समाचारं
मुखपृष्ठम् > समाचारं

"जालस्थलनिर्माणे वर्तमाननवीनप्रवृत्तीनां विश्लेषणम्: SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां उदयः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः महत्त्वपूर्णाः व्ययलाभाः सन्ति । पारम्परिक-अनुकूलित-जालस्थल-निर्माणस्य तुलने प्रारम्भिक-विकासे निवेशार्थं बहु जनशक्तिः, धनं च न आवश्यकम् ।

द्वितीयं, कार्यसुलभता अस्य प्रमुखविशेषतासु अन्यतमम् अस्ति । उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति ।

अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली कार्यात्मकमॉड्यूलानां धनं प्रदाति । ई-वाणिज्यम्, ब्लोग्गिंग् वा निगमप्रस्तुतिः वा, तदनुरूपं कार्यात्मकं समर्थनं प्राप्तुं शक्नुवन्ति ।

तत्सह, अस्य उत्तमं स्केलेबिलिटी अस्ति । यथा यथा व्यवसायः विकसितः भवति तथा तथा उपयोक्तारः कदापि नूतनानि कार्याणि पृष्ठानि च योजयितुं शक्नुवन्ति ।

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । यथा - व्यक्तिगतकरणस्य केचन सीमाः भवितुम् अर्हन्ति । टेम्पलेट् इत्यस्य सार्वत्रिकत्वस्य कारणात् केचन अद्वितीयाः डिजाइनस्य आवश्यकताः पूर्णतया पूरयितुं कठिनाः भवितुम् अर्हन्ति ।

तदतिरिक्तं दत्तांशसुरक्षा अपि उपयोक्तृणां केन्द्रबिन्दुः अस्ति । यद्यपि अधिकांशः SAAS सेवाप्रदातारः आँकडासुरक्षां सुनिश्चित्य उपायान् करिष्यति तथापि उपयोक्तृभ्यः स्वस्य दत्तांशस्य गोपनीयतायाः, बैकअपस्य च विषये सतर्काः भवितुम् आवश्यकाः सन्ति ।

भविष्ये SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अधिकं अनुकूलनं नवीनीकरणं च अपेक्षितम् अस्ति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा उपयोक्तृ-अनुभवे, विशेषता-समृद्धे, सुरक्षायां च अधिकानि सफलतानि अपेक्षितुं शक्नुमः ।

संक्षेपेण, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली वेबसाइट-निर्माण-क्षेत्रे स्वस्य अद्वितीय-लाभैः सह महत्त्वपूर्णं स्थानं धारयति, यत् उपयोक्तृभ्यः कुशलं सुलभं च वेबसाइट-निर्माण-समाधानं प्रदाति