한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे कम्पनीनां ऑनलाइन-उपस्थितेः, व्यापार-विस्तारस्य च आवश्यकता वर्धते । उद्यमानाम् कृते स्वस्य ब्राण्ड्-प्रतिबिम्बं स्थापयितुं स्वस्य विपण्यविस्तारं च कर्तुं वेबसाइट्-निर्माणं महत्त्वपूर्णं साधनं जातम् अस्ति । क्षियाओबिङ्ग् कम्पनीयाः वित्तपोषणेन सम्बन्धितप्रौद्योगिकीनां अनुसन्धानविकासः नवीनता च प्रबलः गतिः प्रविष्टा अस्ति ।
एतत् वित्तपोषणं वेबसाइट् निर्माणप्रौद्योगिक्यां नवीनतां प्रवर्धयितुं शक्नोति। यथा, जालस्थलनिर्माणप्रक्रियायाः सुलभतां अधिकदक्षतां च कर्तुं वेबसाइटनिर्माणप्रणाल्याः कृते चतुरतरं डिजाइनसाधनं प्रदाति । तत्सह, भिन्न-भिन्न-कम्पनीनां अद्वितीय-आवश्यकतानां पूर्तये वेबसाइट-निर्माण-सेवाः अधिक-व्यक्तिगताः अपि कर्तुं शक्नुवन्ति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः कृते Xiaoice इत्यस्य वित्तपोषणस्य अर्थः अधिकानि अवसरानि, आव्हानानि च भवितुम् अर्हन्ति । एकतः धनस्य इन्जेक्शन् उद्योगस्य प्रतिस्पर्धां त्वरितुं शक्नोति, येन SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली निरन्तरं स्वस्य कार्यक्षमतां सेवां च अनुकूलितुं प्रेरयति, अपरतः, एतत् विपण्य-संरचनायाः परिवर्तनं अपि प्रेरयितुं शक्नोति, यत् SAAS-स्वयं प्रेरयति -नवीनविभेदितप्रतिस्पर्धात्मकलाभान् अन्वेष्टुं सेवा वेबसाइटनिर्माणप्रणाली।
तकनीकीदृष्ट्या एतत् वित्तपोषणं वेबसाइटनिर्माणप्रौद्योगिक्याः बुद्धिमान् विकासं प्रवर्धयिष्यति इति अपेक्षा अस्ति। पृष्ठविन्यासं स्वयमेव जनयितुं, चित्रसंसाधनं अन्यकार्यं च अनुकूलितुं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कुर्वन्तु, येन वेबसाइटनिर्माणस्य दक्षतायां बहुधा सुधारः भवति तत्सह, उद्यमानाम् अधिकव्यापकसमाधानं प्रदातुं अन्यैः डिजिटलविपणनसाधनैः सह वेबसाइटनिर्माणप्रणालीनां एकीकरणं अपि प्रवर्तयितुं शक्नोति
उपयोक्तृ-अनुभवस्य दृष्ट्या प्रौद्योगिक्याः वित्तीयसमर्थनस्य च उन्नत्या सह वेबसाइट्-निर्माण-प्रणाल्याः उपयोक्तृ-सुविधायां दृश्य-प्रभावेषु च अधिकं ध्यानं दातुं शक्नुवन्ति । एतत् अधिकानि टेम्पलेट् विकल्पानि अधिकलचीलानि अनुकूलनकार्यं च प्रदाति, येन उपयोक्तारः स्वस्य ब्राण्ड् इमेज् इत्यनेन सह मेलनं कृत्वा सहजतया वेबसाइट् निर्मातुं शक्नुवन्ति ।
तदतिरिक्तं Xiaoice इत्यस्य वित्तपोषणस्य प्रभावः वेबसाइट् निर्माणविपण्यस्य विकासप्रवृत्तौ अपि भवितुम् अर्हति । भविष्ये वेबसाइटनिर्माणसेवाः मोबाईलफोनद्वारा वेबसाइट्-प्रवेशस्य जनानां वर्धमानस्य आदतेः अनुकूलतायै मोबाईल-अनुकूलनस्य विषये अधिकं ध्यानं दातुं शक्नुवन्ति तस्मिन् एव काले दत्तांशसुरक्षा गोपनीयतासंरक्षणं च एतादृशाः विषयाः भविष्यन्ति येषु वेबसाइटनिर्माणव्यवस्थायाः ध्यानं दातव्यम् ।
संक्षेपेण, Xiaobing’s Series A वित्तपोषणेन सम्पूर्णे वेबसाइट् निर्माणक्षेत्रे नूतनाः चराः संभावनाः च आनिताः । SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः समयस्य तालमेलं स्थापयितुं निरन्तरं नवीनतां सुधारयितुम् च आवश्यकं यत् भयंकरबाजारप्रतिस्पर्धायां विशिष्टतां प्राप्तुं शक्नोति।