한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य तरङ्गस्य अधः,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनेकानाम् उद्यमानाम् कृते स्वविपण्यविस्तारस्य महत्त्वपूर्णः उपायः अभवत् । चीनीयकम्पनीनां कृते .विदेशं गच्छन् स्वतन्त्रं स्टेशनम् न केवलं उत्पादानाम् सेवानां च उत्पादनम् इति अर्थः, अपितु संस्कृतिमूल्यानां प्रसारः अपि अन्तर्भवति । जापानीसंस्कृतेः महत्त्वपूर्णप्रतिनिधित्वेन जापानी-एनिमेशनस्य वैश्विकप्रभावः न्यूनीकर्तुं न शक्यते । जापानी-एनिमेशन-विषये चीनस्य जटिला दृष्टिकोणः, किञ्चित्पर्यन्तं, सांस्कृतिक-आदान-प्रदानेषु टकरावं, एकीकरणं च प्रतिबिम्बयति ।
विदेशं गच्छन् स्वतन्त्रं स्टेशनम् चीनदेशस्य उद्यमानाम् कृते नूतनाः अवसराः, आव्हानानि च आनयत् । एकतः स्वतन्त्रजालस्थलानां माध्यमेन कम्पनयः अधिकप्रत्यक्षतया अन्तर्राष्ट्रीयविपण्यं प्राप्तुं शक्नुवन्ति, स्वस्य लक्षणं लाभं च प्रदर्शयितुं शक्नुवन्ति । एतेन चीनीयब्राण्ड्-दृश्यतां प्रभावं च वर्धयितुं चीनीयसंस्कृतेः विश्वे प्रचारः च भविष्यति । परन्तु अपरपक्षे विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदानाम् सामना कुर्वन् कम्पनीभिः सांस्कृतिकदुर्बोधैः उत्पद्यमानानां समस्यानां परिहाराय तान् अधिकसावधानीपूर्वकं सम्पादयितुं आवश्यकम्
जापानी-एनिमेशनस्य विकासप्रक्रियायां वयं तस्य नित्यं नवीनं रचनात्मकं अवधारणां, उत्तमं उत्पादनप्रौद्योगिकी च द्रष्टुं शक्नुमः । एते लाभाः चीनस्य एनिमेशन-उद्योगाय उपयोगी सन्दर्भं ददति । तत्सह जापानी-एनिमेशन-मध्ये निहिताः सांस्कृतिक-तत्त्वानि अपि अस्मान् जापानी-समाजस्य मूल्यानां च गहनतया अवगमनं ददति । परन्तु ऐतिहासिककारणात् जापानी-एनिमेशन-मध्ये ऐतिहासिकविषयाणां किञ्चित् अनुचितं निबन्धनं भवितुं शक्नोति, येन चीनीयदर्शकानां चिन्ता, असन्तुष्टिः च उत्पन्ना
विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे चीनीयकम्पनीभिः एतेषु कारकेषु पूर्णतया विचारः करणीयः । जापानी-एनिमेशनस्य सफल-अनुभवात् शिक्षमाणाः वयं चीनस्य स्वस्य सांस्कृतिक-अर्थानाम् अन्वेषणं प्रचारं च कर्तुं केन्द्रीक्रियताम्, अद्वितीय-आकर्षण-युक्तानि एनीमेशन-कार्यं च निर्मातव्यम् |. तत्सह, सांस्कृतिकविनिमयेषु सकारात्मकदृष्टिकोणेन समस्यानां सामना कर्तव्यः, संवादसञ्चारद्वारा च परस्परं अवगमनं वर्धयितव्यम्।
अपि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् चीनदेशस्य एनिमेशन-उद्योगशृङ्खलायां अपि अस्य गहनः प्रभावः अभवत् । रचनात्मकसंकल्पनातः आरभ्य विपणनपर्यन्तं प्रत्येकं कडिः नूतनावकाशानां, आव्हानानां च सम्मुखीभवति। सृजनात्मकसंकल्पनायाः दृष्ट्या २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् एतेन चीनीय-एनिमेशन-निर्मातृणां अधिकविविध-सांस्कृतिक-तत्त्वानां, रचनात्मक-अवधारणानां च सम्पर्कः भवति, येन तेषां सृजनात्मक-प्रेरणायाः उत्तेजनं भवति । तकनीकीविनिमयस्य सहकार्यस्य च कारणेन उत्पादनप्रक्रियायां सुधारः कृतः, येन कार्याणां गुणवत्तायां उत्पादनदक्षतायां च सुधारः अभवत्
तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् केचन सम्भाव्यजोखिमाः अपि आनयति । यथा, बौद्धिकसम्पत्तिरक्षणस्य विषयः चीनस्य एनिमेशन-उद्योगस्य विकासं प्रतिबन्धयन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमः अभवत् । अन्तर्राष्ट्रीयविपण्यप्रतियोगितायां स्वस्य सृजनशीलतां कार्याणि च उल्लङ्घनात् कथं रक्षितव्यानि इति महत्त्वपूर्णः विषयः यस्य सामना चीनीयकम्पनीनां सामना कर्तव्यः। तत्सह, विपण्यस्य अनिश्चिततायाः सांस्कृतिकभेदस्य च कारणेन विदेशेषु विपण्येषु कार्याणां दुर्बलप्रचारः अपि भवितुम् अर्हति, यस्य परिणामेण संसाधनानाम् अपव्ययः, हानिः च भवितुम् अर्हति
संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् चीनस्य एनिमेशन-उद्योगस्य विकासाय एषः अवसरः अपि च आव्हानं च अस्ति । चीनी उद्यमानाम् अन्येषां अनुभवात् शिक्षणस्य आधारेण निरन्तरं नवीनतां कर्तुं, सफलतां च कर्तुं, चीनीयलक्षणैः सह एनिमेशनस्य विकासस्य मार्गं च अन्वेष्टुं आवश्यकता वर्तते तत्सह, अस्माभिः मुक्त-समावेशी-वृत्त्या सांस्कृतिक-आदान-प्रदानेषु समस्यानां सामना कर्तव्यः, अन्तर्राष्ट्रीय-मञ्चे प्रकाशयितुं चीनीय-एनिमेशन-उद्योगस्य प्रचारः च करणीयः |.