समाचारं
मुखपृष्ठम् > समाचारं

यदा व्यापारः राष्ट्रियसीमाः लङ्घयति तदा नूतनाः अवसराः, आव्हानानि च परस्परं सम्बद्धाः भवन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बृहत्प्रमाणेन प्रदर्शनीम् उदाहरणरूपेण गृहीत्वा प्रदर्शकानां संख्या १४०० अतिक्रान्तवती, प्रदर्शनक्षेत्रं च १४०,००० वर्गमीटर् यावत् अभवत्, इतिहासे उच्चतमं अभिलेखं स्थापितवान् इयं बृहत्प्रमाणेन प्रदर्शनी न केवलं पारम्परिकव्यापारविनिमयस्य मञ्चः अस्ति, अपितु आधुनिकव्यापारस्य उदयमानशक्तिभिः सह अपि अविच्छिन्नरूपेण सम्बद्धा अस्ति

अन्तर्जालयुगे एतत् उदयमानं बलं प्रफुल्लितं भवति ।सीमापार ई-वाणिज्यम्सीमापार ई-वाणिज्यम् एतत् भूगोलस्य समयस्य च प्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति, तथा च कम्पनीभ्यः व्यापकं विपण्यस्थानं अपि प्रदाति एतेन पारम्परिकव्यापारप्रकारः परिवर्तितः, येन लघुमध्यम-उद्यमाः वैश्विकव्यापारे भागं ग्रहीतुं शक्नुवन्ति, अन्तर्राष्ट्रीयविपण्ये बृहत्-उद्यमैः सह स्पर्धां कर्तुं च शक्नुवन्ति

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। अस्य समक्षं बहवः आव्हानाः सन्ति, यथा रसदस्य वितरणस्य च समस्याः, विभिन्नेषु देशेषु कानूनविनियमानाम् अन्तरं, भुक्तिसुरक्षाविषयाणि इत्यादयः रसदस्य दृष्ट्या सीमापारवस्तूनाम् परिवहनं दीर्घकालं यावत् महत्त्वपूर्णं भवति, तस्य पुटस्य नष्टः वा क्षतिः वा भविष्यति इति जोखिमः अस्तिविभिन्नेषु देशेषु नियमविनियमभेदाः अपि ददतिसीमापार ई-वाणिज्यम् उद्यमाः बहु कष्टानि आनयन्ति, यथा उत्पादमानकाः, करनीतिः इत्यादयः ।भुगतानसुरक्षाविषयाणि उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः सन्ति उपभोक्तृणां भुगतानसूचनायाः सुरक्षां कथं सुनिश्चितं कर्तव्यं इति कसीमापार ई-वाणिज्यम्विकासे महत्त्वपूर्णाः विषयाः।

अनेकानाम् आव्हानानां बावजूदपि...सीमापार ई-वाणिज्यम् विकासः अनिवारणीयः एव तिष्ठति। एतत् उद्यमानाम् कृते नूतनान् अवसरान् आनयति, येन तेषां व्ययस्य न्यूनीकरणं, विपण्यविस्तारः, ब्राण्ड्-जागरूकतां च वर्धयितुं शक्यते । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारस्य उदारीकरणं, सुविधां च प्रवर्धयति, वैश्विक-अर्थव्यवस्थायाः विकासं च प्रवर्धयति ।

आरम्भे उक्तं बृहत्प्रदर्शनं प्रति गत्वा, तस्य सम्बन्धः अस्तिसीमापार ई-वाणिज्यम् तयोः मध्ये बहवः संबन्धाः सन्ति ।प्रदर्शनी अस्तिसीमापार ई-वाणिज्यम् कम्पनी उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चं प्रदाति, येन अधिकाः सम्भाव्यग्राहकाः कम्पनीयाः लाभानाम् विशेषतानां च विषये ज्ञातुं शक्नुवन्ति । तत्सह, उद्यमानाम् आदानप्रदानस्य, सहकार्यस्य च महत्त्वपूर्णं स्थानम् अस्ति एषा प्रदर्शनी ।सीमापार ई-वाणिज्यम् कम्पनयः स्वस्य औद्योगिकशृङ्खलासु सुधारं कर्तुं प्रदर्शन्यां आपूर्तिकर्ताभिः, रसदकम्पनीभिः इत्यादिभिः सह सहकारीसम्बन्धं स्थापयितुं शक्नुवन्ति ।तदतिरिक्तं प्रदर्शनी अपि अनुमतिं दातुं शक्नोतिसीमापार ई-वाणिज्यम्उद्यमाः उद्योगस्य नवीनतमविकासान् प्रवृत्तीन् च अवगच्छन्ति, उद्यमानाम् विकासाय निर्णयस्य आधारं च प्रददति ।

भविष्ये, २.सीमापार ई-वाणिज्यम् अस्य तीव्रवृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति ।प्रौद्योगिक्याः निरन्तरं उन्नतिः, यथा कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगः, अग्रे समाधानं भविष्यतिसीमापार ई-वाणिज्यम् विकासे समस्याः उपयोक्तृ-अनुभवस्य उन्नयनं च।तस्मिन् एव काले विश्वस्य सर्वकाराः अपि समर्थनार्थं प्रासंगिकनीतीः सक्रियरूपेण प्रवर्तयन्तिसीमापार ई-वाणिज्यम्विकास हेतुसीमापार ई-वाणिज्यम्उत्तमं नीतिवातावरणं निर्मायताम्।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन यद्यपि आव्हानानां सम्मुखीभवति तथापि अवसराः आव्हानानां अपेक्षया अधिकाः भवन्ति । पारम्परिकव्यापारप्रदर्शनैः सह तस्य संयोजनेन अन्तर्राष्ट्रीयव्यापारस्य विकासे नूतनजीवनशक्तिः प्रविशति। अस्माकं विश्वासस्य कारणं वर्तते यत् भविष्ये आर्थिकक्षेत्रे,सीमापार ई-वाणिज्यम्अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति।