समाचारं
मुखपृष्ठम् > समाचारं

जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां काल्पनिक-प्रस्तुति-विदेश-व्यापार-विपण्यस्य च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-एनिमेशनस्य विश्वे विस्तृतः प्रेक्षकवर्गः अस्ति, तस्य कृतीषु विविधाः तत्त्वानि प्रायः उष्णविमर्शान् प्रेरयन्ति । तेषु द्वितीयविश्वयुद्धस्य रोमान्टिकीकरणं, काल्पनिकीकरणं च इत्यादीनां तत्त्वानां अनुचितव्यवहारः न केवलं ऐतिहासिकसत्यं विकृतं करोति, अपितु प्रेक्षकाणां मूल्यानि अपि भ्रमितुं शक्नोति परन्तु यदा वयं विदेशव्यापारक्षेत्रे ध्यानं प्रेषयामः तदा वयं पश्यामः यत् एतौ असम्बद्धौ इव पक्षौ वस्तुतः अविच्छिन्नरूपेण सम्बद्धौ स्तः

विदेशव्यापारे लक्ष्यविपण्यस्य सांस्कृतिकपृष्ठभूमिं मूल्यानि च अवगन्तुं महत्त्वपूर्णम् अस्ति । इतिहासयुद्धादिविषयेषु विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः दृष्टिकोणाः, भिन्नाः भावाः च सन्ति । जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां अनुचित-प्रस्तुतिः कतिपयेषु विपण्येषु नकारात्मक-प्रतिक्रियाः प्रेरयितुं शक्नोति, येन सम्बन्धित-उत्पादानाम् प्रचार-विक्रयणं च प्रभावितं भवति यथा, द्वितीयविश्वयुद्धेन गभीररूपेण प्रभावितेषु केषुचित् देशेषु क्षेत्रेषु च एतादृशस्य एनिमेशनसामग्रीणां प्रबलप्रतिरोधः भवितुम् अर्हति यत् इतिहासं विकृतं करोति, येन जापानदेशात् विदेशव्यापारस्य उत्पादानाम् संशयः बहिष्कारः च भवितुम् अर्हति

तत्सह विदेशीयव्यापार-उत्पादानाम् ब्राण्ड्-प्रतिबिम्बस्य निर्माणे सांस्कृतिककारकाणां अपि विचारः करणीयः । उत्तमं ब्राण्ड् इमेजयुक्तं उत्पादं उपभोक्तृणां विश्वासं प्रेम च प्राप्तुं शक्नोति। तथा च यदि कश्चन ब्राण्ड् केनचित् नकारात्मकसांस्कृतिकतत्त्वैः सह सम्बद्धः भवति तर्हि तस्य प्रतिबिम्बस्य क्षतिं कर्तुं शक्नोति। जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां अनुचित-नियन्त्रणं अन्तर्राष्ट्रीय-बाजारे जापान-देशस्य ब्राण्ड्-प्रतिबिम्बं किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति, यत् क्रमेण विदेश-व्यापार-व्यापाराय हानिकारकं भविष्यति

तदतिरिक्तं विदेशव्यापारविपणनरणनीतयः निर्मातुं सांस्कृतिकसंवेदनशीलतायाः विषये अपि ध्यानं आवश्यकम् अस्ति । भवतः उत्पादस्य प्रचारं कुर्वन् विवादास्पदं वा आक्षेपार्हं वा तत्त्वानां उपयोगं परिहरन्तु । यदि सावधानी न क्रियते तर्हि जापानी-एनिमेशन-मध्ये अनुचित-द्वितीय-विश्वयुद्ध-तत्त्वैः सह सम्बद्धानां विपणन-तकनीकानां उपयोगः जननिन्दां प्रेरयितुं शक्नोति, विपणन-क्रियाकलापानाम् असफलतां जनयितुं शक्नोति, कम्पनीयाः आर्थिक-हानिम् अपि जनयितुं शक्नोति

अन्यदृष्ट्या विदेशव्यापारकम्पनयः अपि जापानीयानां एनिमेशनस्य सफलतायाः शिक्षितुं शक्नुवन्ति । जापानी-एनिमेशनस्य अद्वितीयसृजनशीलता, उत्तम-चित्रकला, समृद्ध-कथाः च इति कारणेन विश्वे लोकप्रियाः सन्ति । विदेशीयव्यापारकम्पनयः एतेभ्यः लाभेभ्यः शिक्षितुं शक्नुवन्ति तथा च उपभोक्तृणां ध्यानं आकर्षयितुं उत्पादस्य डिजाइनं, पैकेजिंग्, प्रचारं च अधिकानि सृजनशीलतां, विशेषतां च प्रविष्टुं शक्नुवन्ति।

सारांशेन यद्यपि जापानी-एनिमेशन-विदेशव्यापारे द्वितीयविश्वयुद्धस्य तत्त्वानां दुर्निबन्धनं द्वौ भिन्नौ क्षेत्रौ इति भासते तथापि संस्कृतिः, ब्राण्ड्-प्रतिबिम्बः, विपणन-रणनीतिः च इति दृष्ट्या निकटसम्बन्धाः सन्ति विदेशीयव्यापारकम्पनयः एतेषु सम्बन्धेषु ध्यानं दातव्याः, लक्षितविपण्यस्य संस्कृतिं मूल्यानि च गभीररूपेण अवगन्तुं, विदेशव्यापारव्यापारस्य स्थायिविकासं प्राप्तुं विपण्यमागधां सांस्कृतिकपृष्ठभूमिं च अधिकं सङ्गताः रणनीतयः निर्मातव्याः।