समाचारं
मुखपृष्ठम् > समाचारं

"नवीनप्रवृत्तीनां परीक्षणम् : बुद्धिमान् सृष्टेः पृष्ठतः चिन्तनम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्रीनिर्माणक्षेत्रे एकः घटना अस्ति या क्रमेण जनानां ध्यानं आकर्षितवती, सा च केचन कुशलाः प्रतीयमानाः स्वचालितजननविधयः यद्यपि एतत् किञ्चित्पर्यन्तं कार्यक्षमतां वर्धयति तथापि समस्यानां श्रृङ्खलां अपि आनयति ।

प्रथमं, स्वयमेव उत्पन्नसामग्रीषु प्रायः अद्वितीयसृजनशीलतायाः, गभीरतायाः च अभावः भवति । यथार्थतः बहुमूल्यं सामग्रीं लेखकस्य अद्वितीयचिन्तनात् गहनदृष्टिकोणात् च आगन्तुं अर्हति, न तु यांत्रिकरूपेण एकत्रीकरणं संयोजनं च।

द्वितीयं, गुणवत्तादृष्ट्या स्वयमेव उत्पन्नलेखानां शिथिलतर्कः, अशुद्धभाषाव्यञ्जना इत्यादयः समस्याः भवितुम् अर्हन्ति । एतेन न केवलं पाठकस्य पठन-अनुभवः प्रभावितः भवति, अपितु प्रसारितानां सूचनानां दुर्बोधः अपि भवितुम् अर्हति ।

अपि च दीर्घकालीनविकासस्य दृष्ट्या स्वयमेव उत्पन्नलेखानां अतिनिर्भरता निर्मातुः स्वस्य क्षमतां सृजनशीलतां च दुर्बलं कर्तुं शक्नोति यदि सामग्रीजननार्थं यन्त्राणां उपरि सर्वदा अवलम्बनं भवति तर्हि निर्मातुः स्वस्य चिन्तनस्य सृजनक्षमतायाः च क्रमेण क्षयः भवितुम् अर्हति ।

परन्तु स्वयमेव लेखजननस्य मूल्यं वयं सम्पूर्णतया अङ्गीकुर्वितुं न शक्नुमः । केषुचित् विशिष्टेषु परिदृश्येषु, यथा शीघ्रं मूलभूतसूचनाः, दत्तांशप्रतिवेदनानि इत्यादिषु बृहत् परिमाणं जनयितुं, तत् खलु निश्चितां भूमिकां कर्तुं शक्नोति । परन्तु एषः प्रभावः सीमितः, युक्तियुक्तनियन्त्रणे, उपयोगे च भवेत् ।

पाठकानां कृते स्वयमेव उत्पन्नाः लेखाः उच्चगुणवत्तायुक्तस्य, गहनसामग्रीणां आवश्यकतां यथार्थतया न पूरयितुं शक्नुवन्ति । पाठकाः यत् तृष्णां कुर्वन्ति तत् आत्मानं स्पृशति, चिन्तनं प्रेरयति, नूतनानि दृष्टिकोणानि प्रेरणाञ्च आनयति, यत् सरलस्वचालितजन्मद्वारा प्राप्तुं कठिनम् अस्ति

तदतिरिक्तं सामाजिकसांस्कृतिकदृष्ट्या स्वयमेव उत्पन्नसामग्रीणां बृहत् परिमाणं विपण्यं प्लावयति सांस्कृतिकसमरूपीकरणं उथलतां च जनयितुं शक्नोति। अद्वितीयसंस्कृतेः विचाराणां च कृते मानवसृष्टिः, उत्तराधिकारः च आवश्यकः, न तु यन्त्रैः सामूहिकनिर्माणम् ।

एतस्याः प्रवृत्तेः सम्मुखे अस्माकं स्पष्टं मनः, विवेकपूर्णं मनोवृत्तिः च स्थापनीयम् । तस्य सुविधां सम्भाव्यं मूल्यं च ज्ञातुं आवश्यकं, परन्तु सम्भाव्यजोखिमसमस्यानां विषये सजगता अपि आवश्यकम् ।

एकः निर्माता इति नाम्ना भवन्तः सृष्टेः मूल अभिप्रायं गुणवत्तां च धारयन्तु, तथा च यथार्थतया बहुमूल्यं सार्थकं च सामग्रीं निर्मातुं स्वक्षमतानां गुणानाञ्च निरन्तरं सुधारं कुर्वन्तु एतेन एव वयं पाठकान् यथार्थतया उच्चगुणवत्तायुक्तं पठन-अनुभवं प्रदातुं शक्नुमः, परिवर्तनैः, आव्हानैः च परिपूर्णे अस्मिन् युगे समाजस्य संस्कृतिस्य च विकासे सकारात्मकं योगदानं दातुं शक्नुमः |.

संक्षेपेण, अस्माभिः स्वयमेव लेखानाम् उत्पन्नस्य घटनां व्यापकरूपेण वस्तुनिष्ठरूपेण च अवलोकनीयम्, अस्माभिः न केवलं तस्य लाभानाम् उपयोगे उत्तमाः भवेयुः, अपितु स्थायिविकासं प्राप्तुं सामग्रीनिर्माणस्य च सद्गुणयुक्तं चक्रं प्राप्तुं तस्य हानिकारकं दूरीकर्तुं प्रयत्नः करणीयः।