समाचारं
मुखपृष्ठम् > समाचारं

चरममौसमस्य विदेशं गमनस्य व्यापारस्य च सम्भाव्यपरस्परक्रियाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आपूर्तिशृङ्खलायाः दृष्ट्या अत्यन्तं मौसमेन कच्चामालस्य आपूर्तिः अस्थिरता भवितुम् अर्हति । यथा - प्रचण्डवृष्ट्या जलप्लावनेन च कृषिभूमिः प्लावितः सस्यानां क्षतिः च भवति, तस्मात् एतेषु कृषिजन्यपदार्थेषु कच्चामालरूपेण अवलम्बन्तः निर्माणोद्योगाः प्रभाविताः भवन्ति एतेन न केवलं कच्चामालस्य अभावः भविष्यति, अपितु कच्चामालस्य मूल्येषु उतार-चढावः अपि भवितुम् अर्हति । ये कम्पनीः विदेशं गन्तुं योजनां कुर्वन्ति तेषां कृते उत्पादस्य गुणवत्तां, समये वितरणं च सुनिश्चित्य स्थिरा आपूर्तिशृङ्खला प्रमुखा अस्ति । यदि वयं आन्तरिकरूपेण कच्चामालस्य आपूर्तिविषये अनिश्चिततायाः सामनां कुर्मः तर्हि विदेशेषु विपणानाम् विस्तारं कुर्वन् एतत् जोखिमं अधिकं प्रवर्धयितुं शक्नोति।

परिवहनसम्बद्धः अपि अत्यन्तं मौसमस्य दुर्बलः महत्त्वपूर्णः भागः अस्ति । आन्ध्रप्रदेशे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य बन्दरगाहस्य बन्दीकरणं, विमानस्य रद्दीकरणं, मार्गस्य बाधा वा भवितुम् अर्हति । एतेन मालस्य परिवहनसमयः विस्तारितः भविष्यति, इन्वेण्ट्री-व्ययः वर्धते, अपि च आदेशस्य विलम्बः अपि भवितुम् अर्हति, विदेशेषु विपण्येषु कम्पनीयाः प्रतिष्ठायाः क्षतिः अपि भवितुम् अर्हति विशेषतः उच्चकाल-संवेदनशील-आवश्यकतायुक्तानां उत्पादानाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम् अथवा फैशन-वस्त्रस्य, परिवहनस्य विलम्बेन कम्पनीः विपण्य-अवकाशान् त्यक्तुं शक्नुवन्ति

अत्यन्तं मौसमेन उत्पादनसुविधानां क्षतिः अपि भवितुम् अर्हति । जलप्लावनेन कारखानानि प्लावितुं शक्यन्ते, प्रचण्डवायुः भवनानां उपकरणानां च क्षतिं कर्तुं शक्नोति । न केवलं एतस्य परिणामः अल्पकालिकं उत्पादनं स्थगितम् भविष्यति, अपितु मरम्मतं पुनर्निर्माणं च कर्तुं धनस्य समयस्य च महत्त्वपूर्णनिवेशस्य आवश्यकता अपि भवितुम् अर्हति ये कम्पनीः विदेशं गन्तुं सज्जाः सन्ति तेषां कृते एतादृशः उत्पादनव्यत्ययः तेषां विपण्यविस्तारस्य लयं बाधितं करिष्यति तथा च उत्पादस्य आपूर्तिं वितरणक्षमतां च प्रभावितं करिष्यति।

परन्तु अन्यदृष्ट्या चरममौसमघटना अपि केषाञ्चन कम्पनीनां कृते नूतनव्यापारावकाशान् आनयन्ति । यथा - प्रचण्डवृष्टेः जलप्रलयस्य च प्रतिक्रियारूपेण जलरोधक-आर्द्रता-प्रतिरोधक-उत्पादानाम् आग्रहः वर्धते । यदि कम्पनयः एताः विपण्य-आवश्यकताः तीक्ष्णतया गृहीतुं शक्नुवन्ति, प्रासंगिक-नवीन-उत्पादानाम् विकासं कर्तुं शक्नुवन्ति, विदेशेषु विपण्येषु प्रचारं कर्तुं च शक्नुवन्ति तर्हि ते प्रतिकूलतायां विकासस्य नूतनानि क्षेत्राणि उद्घाटयितुं शक्नुवन्ति |.

तस्मिन् एव काले चरममौसमघटना अपि कम्पनीभ्यः जोखिमप्रबन्धनं, आपत्कालीनयोजनानां निर्माणं च सुदृढं कर्तुं प्रेरयन्ति । अस्मिन् विविधआपूर्तिशृङ्खलास्थापनं तथा च आपूर्तिव्यत्ययस्य जोखिमं न्यूनीकर्तुं बहुभिः आपूर्तिकर्ताभिः सह कार्यं करणीयम्, येन कारखानेषु आपदानिवारणसुविधानां निर्माणं सुदृढं भवति तथा च उत्पादनसुविधानां आपदाप्रतिरोधकतायां सुधारः एते उपायाः न केवलं चरममौसमेन आनयितानां चुनौतीनां सामना कर्तुं कम्पनीं सहायं कुर्वन्ति, अपितु कम्पनीयाः समग्रपरिचालनलचीलतां सुदृढं कुर्वन्ति तथा च विदेशेषु विपण्येषु दीर्घकालीनविकासाय ठोसमूलं स्थापयन्ति।

ये कम्पनीः पूर्वमेव विदेशेषु विपण्येषु स्थापिताः सन्ति, तेषां कृते चरममौसमघटना तेषां स्थानीयविपण्यप्रदर्शनं ब्राण्डप्रतिबिम्बं च प्रभावितं कर्तुं शक्नोति । यथा, यदि कश्चन कम्पनी आपदाकाले प्रभावितक्षेत्रे सहायतां वा समाधानं वा दातुं शीघ्रं प्रतिक्रियां न ददाति तर्हि स्थानीयग्राहिभिः तस्याः प्रश्नः आलोचना च भवितुम् अर्हति तस्य विपरीतम्, यदि कम्पनयः आपदा-राहत-पुनर्प्राप्ति-प्रयासेषु सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति तथा च सामाजिक-दायित्वं, परिचर्या च प्रदर्शयितुं शक्नुवन्ति तर्हि ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयितुं उपभोक्तृनिष्ठां वर्धयितुं च सम्भवति

संक्षेपेण यद्यपि चीनदेशे अत्यन्तं मौसमस्य जलवायुघटनानां च घटना अधिकाधिकं तीव्रतां प्राप्नोति तथापि उद्यमाः दत्ताःविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनेकानि आव्हानानि आनयति, परन्तु केचन अवसराः अपि अत्र सन्ति । एतेषां प्रभावानां पूर्णतया मान्यतां दत्त्वा प्रभावीप्रतिक्रियारणनीतयः स्वीकृत्य एव उद्यमाः जटिले नित्यं परिवर्तनशीलबाजारवातावरणे निरन्तरं अग्रे गन्तुं शक्नुवन्ति तथा च स्थायिविकासलक्ष्याणि प्राप्तुं शक्नुवन्ति।