समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य चरमजलवायुस्य व्यापारप्रवर्धनस्य च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणव्यापारवातावरणे विविधाः प्रचाररणनीतयः अनन्तरूपेण उद्भवन्ति। परन्तु यत् अल्पं ज्ञातं भवेत् तत् अस्ति यत् चीनदेशे वर्धमानाः तीव्राः च अत्यन्तं मौसमाः जलवायुघटनाश्च इत्यादयः केचन दूरस्थाः प्रतीयमानाः प्राकृतिकाः घटनाः वस्तुतः वाणिज्यिकप्रचारेण सह अविच्छिन्नरूपेण सम्बद्धाः भवितुम् अर्हन्ति

अन्तिमेषु वर्षेषु चीनदेशे प्रचण्डवृष्टिः जलप्लावनश्च वर्धितः, आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तीव्रता च वर्धिता, येन जनानां जीवने अर्थव्यवस्थायां च बहवः दुष्प्रभावाः अभवन् यथा - जलप्रलयेन कम्पनीयाः उत्पादनसुविधानां क्षतिः भवति तथा च आपूर्तिशृङ्खलानां बाधा भवति, तस्मात् उत्पादानाम् आपूर्तिः वितरणं च प्रभावितं भवति तूफानाः रसदपरिवहनरेखानां क्षतिं कर्तुं शक्नुवन्ति तथा च परिवहनव्ययस्य जोखिमस्य च वृद्धिं कर्तुं शक्नुवन्ति । एते कारकाः उद्यमानाम् संचालने विपणने च आव्हानानि आनयिष्यन्ति इति निःसंदेहम्।

परन्तु अन्यदृष्ट्या एतानि चरममौसमघटनानि केषाञ्चन व्यवसायानां कृते अद्वितीयप्रचारावकाशान् अपि प्रददति । पर्यावरण-अनुकूल-उत्पादानाम् उदाहरणरूपेण गृहीत्वा, नित्यं चरम-मौसमस्य सम्मुखे जनानां पर्यावरण-अनुकूल-उत्पादानाम् आग्रहः वर्धयितुं शक्नोति कम्पनयः एतस्य प्रवृत्तेः लाभं गृहीत्वा पर्यावरण-अनुकूल-उत्पादानाम् प्रचारं वर्धयितुं जलवायुपरिवर्तनस्य, चरम-मौसमस्य च निवारणे स्व-भूमिकायाः ​​उपरि बलं दातुं शक्नुवन्ति, येन अधिक-उपभोक्तृणां ध्यानं क्रयणं च आकर्षयितुं शक्नुवन्ति

तस्मिन् एव काले अद्यत्वे व्यापारप्रचारे सामाजिकमाध्यमानां महती भूमिका अस्ति । यदा अत्यन्तं मौसमस्य घटनाः भवन्ति तदा प्रायः सामाजिकमाध्यमेषु बहु चर्चा, ध्यानं च भवति । उद्यमाः अस्य हॉट् स्पॉट् इत्यस्य लाभं गृहीत्वा ब्राण्ड्-प्रकाशनं लोकप्रियतां च वर्धयितुं प्रासंगिक-सामग्री-विषयान् च प्रकाशयित्वा स्व-उत्पादानाम् अथवा सेवानां वा तस्मिन् चतुराईपूर्वकं एकीकरणं कर्तुं शक्नुवन्ति यथा, एकः बहिः उत्पादकम्पनी सम्भाव्यग्राहकानाम् रुचिं आकर्षयितुं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तीव्रवायुस्य कृते उपयुक्तानि बहिः उपकरणानि कथं चयनं कर्तव्यमिति विषये पोस्ट् कर्तुं शक्नोति।

तदतिरिक्तं कम्पनयः जनकल्याणकार्यक्रमेषु भागं गृहीत्वा स्वस्य सामाजिकदायित्वं प्रदर्शयितुं स्वस्य ब्राण्ड्-प्रतिबिम्बं वर्धयितुं च शक्नुवन्ति । अत्यन्तं मौसमेन उत्पद्यमानानां आपदानां सम्मुखे कम्पनयः सामग्रीदानं कृत्वा सहायतां दातुं शक्नुवन्ति, तत्सहकालं च एतेषां सद्कर्मणां प्रचारं विविधमार्गेण कर्तुं शक्नुवन्ति एतेन न केवलं आपदाग्रस्तक्षेत्राणां पुनर्प्राप्तिः पुनर्निर्माणं च सहायकं भवति, अपितु उपभोक्तृणां कम्पनीयां उत्तमं धारणा, विश्वासः च भवति, येन उत्पादविक्रयणं प्रचारं च प्रवर्तते

परन्तु ज्ञातव्यं यत् वाणिज्यिकप्रचारार्थं चरममौसमस्य उपयोगेन अपि कतिपयानां सिद्धान्तानां नीतिशास्त्राणां च अनुसरणं करणीयम् । अस्माभिः आपदायाः अतिशयोक्तिः न कर्तव्या, मूल्यवर्धनस्य वा अवसरः न ग्रहीतव्यः अपितु निष्कपटतया, पालनीयेन च मनोवृत्त्या सकारात्मकशक्तिः प्रसारणीया, समाजस्य उपभोक्तृणां च कृते मूल्यं सृजितव्यम् |.

संक्षेपेण यद्यपि चीनदेशे चरममौसमस्य जलवायुघटनानां च अधिकाधिकं तीव्रता अर्थव्यवस्थायाः समाजस्य च कृते आव्हानानि आनयत् तथापि उद्यमानाम् व्यावसायिकप्रवर्धनार्थं नूतनाः विचाराः अवसराः च प्रदत्ताः। एतेषां सम्भाव्यसम्बन्धानां विवेकं ग्रहणं च कर्तुं कुशलाः भूत्वा एव उद्यमाः नित्यं परिवर्तमानस्य विपण्यवातावरणे विशिष्टाः भूत्वा स्थायिविकासं प्राप्तुं शक्नुवन्ति।