समाचारं
मुखपृष्ठम् > समाचारं

वैश्विकपरिवर्तनानां अन्तर्गतं नवीनव्यापारप्रवृत्तयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यावसायिकविकासः केवलं पारम्परिकप्रतिमानमार्गेषु एव सीमितः नास्ति, नूतनाः अवसराः, आव्हानाः च निरन्तरं उद्भवन्ति ।अस्मिन् परिवर्तनस्य तरङ्गे एकः व्यापारिकः घटना अस्ति यस्याः ध्यानं यद्यपि साक्षात् न उक्तं तथापि एतैः परिवर्तनैः सह सा निकटतया सम्बद्धा अस्ति, अर्थात्विदेशं गच्छन् स्वतन्त्रं स्टेशनम्

विदेशं गच्छन् स्वतन्त्रं स्टेशनम् , यस्य अर्थः अस्ति यत् कम्पनीभिः पारम्परिकमञ्चेषु स्वस्य आश्रयात् मुक्तिं प्राप्य स्वतन्त्रतया विदेशविपण्यविस्तारः कर्तव्यः । एषः निर्णयः केवलं विपण्यभागस्य अनुसरणस्य आधारेण नास्ति यस्य गहनतरं कारणं वैश्विक-आर्थिक-संरचनायाः परिवर्तनस्य, उपभोग-प्रवृत्तेः च तीक्ष्ण-अवलोकनम् अस्ति ।

असामान्यवैश्विकजलवायुपरिवर्तनस्य प्रभावेण विभिन्नेषु देशेषु उपभोक्तृमागधा, उपभोगस्य च आदतयः अपि परिवर्तन्ते । यथा, अत्यन्तं मौसमेन कतिपयेषु क्षेत्रेषु विशिष्टवस्तूनाम् आग्रहे तीव्रवृद्धिः भवति, यथा शीतसंरक्षणसामग्री अथवा तापप्रहारनिवारणशीतलनसाधनम्इदमस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमाः विपण्यप्रवेशबिन्दून् प्रदास्यन्ति, ते च विभिन्नक्षेत्राणां जलवायुलक्षणानाम् आधारेण स्थानीयआवश्यकतानां पूर्तिं कुर्वन्तः उत्पादाः समीचीनतया धक्कायितुं शक्नुवन्ति ।

तस्मिन् एव काले वैश्विकतापस्य कारणेन पर्यावरणजागरूकता वर्धिता, उपभोक्तारः हरित-स्थायि-उत्पादानाम् उपरि अधिकाधिकं ध्यानं ददतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्यदि कम्पनयः एतां प्रवृत्तिं गृहीत्वा पर्यावरणमानकानां अनुरूपं स्थायि-उत्पादं प्रक्षेपयितुं शक्नुवन्ति तर्हि अन्तर्राष्ट्रीय-विपण्ये ते निःसंदेहं अधिकं अनुग्रहं प्राप्नुयुः |.

तदतिरिक्तं जलवायुव्यवस्था मानवक्रियाकलापैः अधिकाधिकं प्रभाविता भवति, येन देशाः कठोरपर्यावरणसंरक्षणविनियमाः नीतयः च प्रवर्तयितुं प्रेरिताः सन्तिएतत् कृते उपयोगी भवतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते एतत् एकं आव्हानं, अवसरः च अस्ति । एकतः कम्पनीभ्यः पर्यावरणसंरक्षणस्य आवश्यकतां पूर्तयितुं अधिकसम्पदां निवेशस्य आवश्यकता वर्तते, येन परिचालनव्ययः वर्धते, अपरतः एतेन कम्पनीः उत्पादानाम् अतिरिक्तमूल्यं प्रतिस्पर्धां च वर्धयितुं प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च कर्तुं प्रेरिताः भवन्ति

तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् न सर्वं सुचारु नौकायानं जातम्। वैश्विकजलवायुस्य नीतिपरिवर्तनस्य च प्रभावस्य निवारणस्य अतिरिक्तं सांस्कृतिकभेदाः, रसदवितरणं, विपण्यप्रतिस्पर्धा च इत्यादीनि बहवः कष्टानि अपि अस्माभिः अतितर्तुं आवश्यकाः सन्ति

सांस्कृतिकभेदाः सन्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् व्यवसायानां कृते महत् बाधकं। विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सांस्कृतिकपरम्पराः, मूल्यानि, उपभोगसंकल्पना च भिन्नाः सन्ति । यदि कस्यापि कम्पनीयाः स्थानीयसंस्कृतेः गहनबोधः न भवितुम् अर्हति तर्हि उत्पादनिर्माणे, विपणनरणनीतिषु इत्यादिषु विचलनं भवितुं सुलभं भवति, यस्य परिणामेण विपणनपरिणामाः दुर्बलाः भवन्ति

रसदः वितरणं च प्रमुखः विषयः अस्ति ।विशेषतः एट्सीमापार ई-वाणिज्यम् अस्मिन् क्षेत्रे रसदस्य गतिः, मूल्यं, सेवागुणवत्ता च उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रत्यक्षतया प्रभावितं करोति । यदि रसदप्रक्रियायां समस्याः सन्ति, यथा विलम्बिताः, नष्टाः वा क्षतिग्रस्ताः वा संकुलाः, तर्हि न केवलं उपभोक्तृणां हितस्य हानिः भविष्यति, अपितु कम्पनीयाः प्रतिष्ठां ब्राण्ड्-प्रतिबिम्बं च प्रभावितं करिष्यति

विपण्यस्पर्धा तस्मादपि तीव्रा भवति। अन्तर्राष्ट्रीयविपण्ये २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् of companies न केवलं स्थानीयस्थानीयब्राण्ड्-सहितं स्पर्धां कर्तुं भवति, अपितु विश्वस्य समवयस्कैः सह अपि । एतादृशे वातावरणे कम्पनीभिः स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारः करणीयः, अभिनव-उत्पादानाम्, अनुकूलितसेवानां, व्यय-कमीकरणस्य च माध्यमेन विपण्यभागं जितुम् अर्हति

अनेकाः कष्टानि सम्मुखीकृत्य अपिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अद्यापि अनेकेषां उद्यमानाम् विकासस्य अन्वेषणस्य महत्त्वपूर्णः उपायः अस्ति । यावत् वयं वैश्विकपरिवर्तनेन आनितान् अवसरान्, आव्हानान् च पूर्णतया अवगन्तुं शक्नुमः, वैज्ञानिकानि उचितानि च रणनीतिकयोजनानि निर्मातुं शक्नुमः, स्वस्य शक्तिं प्रतिक्रियाक्षमतां च निरन्तरं सुधारयितुम् शक्नुमः, तावत् यावत् वयं अन्तर्राष्ट्रीयविपण्ये नूतनं विश्वं भग्नुं शक्नुमः |.

सारांशेन वैश्विकजलवायुः पर्यावरणपरिवर्तनं च...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् नूतनानि अवसरानि, आव्हानानि च आनयत्। कालस्य तालमेलं स्वीकृत्य परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दत्त्वा एव उद्यमाः तीव्र-अन्तर्राष्ट्रीय-स्पर्धायां अजेयाः एव तिष्ठितुं शक्नुवन्ति ।