한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु केचन असम्बद्धाः प्रतीयमानाः प्रौद्योगिकीः, यथा SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, वास्तवतः तेषां पृष्ठतः सम्भाव्यसम्बन्धाः प्रभावाः च सन्ति यद्यपि उपरिष्टात् SAAS स्वसेवाजालस्थलनिर्माणप्रणाली मुख्यतया वेबसाइटनिर्माणक्षेत्रे उपयुज्यते तथापि गहनतरतकनीकीसिद्धान्तानां अनुप्रयोगप्रतिमानानाञ्च दृष्ट्या विमानसाधनप्रदर्शने प्रदर्शितेन उन्नतप्रौद्योगिक्या सह अस्य साम्यम् अस्ति
सर्वप्रथमं, यस्मिन् क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिक्याः उपरि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अवलम्बते, तस्याः आवश्यकताः विमानसाधनेषु आँकडासंसाधनस्य संचरणस्य च सदृशाः सन्ति विमानसाधनेषु बहूनां संवेदकानां निरीक्षणप्रणालीनां च विशालमात्रायां आँकडानां उत्पत्तिः भविष्यति, यस्य कृते प्रसंस्करणाय भण्डारणाय च कुशलानाम् स्थिरानां च मेघगणनामञ्चानां आवश्यकता भवति SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या उपयुज्यमानस्य मेघसेवायां शक्तिशालिनः आँकडासंसाधनक्षमता अपि विश्वसनीयाः भण्डारणकार्यं च सन्ति, येन वेबसाइटस्य स्थिरसञ्चालनस्य गारण्टीं दातुं शक्यते आँकडासंसाधनस्य भण्डारणस्य च एषा तान्त्रिकसामान्यता द्वयोः क्षेत्रयोः मध्ये तकनीकीविनिमयस्य एकीकरणस्य च सम्भावनां प्रदाति ।
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपरि बलं दत्तानां उपयोक्तृ-अनुभव-अनुकूलन-अन्तरफलक-निर्माण-अवधारणानां विमान-उपकरणानाम् मानव-कम्प्यूटर-अन्तरक्रिया-अन्तरफलक-निर्माणस्य सन्दर्भ-महत्त्वम् अस्ति विमानस्य काकपिट्-उपकरणनियन्त्रणपटलेषु संचालकाः सूचनां प्राप्तुं, सहजतया, सुविधानुसारं च कार्याणि कर्तुं समर्थाः भवेयुः । उपयोक्तृआवश्यकतासु व्यवहारविश्लेषणे च केन्द्रीकृत्य SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः पद्धतेः आकर्षणं कृत्वा विमानसाधनानाम् मानव-यन्त्र-अन्तरफलकं अनुकूलितं कर्तुं शक्यते तथा च परिचालनस्य दक्षतायां सटीकतायां च सुधारः कर्तुं शक्यते
तदतिरिक्तं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः द्रुतनियोजनं अद्यतनक्षमता च विमानसाधनक्षेत्रे नवीनप्रौद्योगिकीनां द्रुतप्रयोगस्य आवश्यकताभिः सह अपि सङ्गताः सन्ति अत्यन्तं प्रतिस्पर्धात्मके विमाननविपण्ये विमाननिर्मातृणां उपकरणसप्लायरानाञ्च ग्राहकानाम् परिवर्तनशीलानाम् आवश्यकतानां पूर्तये शीघ्रमेव नूतनाः प्रौद्योगिकीः क्षमताश्च विपण्यं प्रति आनेतुं शक्नुवन्ति इति आवश्यकता वर्तते। SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लचीला वास्तुकला तथा चपलविकासप्रतिरूपं विमानसाधनानाम् अनुसन्धानविकासाय उन्नयनार्थं च उपयोगिनो विचारान् पद्धतीश्च प्रदातुं शक्नोति।
संक्षेपेण यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली चीन अन्तर्राष्ट्रीयविमानसाधनप्रदर्शनी च भिन्नक्षेत्रेषु दृश्यते तथापि गहनखननस्य विश्लेषणस्य च माध्यमेन वयं ज्ञातुं शक्नुमः यत् तेषां मध्ये बहवः सम्भाव्यसहसंबन्धाः परस्परं सुदृढीकरणकारकाः च सन्ति। एतत् पार-क्षेत्र-प्रौद्योगिकी-आदान-प्रदानं एकीकरणं च भविष्यस्य प्रौद्योगिकी-नवीनीकरणस्य औद्योगिक-विकासस्य च अधिकान् अवसरान् संभावनाश्च आनयिष्यति |.