं दर्शकान् आकर्षयितुं विशिष्टतत्त्वानां उपयोगेन जापानी-एनिमेशनस्य मूलविचारस्य सदृशम् अस्ति ।समाजे संस्कृतिषु च प्रभावः
द्वितीयविश्वयुद्धस्य तत्त्वानां उपयोगेन जापानीयानां एनिमेशनस्य प्रचारस्य समाजे संस्कृतिषु च बहुपक्षीयः प्रभावः अभवत् । सांस्कृतिकविनिमयस्य दृष्ट्या एतत् विभिन्नदेशानां क्षेत्राणां च मध्ये सांस्कृतिकसञ्चारं प्रवर्धयति, परन्तु तत्सहकालं सांस्कृतिकदुर्बोधाः अपि उत्पद्यन्ते युवानां कृते ते एतादृशप्रकारस्य एनिमेशनस्य सम्पर्कं प्राप्य अशुद्धानि ऐतिहासिकदृष्टिकोणानि मूल्यानि च निर्मातुम् अर्हन्ति । व्यापकदृष्ट्या एषा प्रचारघटना अद्यतनसमाजः सांस्कृतिकप्रसारणे मूल्यनिर्माणे च यत् बलं ददाति तत् अपि प्रतिबिम्बयति। एनिमेशनस्य प्रचारः वा अन्यक्षेत्राणि वा, व्यावसायिकहितं साधयन्तः अस्माभिः तत्सम्बद्धानि सामाजिकदायित्वं स्कन्धे कर्तव्यानि ।बोधश्च विचाराः च
एषा घटना अस्माकं कृते अनेकानि बोधानि आनयत्। प्रवर्तकानाम् कृते ते लक्षितदर्शकानां मनोविज्ञानं आवश्यकतां च पूर्णतया अवगत्य समुचितप्रचारतत्त्वानि चयनं कुर्वन्तु, परन्तु ते नैतिक-कानूनी-मान्यतानां अपि अनुसरणं कुर्वन्तु जनसामान्यस्य कृते अस्माभिः समीक्षात्मकचिन्तनं करणीयम्, विविधप्रचारपद्धतिभिः प्रसारितानां सूचनानां सम्यक् दर्शनं च करणीयम्। भविष्ये विकासे सामाजिकप्रगतेः सांस्कृतिकसमृद्धेः च योगदानं दातुं अधिकानि सकारात्मकानि लाभप्रदानि च प्रचारपद्धतयः उद्भवन्ति इति द्रष्टुं वयं प्रतीक्षामहे।