한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानी एनिमेशनस्य द्वितीयविश्वयुद्धस्य च जटिलः सम्बन्धः
जापानी-एनिमेशनस्य विश्वे व्यापकः प्रभावः अस्ति, तथापि द्वितीयविश्वयुद्धस्य निबन्धनं संवेदनशीलः विवादास्पदः च विषयः अभवत् । केषाञ्चन कृतीनां युद्धं सुन्दरं कर्तुं आक्रामकतायाः अपराधं न्यूनीकर्तुं च प्रवृत्तिः भवितुम् अर्हति, यत् निःसंदेहं युद्धेन पीडितानां देशानाम् जनानां च भावनां आहतं करोति, चीन-जापान-सांस्कृतिक-आदान-प्रदानेषु अपि नकारात्मकः प्रभावः अभवत् एतेन प्रकारेण सहजतया दुर्बोधता, विरहः च भवितुम् अर्हति, येन द्वयोः देशयोः परस्परं अवगमनं, मैत्रीपूर्णं आदानप्रदानं च बाधितं भवति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अन्तर्राष्ट्रीयविपण्यैः सह आव्हानानि
अपरं तु .विदेशं गच्छन् स्वतन्त्रं स्टेशनम् एकः उदयमानः सीमापारव्यापारप्रतिरूपः इति नाम्ना अस्य समक्षं बहवः आव्हानाः सन्ति । अन्तर्राष्ट्रीयविपणानाम् विकासस्य प्रक्रियायां लक्ष्यविपण्यस्य संस्कृतिः, मूल्यानि, नियमाः, नियमाः च इति गहनतया अवगतिः आवश्यकी भवति सांस्कृतिकभेदाः महत्त्वपूर्णं कारकं भवन्ति यत् यदि सम्यक् न निबद्धं भवति तर्हि उपभोक्तृणां आक्रोशः बहिष्कारः च भवितुम् अर्हति । यथा, केषुचित् देशेषु क्षेत्रेषु च ऐतिहासिकविषयेषु दृष्टिकोणाः मूल्यानि च अस्मात् सर्वथा भिन्नानि सन्ति यदि स्वतन्त्रस्य स्टेशनस्य सामग्री वा उत्पादस्य डिजाइनं वा एतेषां कारकानाम् पूर्णतया विचारं न करोति तर्हि तत् विवादं नकारात्मकं मूल्याङ्कनं च जनयितुं शक्नोति।तयोः प्रतिच्छेदनं सम्भाव्यः प्रभावः च
जापानी एनिमेशन द्वितीयविश्वयुद्धं कथं सम्पादयति तथा च...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् असम्बद्धं दृश्यते, परन्तु वस्तुतः सम्भाव्यः अतिव्याप्तिः अस्ति । यदा स्वतन्त्राः स्टेशनाः जापानी-विपण्ये प्रवेशं कर्तुं प्रयतन्ते अथवा जापान-सम्बद्धैः सांस्कृतिक-उद्योगैः सह सहकार्यं कुर्वन्ति तदा तेषां कृते जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्धस्य उपचारस्य प्रभावस्य सामना करणीयः अस्य विषयस्य पर्याप्तबोधस्य प्रतिक्रियारणनीतयः च अभावेन सहकार्यस्य विफलता अथवा ब्राण्ड्-प्रतिबिम्बस्य क्षतिः भवितुम् अर्हति । प्रथमं द्वितीयविश्वयुद्धस्य विषये जापानीजनानाम् अवगमनं, दृष्टिकोणं च एनिमे-कृतीनां किञ्चित्पर्यन्तं प्रभावितं भवति । अस्य अर्थः अस्ति यत् यदा स्वतन्त्राः स्टेशनाः जापानीविपण्ये प्रविशन्ति तदा तेषां ऐतिहासिकविषयेषु स्थानीयग्राहकानाम् भावानाम्, दृष्टिकोणानां च पूर्णतया विचारः करणीयः। यदि स्वतन्त्रजालस्थलस्य प्रचारसामग्री अथवा उत्पादस्य डिजाइनः अनवधानेन एतत् संवेदनशीलं बिन्दुं स्पृशति तर्हि उपभोक्तृषु असन्तुष्टिं बहिष्कारं च जनयितुं शक्नोति। द्वितीयं, सांस्कृतिकनिर्यातरूपेण जापानी-एनिमेशनस्य प्रशंसकाः, विश्वे प्रभावः च बहुसंख्याकाः सन्ति । यदि स्वतन्त्रं स्टेशनं द्वितीयविश्वयुद्धस्य निबन्धने सम्बद्धानां संवेदनशीलानाम् विषयाणां परिहारं कुर्वन् जापानी-एनीमेशनस्य तत्त्वानां सांस्कृतिक-चिह्नानां च चतुराईपूर्वकं उपयोगं कर्तुं शक्नोति तर्हि अधिकान् उपभोक्तृन् आकर्षयितुं ब्राण्डस्य लोकप्रियतां प्रतिष्ठां च वर्धयितुं शक्यते परन्तु यदि सम्यक् न निबद्धं भवति तर्हि नकारात्मकजनमतं सामाजिकदबावं च प्रेरयितुं शक्नोति ।सामनाकरणरणनीतयः भविष्यस्य सम्भावनाश्च
एतस्याः जटिलस्य परिस्थितेः निवारणार्थंविदेशं गच्छन् स्वतन्त्रं स्टेशनम् व्यवसायेभ्यः एकां रणनीतयः स्वीकुर्वितुं आवश्यकता वर्तते। प्रथमं लक्ष्यविपण्यस्य सांस्कृतिकसंशोधनस्य ऐतिहासिकपृष्ठभूमिस्य च अवगमनं सुदृढं कुर्वन्तु तथा च स्थानीयमूल्यानां, कानूनानां, नियमानाञ्च अनुरूपं विपणनरणनीतिं विकसयन्तु। द्वितीयं, सम्भाव्यसमस्यानां विवादानाञ्च समये प्रतिक्रियां दातुं ध्वनिं जोखिममूल्यांकनं संकटप्रबन्धनतन्त्रं च स्थापयन्तु। अन्ते स्थानीयबाजारे उत्तमरीत्या एकीकृत्य स्वस्य अनुभवस्य संसाधनानाञ्च उपयोगं कर्तुं स्थानीयसाझेदारैः व्यावसायिकसंस्थाभिः च सह सक्रियरूपेण सहकार्यं कुर्वन्तु। भविष्ये यथा यथा वैश्वीकरणं गहनं भवति तथा सांस्कृतिकविनिमयः अधिकः भवति तथा तथा वयं तत् मन्यामहेविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमाः विविधचुनौत्यस्य प्रतिक्रियारूपेण निरन्तरं वर्धयितुं प्रगतिञ्च कर्तुं शक्नुवन्ति। तत्सह, वयम् अपि आशास्महे यत् जापानी-एनिमेशन-उद्योगः ऐतिहासिक-विषयाणां व्यवहारं अधिक-उद्देश्य-उद्देश्य-वृत्त्या सह कर्तुं शक्नोति तथा च चीन-जापानी-सांस्कृतिक-आदान-प्रदानस्य विश्व-शान्तिस्य च प्रवर्धनार्थं सकारात्मकं योगदानं दातुं शक्नोति |.