समाचारं
मुखपृष्ठम् > समाचारं

जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां प्रस्तुतीकरणस्य आधुनिक-जाल-जालस्थल-निर्माण-प्रौद्योगिक्याः च मध्ये टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रबलप्रभावयुक्तः सांस्कृतिकवाहकः इति नाम्ना जापानी-एनिमेशनस्य द्वितीयविश्वयुद्धस्य तत्त्वानां रोमान्टिकीकरणं काल्पनिकीकरणं च न केवलं ऐतिहासिकसत्यं विकृतं करोति, अपितु प्रेक्षकाणां मूल्यानि अपि भ्रमितुं शक्नोति एषा अऐतिहासिकप्रस्तुतिः केषाञ्चन निर्मातृणां इतिहासस्य अनादरं सामाजिकदायित्वस्य उपेक्षां च प्रतिबिम्बयति ।

परन्तु यदा वयं आधुनिकजालजालस्थलनिर्माणप्रौद्योगिक्यां विशेषतः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं प्रति ध्यानं प्रेषयामः तदा वयं पश्यामः यत् एषा उद्यमानाम् व्यक्तिनां च वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति। उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति तथा च सरलसञ्चालनद्वारा व्यक्तिगतजालस्थलानि निर्मातुं शक्नुवन्ति । परन्तु अस्मिन् क्रमे काश्चन समस्याः अपि सन्ति यथा, केचन जालपुटाः मिथ्यासूचनाः अथवा हानिकारकसामग्रीः प्रसारयितुं शक्नुवन्ति ।

तयोः मध्ये सम्बन्धः अस्ति यत् सांस्कृतिक-उत्पादानाम् प्रसारणं, ऑनलाइन-मञ्चानां निर्माणे च कतिपयानां नैतिक-कानूनी-मान्यतानां अनुसरणं करणीयम् । जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां अशुद्ध-प्रस्तुतिः, किञ्चित्पर्यन्तं, सांस्कृतिक-सञ्चारस्य पर्यवेक्षणस्य अभावं प्रतिबिम्बयति । यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था सूचनाप्रसाराय सुविधां प्रदाति तथापि यदि प्रभावी पर्यवेक्षणस्य आत्मअनुशासनस्य च अभावः भवति तर्हि दुर्सूचनाप्रसारणस्य प्रजननक्षेत्रमपि भवितुम् अर्हति

SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासकाः संचालकाः च अधिकसामाजिकदायित्वं स्वीकुर्वन्तु। तेषां वेबसाइट् सामग्रीयाः समीक्षां प्रबन्धनं च सुदृढं कर्तुं आवश्यकं यत् तेषां निर्मिताः जालपुटाः कानूनानां, विनियमानाम्, सामाजिकनीतिशास्त्रस्य च अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति। तत्सह उपयोक्तृभ्यः शिक्षां मार्गदर्शनं च सुदृढं कर्तव्यं येन उपयोक्तारः साइबरस्पेस् मध्ये सम्यक् सूचनाप्रसारणस्य महत्त्वं अवगच्छन्ति।

जापानीयानां एनिमेशन-उद्योगस्य अपि प्रतिबिम्बं सुधारणं च आवश्यकम् अस्ति । रचनाकाराः ऐतिहासिकतथ्यानां सम्मानं कुर्वन्तु, द्वितीयविश्वयुद्धसदृशानां प्रमुखानां ऐतिहासिकघटनानां विषये अधिकगम्भीरतापूर्वकं उत्तरदायीभावेन च व्यवहारं कुर्वन्तु। एवं एव वयं यथार्थतया मूल्यवान् सार्थकाः च कृतीः निर्माय प्रेक्षकाणां कृते सकारात्मकमूल्यानि प्रसारयितुं शक्नुमः।

संक्षेपेण, जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां प्रस्तुतिः वा SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः विकासः वा, अस्माभिः बहुकोणात् तस्य विषये चिन्तनं परीक्षणं च आवश्यकम् |. केवलं पर्यवेक्षणं सुदृढं कृत्वा, आत्म-अनुशासनं सुधारयित्वा, ऐतिहासिक-सामाजिक-मूल्यानां सम्मानं कृत्वा एव वयं स्वस्थं, सकारात्मकं, लाभप्रदं सांस्कृतिकं, ऑनलाइन-वातावरणं च निर्मातुं शक्नुमः |.