한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशव्यापारप्रवर्धनार्थं लक्षितविपण्यस्य संस्कृतिः आवश्यकताः च गहनतया अवगतिः आवश्यकी भवति । जापानी-एनिमेशनस्य विश्वे व्यापकः प्रभावः अस्ति, तस्य सफलः अनुभवः च शिक्षितुं योग्यः अस्ति । जापानी एनिमेशनस्य सृजनशीलतायाः संचारपद्धतीनां च विश्लेषणं कृत्वा विदेशव्यापारप्रवर्धनं प्रेरणाम् आकर्षितुं शक्नोति । यथा, जापानी-एनिमेशनं अद्वितीयपात्राणां आकर्षककथापङ्क्तयः च निर्मातुं उत्तमम् अस्ति, यत् उत्पादप्रदर्शने ब्राण्डिंग् च विशेषतासु भावनात्मकसम्बन्धेषु च ध्यानं दातुं विदेशीयव्यापारप्रवर्धनं प्रेरयितुं शक्नोति
परन्तु जापानी-एनिमेशन-विषये चीनस्य ऐतिहासिकचिन्ता विदेशव्यापार-प्रवर्धनस्य विषये अपि केचन विचाराः आनयत् । प्रचारप्रक्रियायाः कालखण्डे अस्माभिः विभिन्नदेशानां क्षेत्राणां च इतिहासस्य संस्कृतिस्य च आदरः करणीयः, सांस्कृतिकदुर्बोधतायाः कारणेन उत्पद्यमानान् द्वन्द्वान् परिहरितव्यम्। तत्सह, अस्माभिः स्वस्य सांस्कृतिकविश्वासः अपि सुदृढः करणीयः, चीनीय-उत्पादानाम्, सेवानां च अद्वितीयं मूल्यं प्रकाशयितव्यम् |
तदतिरिक्तं जापानी-एनिमेशन-प्रशंसक-समूहानां निष्ठा, व्यय-शक्तिः च अधिका भवति । विदेशव्यापारप्रचारः एतत् लक्षणं लक्ष्यं कर्तुं शक्नोति, लक्षितग्राहकानाम् सटीकं स्थानं ज्ञातुं शक्नोति, व्यक्तिगतप्रचारयोजनानि च निर्मातुम् अर्हति । जापानी एनिमेशन-सम्बद्धानां क्रियाकलापानाम् अथवा सहकार्यस्य माध्यमेन सम्भाव्यग्राहकानाम् ध्यानं आकर्षयन्तु।
संक्षेपेण, यद्यपि जापानी-एनिमेशन-विषये चीनस्य दृष्टिकोणः जटिलः अस्ति तथापि तस्मिन् निहिताः सांस्कृतिकाः, विपण्य-उपभोक्तृ-मनोविज्ञानस्य तत्त्वानि विदेशव्यापार-प्रवर्धनार्थं बहुमूल्यं प्रेरणाम्, सन्दर्भं च प्रददति वैश्वीकरणस्य सन्दर्भे केवलं तस्मात् शिक्षितुं नवीनतां कर्तुं च उत्तमाः भूत्वा एव वयं विदेशव्यापारप्रवर्धनस्य उत्तमं परिणामं प्राप्तुं शक्नुमः।