한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं चीनदेशस्य विभिन्नेषु प्रदेशेषु जलवायुतापनस्य दरं पश्यामः । किङ्घाई-तिब्बतपठार इत्यादिषु स्थानेषु तापनस्य दरः अधिकः भवति, उत्तरे दक्षिणे अपेक्षया अधिकः तापस्य दरः भवति । एतस्य अन्तरस्य कृषिक्षेत्रे महत्त्वपूर्णाः प्रभावाः भवितुम् अर्हन्ति । उत्तरे वर्धमानेन तापमानेन सस्यवृद्धिचक्रे परिवर्तनं भवितुम् अर्हति, येन केचन सस्याः सम्भवन्ति ये मूलतः वर्धनाय अनुपयुक्ताः आसन् परन्तु तत्सहकालं अनावृष्टिः इत्यादीनि समस्यानि अपि उत्पद्यन्ते, सस्यानां उत्पादनं गुणवत्तां च प्रभावितं कर्तुं शक्नोति । दक्षिणे जलवायुपरिवर्तनेन जलसम्पदां वितरणं प्रभावितं भवितुमर्हति, तस्मात् कृषिसिञ्चनं मत्स्यविकासं च प्रभावितं कर्तुं शक्नोति ।
अतः अर्थव्यवस्थायाः कतिपयैः पक्षैः सह एतस्य कथं सम्बन्धः ? ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा अन्तर्जालस्य लोकप्रियतायाः प्रौद्योगिक्याः उन्नत्या च अधिकाधिकाः कम्पनयः विदेशेषु विपण्यं गत्वा स्वतन्त्राणि जालपुटानि स्थापयितुं चयनं कुर्वन्ति अस्मिन् क्रमे जलवायुकारकाः वस्तुतः मौनभूमिकां निर्वहन्ति ।
यथा जलवायुपरिवर्तनेन कच्चामालस्य आपूर्तिः प्रभाविता भवितुम् अर्हति । केषुचित् क्षेत्रेषु जलवायुतापनस्य कारणेन प्राकृतिकविपदाः वर्धिताः, येन कच्चामालस्य उत्पादनं गुणवत्ता च प्रभाविता अभवत्, एतेषु कच्चामालेषु अवलम्बितानां कम्पनीनां कृते एतत् निःसंदेहं महत् आव्हानं वर्तते तेषां नूतनान् आपूर्तिकर्तान् अन्वेष्टव्यं भवति अथवा कच्चामालस्य परिवर्तनस्य अनुकूलतायै उत्पादस्य डिजाइनं उत्पादनप्रक्रिया च समायोजितुं भवति।
तत्सह जलवायुपरिवर्तनेन उपभोक्तृमागधा अपि प्रभाविता भविष्यति। उष्णक्षेत्रेषु जनानां तापन-उत्पादानाम् आग्रहः न्यूनः भवितुम् अर्हति, शीतलीकरण-वायुप्रवाह-आदि-उत्पादानाम् आग्रहः वर्धते । यदा कम्पनयः विदेशेषु विपणानाम् विस्तारं कुर्वन्ति तदा तेषां एतेषां कारकानाम् पूर्णतया विचारः करणीयः भवति तथा च विभिन्नक्षेत्रेषु उपभोक्तृणां आवश्यकतानां पूर्तये उत्पादरणनीतयः समायोजयितुं आवश्यकता वर्तते।
तदतिरिक्तं रसदः अपि एकः कडिः अस्ति यस्य अवहेलना कर्तुं न शक्यते । कठोरमौसमस्थित्या परिवहनस्य बाधा, रसदविलम्बः, उद्यमानाम् परिचालनव्ययः, जोखिमः च वर्धते । अतः रसदमार्गस्य योजनायां कम्पनीभिः जलवायुकारकाणां विषये पूर्णतया विचारः करणीयः, आपत्कालीनयोजनानि च निर्मातव्यानि येन मालस्य समये वितरणं कर्तुं शक्यते इति सुनिश्चितं भवति
अन्यदृष्ट्या स्वतन्त्रस्थानकानां निर्माणे, संचालने च स्थायिविकासस्य विषयस्य अपि ध्यानं दातव्यम् । यथा यथा जलवायुपरिवर्तनस्य विषये वैश्विकं ध्यानं वर्धते तथा तथा उपभोक्तारः कम्पनीनां पर्यावरणीयदायित्वस्य विषये अधिकाधिकं ध्यानं ददति। यदा कम्पनयः स्वतन्त्राणि जालपुटानि स्थापयन्ति तदा ते पर्यावरणसंरक्षणे स्वप्रयत्नानाम् उपलब्धीनां च प्रदर्शनेन अधिकपर्यावरणसचेतनान् उपभोक्तृन् आकर्षयितुं शक्नुवन्ति ।
यथा, कम्पनयः उत्पादनप्रक्रियायाः समये स्वतन्त्रजालस्थलेषु कृतानि ऊर्जा-बचनाय उत्सर्जन-निवृत्ति-उपायान् च प्रवर्तयितुं शक्नुवन्ति, अथवा पर्यावरण-अनुकूल-सामग्रीणां उपयोगेन उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति एतेन न केवलं कम्पनीयाः प्रतिबिम्बं वर्धते, अपितु उपभोक्तृणां हरित-उत्पादानाम् आग्रहः अपि पूरितः भविष्यति, येन विदेशेषु विपण्येषु कम्पनीयाः प्रतिस्पर्धा वर्धते
सामान्यतया यद्यपि चीनदेशस्य विभिन्नेषु प्रदेशेषु जलवायुतापनदरेषु भेदाः प्राकृतिकविज्ञानक्षेत्रे विषयः इति भासते तथापि तेषां विशेषतः आर्थिकक्रियाकलापैः सह निकटसम्बन्धः अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अन्ये च व्यापारिकक्रियाकलापाः निकटतया सम्बद्धाः सन्ति । एतेषां संयोजनानां पूर्णतया अवगमनेन एव उद्यमाः जटिले नित्यं परिवर्तमाने च विपण्यवातावरणे पदस्थानं प्राप्तुं विकसितुं च शक्नुवन्ति ।