समाचारं
मुखपृष्ठम् > समाचारं

जलवायुभेदस्य आर्थिकक्रियाकलापस्य च गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्रियाकलापानाम् विविधता जटिलता च विभिन्नक्षेत्राणां मध्ये अप्रत्याशितसम्बन्धं जनयति । व्यापारं उदाहरणरूपेण गृहीत्वा जलवायुपरिवर्तनेन कृषिजन्यपदार्थानाम् उत्पादनं विक्रयं च प्रभावितं भविष्यति । जलवायुतापनस्य अधिकदरेण युक्तेषु क्षेत्रेषु सस्यानां वृद्धिचक्रं, उपजं च परिवर्तयितुं शक्यते, अतः कृषिजन्यपदार्थानाम् आपूर्तिः मूल्यं च प्रभावितं भवति एतेन न केवलं स्थानीयकृषि-अर्थव्यवस्थायां प्रत्यक्षः प्रभावः भविष्यति, अपितु व्यापारशृङ्खलाद्वारा अन्यक्षेत्रेषु अपि प्रसारितः भविष्यति, वैश्विककृषि-उत्पाद-विपण्यं अपि प्रभावितं भविष्यति |.

इञ् चसीमापार ई-वाणिज्यम्क्षेत्रे, एषः प्रभावः उपेक्षितुं न शक्यते ।सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन तस्य विकासः परोक्षरूपेण परन्तु गहनतया जलवायुकारकैः सह सम्बद्धः अस्ति ।

प्रथमं जलवायुपरिवर्तनेन केषुचित् क्षेत्रेषु संसाधनवितरणे परिवर्तनं भवितुम् अर्हति । यथा जलसम्पदां पुनर्वितरणं विनिर्माणउद्योगानाम् विन्यासं प्रभावितं कर्तुं शक्नोति । जलस्य अभावयुक्तेषु क्षेत्रेषु केचन निर्माणोद्योगाः ये बहूनां जलस्य उपरि अवलम्बन्ते, तेषां प्रतिबन्धः भवितुं शक्नोति, यदा तु तुल्यकालिकरूपेण प्रचुरजलसंसाधनयुक्तेषु क्षेत्रेषु विकासस्य अवसराः प्रवर्तन्तेऔद्योगिकविन्यासस्य एतत् समायोजनं मालस्य उत्पादनस्य आपूर्तिस्य च स्वरूपं परिवर्तयिष्यति, तस्मात् प्रभावं जनयिष्यतिसीमापार ई-वाणिज्यम्मालप्रकाराः व्यापारप्रवाहाः च।

द्वितीयं, जलवायुतापनदरेषु भेदः उपभोक्तृमागधायां परिवर्तनं प्रेरयितुं शक्नोति । शीतलतरजलवायुयुक्तेषु क्षेत्रेषु यथा यथा तापमानं वर्धते तथा तथा जनानां तापनिरोधकपदार्थानाम् आग्रहः न्यूनः भवितुम् अर्हति, यदा तु तापप्रहारनिवारणस्य, शीतलीकरणस्य, वायुप्रवाहस्य इत्यादीनां उत्पादानाम् माङ्गल्यं वर्धयितुं शक्यते तद्विपरीतम् उष्णतरजलवायुयुक्तेषु क्षेत्रेषु तस्य विपरीतम् एव भवितुम् अर्हति ।सीमापार ई-वाणिज्यम्मञ्चानां माङ्गल्यां एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं आवश्यकं भवति तथा च उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये उत्पाद-आपूर्ति-विपणन-रणनीतयः शीघ्रं समायोजयितुं आवश्यकम् अस्ति ।

तदतिरिक्तं जलवायुस्थितेः प्रभावः रसदव्यवस्थायां परिवहनक्षेत्रे च भविष्यति । अत्यधिकवृष्टिः, जलप्रलयः, तूफानः इत्यादयः अत्यन्तं मौसमघटनानि परिवहनस्य आधारभूतसंरचनायाः क्षतिं कर्तुं शक्नुवन्ति, येन रसदविलम्बः, व्ययः च वर्धतेकृतेसीमापार ई-वाणिज्यम् अस्माकं कृते रसदस्य समयसापेक्षता, स्थिरता च महत्त्वपूर्णा अस्ति। अतः कम्पनीभ्यः चरममौसमस्य निवारणार्थं पूर्वमेव योजनां कर्तुं आवश्यकं भवति तथा च रसदमार्गाणां गोदामविन्यासस्य च अनुकूलनं करणीयम् येन रसदविषये जलवायुकारकाणां प्रतिकूलप्रभावं न्यूनीकर्तुं शक्यते

तत्सह जलवायुनीतिः अपि क्रमेण प्रभावं कुर्वती अस्तिसीमापार ई-वाणिज्यम् विकास के। जलवायुतापनस्य सामना कर्तुं विभिन्नेषु देशेषु पर्यावरणसंरक्षणनीतिविधानानाम् एकां श्रृङ्खला प्रवर्तते । यथा, उच्चकार्बन उत्सर्जनयुक्तेषु उत्पादेषु कार्बनशुल्कं भवति, पर्यावरणसौहृदं उत्पादं च प्राधान्यनीतीः दीयन्ते ।एतेन प्रेरणा भविष्यतिसीमापार ई-वाणिज्यम्उद्यमाः उत्पादानाम् पर्यावरणसंरक्षणगुणेषु अधिकं ध्यानं ददति तथा च परिवर्तनशीलनीतिवातावरणस्य अनुकूलतायै हरितप्रौद्योगिक्यां स्थायिविकासे च निवेशं वर्धयन्ति।

सारांशेन यद्यपि चीनस्य विभिन्नेषु प्रदेशेषु जलवायुतापनस्य दरस्य भेदः विशुद्धरूपेण प्राकृतिकविज्ञानस्य विषयः इति भासते तथापि वस्तुतः अस्तिसीमापार ई-वाणिज्यम् तथा अन्येषां आर्थिकक्रियाकलापानाम् अनेकपक्षेषु दूरगामी प्रभावः अभवत् । अस्माभिः एतेषां सम्बन्धानां पूर्णतया साक्षात्कारः करणीयः, तेषां निवारणाय सकारात्मकाः उपायाः करणीयाः येन स्थायि-आर्थिक-विकासः सामाजिक-प्रगतिः च भवति |.