한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारजगति प्रचारविधयः अपि निरन्तरं विकसिताः सन्ति । विदेशव्यापार-उद्योगे स्पर्धा अधिकाधिकं तीव्रं भवति, परिवर्तनशील-वातावरणे कथं विशिष्टतां प्राप्तुं शक्यते इति मुख्यं जातम् |. एतस्य जलवायुपरिवर्तनेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः सम्भाव्यः सम्बन्धः अस्ति ।जलवायुपरिवर्तनेन उपभोक्तृणां धारणानां आवश्यकतानां च प्रभावः भविष्यति। यथा यथा जनानां पर्यावरणसंरक्षणविषये जागरूकता वर्धते तथा तथा ते पर्यावरणसौहृदं स्थायित्वं च उत्पादानाम् चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति । उत्पादानाम् प्रचारकाले विदेशव्यापारकम्पनयः अधिका प्रतिस्पर्धां करिष्यन्ति यदि ते उत्पादानाम् पर्यावरणसंरक्षणलक्षणं प्रकाशयितुं शक्नुवन्ति तथा च उपभोक्तृणां आवश्यकतां पूरयितुं शक्नुवन्ति।
यथा, यदि कश्चन विदेशीयव्यापारकम्पनी यः वस्त्रनिर्माणं करोति सः स्वस्य वस्त्राणां कृते पुनःप्रयोगयोग्यसामग्रीणां उपयोगं करोति तथा च उत्पादनप्रक्रियायां कार्बन-उत्सर्जनं न्यूनीकरोति तर्हि प्रचारकाले एतेषु पर्यावरण-अनुकूल-विशेषतासु बलं दत्त्वा अधिक-पर्यावरण-अनुकूल-उपभोक्तृन् आकर्षयितुं शक्नोति
अत्यन्तं मौसमघटनानां वृद्ध्या विदेशव्यापारकम्पनीनां आपूर्तिशृङ्खलायां अपि प्रभावः भविष्यति । प्रचण्डवृष्टिः, जलप्रलयः च इत्यादयः आपदाः कच्चामालस्य आपूर्तिं बाधितुं शक्नुवन्ति, उत्पादनं च विलम्बं कुर्वन्ति, अतः प्रसवसमयः प्रभावितः भवति । एतदर्थं विदेशीयव्यापारकम्पनीभिः प्रचारकाले ग्राहकानाम् कृते सम्भाव्यस्थितीनां प्रामाणिकतया व्याख्यानं करणीयम्, तथा च जोखिमानां निवारणार्थं स्वक्षमताम् उपायान् च प्रदर्शयितुं आवश्यकम् अस्ति
यथा, पूर्वमेव आकस्मिकयोजनानि कृत्वा बहुभिः आपूर्तिकर्ताभिः सह सहकारीसम्बन्धं स्थापयन्तु येन आपत्काले उत्पादानाम् आपूर्तिः अद्यापि समये एव कर्तुं शक्यते इति सुनिश्चितं भवति। प्रचारेषु एतानि सामनाकरणरणनीतयः प्रदर्श्य भवान् स्वव्यापारे ग्राहकविश्वासं वर्धयितुं शक्नोति।
तदतिरिक्तं जलवायुपरिवर्तनं अन्तर्राष्ट्रीयव्यापारनियमेषु परिवर्तनं अपि प्रेरयति । केचन देशाः क्षेत्राणि च अधिककठोरपर्यावरणसंरक्षणमानकानि कार्बन उत्सर्जनमानकानि च प्रवर्तयितुं शक्नुवन्ति, येन विदेशीयव्यापारकम्पनीनां उत्पादानाम् विपण्यप्रवेशाय बाधकं भवति परन्तु अन्यतरे एतेन कम्पनीभ्यः नवीनतां सुधारयितुम् अपि अवसराः प्राप्यन्ते ।
प्रचारकाले कम्पनयः स्वस्य उत्पादानाम् अनुपालनं लाभं च सिद्धयितुं नूतनमानकानां पूर्तये स्वप्रयत्नानाम् निवेशानां च उपरि बलं दातुं शक्नुवन्ति, यथा उत्पादनप्रक्रियासु सुधारः, स्वच्छ ऊर्जायाः उपयोगः इत्यादयः
तत्सह जलवायुपरिवर्तनेन उदयमानानाम् उद्योगानां विकासः अपि प्रवर्धितः अस्ति । नवीकरणीय ऊर्जा, ऊर्जा-बचत-प्रौद्योगिक्याः इत्यादीनां क्षेत्राणां उदयेन विदेशीयव्यापार-कम्पनीभ्यः नूतनाः व्यापार-अवकाशाः प्राप्ताः । प्रचारप्रक्रियायाः कालखण्डे यदि कम्पनयः एतान् विपण्यप्रवृत्तयः समये एव गृहीतुं शक्नुवन्ति तथा च प्रासंगिकान् अभिनव-उत्पादानाम् आरम्भं कर्तुं शक्नुवन्ति तर्हि ते अधिकान् ग्राहकान् भागिनान् च आकर्षयितुं समर्थाः भविष्यन्ति |.
संक्षेपेण यद्यपि जलवायुपरिवर्तनं स्थूलपर्यावरणविषयः इति भासते तथापि विदेशीयव्यापारकम्पनीनां प्रचाररणनीतिं विपण्यप्रदर्शनं च सूक्ष्मतया प्रभावितं कुर्वन् अस्ति। एतेषां परिवर्तनानां विषये गहनतया अवगताः भूत्वा एव तेषां प्रचारपद्धतीनां लचीलापनेन समायोजनं कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठन्ति